________________ वीरिय 1403 - अभिधानराजेन्द्रः - भाग 6 वीरिय द्वीर्य-सामर्थ्य तद् द्विविध सम्भवे, सम्भाव्ये च। सम्भवे तावत्तीर्थकृता- | कार्या / यदि सत्यं कः कोपः, स्यादनृतं किं नु कोपेन // 1 // " तथामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति / "अक्कोसहणणमारणधम्मभंसाणबालसुलभाणं / लाभं मन्नइ धीरा, तथाहि तीथकृतानामनुत्तरोपणतिकसुरमनः पर्यायज्ञानिप्रश्नव्या- जहुत्तराणं अभाव (लाभ) म्मि।।१।।'' गाम्भीर्यवीर्य नाम परीषहोपसर्गकरणस्य द्रव्यमनसैच करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापार- रधृष्यत्वं, यदिवा-यत् मनश्चमत्कारकारिण्यपि स्थानुष्ठाने अनौद्धत्यम, स्यैव मनसा निष्पादनादिति / सम्भाव्ये तु यो हि यमर्थ पटुमतिना उक्तं च - ''चुल्लुच्छलेइज होइ, ऊणयं रित्तयं कणकणेइ। भरियाइँ ण प्रोच्यमान न शक्नोति साम्प्रत परिणमयितु सम्भाव्यते त्वेष परिकर्म्य- खुमती, सुपुरिसवित्राणभंडाई / / 1 / / " उपयोगवीर्य साकारानाकारमाणः शक्ष्यत्यमुमर्थ परिणमयितुमिति। वाग्वीर्यमपि द्विविधम्- सम्भवे, भेदात् द्विविधम-तत्र साकासपयोगोऽष्टधा, अनाकारश्चतुर्धा, तेन राम्भाध्ये च। तत्र सम्भव तीर्थकृता योजननिहारिणी वाक् सर्वस्वस्थ- चोपयुक्तः स्वविषयस्य द्रव्य-क्षेत्रकालभावरूपस्य परिच्छेदं विधत्त इति / भाषानुगता च, तथाऽन्येषामपि क्षीरमध्यास्रवादिलब्धिमता वाचः तथा योगवीर्य त्रिविधम्- मनोवाकायभेदात्, यत्र मनोवीर्यमकुशलसौभायमिति तथा हंसकोकिलादीनां सम्भवति स्वरमाधुर्य, संभाव्ये गनानिराधः, कुशलमनसश्च प्रवर्तन, मनसो वा एकत्वीभावकरणम् / तु सम्भाव्यते यामायाः स्त्रिया गानमाधुर्यम् / तथा चोक्तम-सामा भनाबीर्येण हि निम्रन्थसंयताः प्रवृद्धपरिणामा अवस्थित परिणामाश्व गायति महुर, काली गायति, खरं च रुक्खंच' इत्यादि, तथा-सम्भाव- भवन्तीति। वाग्वीर्येण तु भाषमाणोऽपुनरुक्तं निरवद्य च भाषत। कायवीय यामः-- एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावद- तुयरन्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति। तपोवीर्य द्वादशाप्रकार भिलप्तव्येष्विति तथा संभावयामः शुकसारिकादीनां वाचो मानुषभाषा- सपो यद्गलादालायन् विधत्त इति, एवं सप्तदशविधे संयमे एकत्वाध्यपरिणामः / कायवीर्यमप्यारस्यं यद्यस्य बलं तदपि द्विविधम्-सम्भवे, वसितस्य यदलात्प्रवृत्तिस्तत्संयमवीर्य, कथमहमतिचारं संयम न सम्भा ये च / स्भये यथा-चक्रवर्तिबलदेववासुदेवादीनां यदाहुबलादि प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादि च कायबलम्, तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता। यदिवा- भाववीर्यमिति / वीर्यप्रवादपूर्वे चानन्तं वीर्य प्रतिपादित, किमिति ? 'सलिल रायसहसरसा' इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति, यतोऽनन्तार्थ पूर्व भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता सम्भात्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुम, तथा चातोऽवगन्तव्या। तद्यथा-"सव्वणईणं जा होज्जा वालुया गणणमागया मरु दण्डवद गृहीत्वा वसुधां छत्रकवद्ध मिति। तथा सम्भाव्यते अन्य- सन्ती। तत्तो बहुयतरागो, अत्थो एगस्स पुव्वस / / 1 / / सव्वसनुद्दागं तरसुरधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्भुर्तुमयत्नेनैव च मन्दरमिति / जलं, जइ पत्थमियं हविज्ज संकलियं / एतो बहुयतरागो, अत्थो एगस्स नथा सम्भाव्यते अयं दारकः परिवर्धमानः शिलामेनामुद्धर्तुं हस्तिनं पव्वस्स // 2 // " तदेवं पूर्वार्थस्यानन्त्यावीर्यस्य च तदर्थत्वादनन्तता दमयितुमश्वं वाहयितुमित्यादि। इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्वविषय- वीर्यस्येति। ग्रहणसमर्थं पञ्चधा, एकैकं द्विविधं संभवे, सम्भाव्ये च / सम्भवे यथा सर्वमप्येतद् वीर्य निधेति प्रतिपादयितुमाहश्रोत्रस्य द्वादशयोजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति। सव्वं पि य तं तिविहं, पंडियबॉलविरियं च मीसं च / सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासि अहवा वि होति दुविहं, अगार अणगारियं चेव / / 67|| तस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे सर्वमप्येतद्भाववीर्य पण्डितबालमिश्रभेदात् त्रिविधम्, तत्रा-नगाराणा तु सति सम्भाव्यते विषयग्रहणायेति। पण्डितवीर्य, बालपण्डितवीर्य त्वगाराणां-गृहस्थानामिति। तत्र यतीनां साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाह पण्डितवीर्य सादिसपर्यवसितं, सर्वविरतिप्रतिपत्तिकाले सादिता उज्जमधितिधीरत्तं, सोंडीरत्तं खमा य गंभीरं। सिद्धावस्थायां तदभावात्सान्तम, बालपण्डितवीर्य तु देशविरतिसद्भावउवओगजोगतवसं-जमादियं होइ अज्झप्पो।।६६|| काले सादि, सर्वविरतिसद्धावे तद्भशे वा सपर्यवसानम, बालवीर्य आत्मन्यधीत्यध्यात्म तत्र भवमाध्यात्मिकम्-आन्तर-शक्तिजनितं त्वविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितम्, भव्यानां त्वनादिसपर्यसात्विकमित्यर्थः, तचानेकधा-तत्रोद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, वसितम्, सादिसपर्यवसितं तु विरतिभ्रंशात्, सादिता पुनर्जधन्यतोऽन्तएतदपि यथायोगं सम्भवे संभाव्ये च योजनीयमिति। धृतिः--संयमे स्थैर्य, मुहूर्तादुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तात् विरतिसद्भावात् सान्ततेति / चित्तसमाधानमिति यावत् / धीरत्वंपरीषहोपसर्गाक्षोभ्यता, शौण्डीर्य साद्यपर्यवसितस्य तृतीयभङ्ग कस्य त्वसम्भव एव। यदिवा-पण्डितवीर्य त्यागसम्पन्नता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्त्तिनो न मनः कम्पते, सर्वविरतिलक्षणम्, विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशमयदिवा-आपद्यविषण्णता, यदिवा-विषमेऽपि कर्तध्ये समुपस्थिते लक्षणा त्रिविधैव, अतो वीर्यमपि त्रिधैव भवति। गतो नामनिष्पन्नो निक्षेपः। पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त तदनुसूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारइति। मावीर्य तु परैराक्रुश्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, यितव्यं, तचेदम्भावयति च तत्त्वम् / तत्रेदम्-- ''आकुष्टेन मतिमता, तत्त्वार्थगवेषणे मतिः | दुहा वेयं सुयक्खायं, वीरियं ति पवुचई।