Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीरिय १४००-अभिधानराजेन्द्रः - भाग 6 वीरिय कस्मिन् योगस्थाने सदृशे सदृशे वर्तमानाः स्थावरजीवा अनन्ताः कानि प्राप्यन्ते। ततः पुनरपि श्रेण्यसंहोरभागगतप्रदेशराशिप्रमाणेषु प्राप्यन्ते, ततः सर्वजीवापेक्षयाऽपि सर्वाणि योगस्थानानि केवलिप्रज्ञया योगस्थानेष्वति-क्रान्तेष्वधस्तने योगस्थानेऽर्धानि प्राप्यन्ते / एवं परिभाव्यमानाने यथोक्तप्रमाणान्येव प्राप्यन्ते, नोना (ततो ना) धिका- तावद्वाच्य यावजघन्यं योगस्थानमिति द्विगुणवृद्धिस्थानतुल्यानि द्विगुणनीति / कृत स्थानप्ररूपणा / साम्प्रतमन्तरोपनिधावसरः, तत्रोपनि- हानिस्थानानि / यानि चामूनि द्विगुणवृद्धिस्थानानि द्विगुणहानिधानमुपनिधा धातुनःमनेकार्थत्वान्मार्गणमित्यर्थः, अनन्तरेणोमनिधा स्थानानि वा तानि सर्वस्तोकानि; तेभ्यः पुनरेकरिमन द्विगुणवृद्धिस्थाअनन्तरोपनिया, अनन्तरं योगस्थानमधिकृत्योत्तर स्य योगस्थानरय नयोर्द्विगुणहानिस्थानयोर्वाऽन्तरे यानि योगस्थानानि तान्यसंख्येयस्पर्धकविषये मार्गणमित्यर्थः / तदेवाह फडगे' त्यादि। अतः प्रथमा- गुणानि इति / / 10 // तदेवं कृता परंपरोपनिधा। द्योगस्थानात् द्वितीयादिषु योगस्थानेषु प्रत्येक स्पर्ककार, रिद्धि साप्रतं वृद्धिप्ररूपणां चिकीर्षुराहरडलभागोऽसंख्येयतमः, अङ्गुलमात्रक्षेत्रसत्कऽसंख्ययतमे भाग यावान् बुड्डीहाणिचउक तम्हा कालोत्थ अंतिमल्लीणं / प्रदेशराशिस्तावत्प्रनाणानि पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षयोत्तरस्मि अंतोमुहुत्तमावलि, असंखभागो सेसाणं / / 11 / / त्रुत्तरस्मिन् योगस्थाने स्पर्धकान्यधिकानि भवन्तीत्यर्थः / कथमेव ज्ञायत क्षयोपशमो हि वीर्यान्तरायाचकचिकाचिकचिद्भवतीति तन्निबइति चेदुच्यते-इह प्रथम-योगस्थानगतवर्गणापेक्षया द्वितीययोगस्थान न्धनानि योगस्थानानि कदाचित्रवधमानानि भवत्ति, कटाचिदीयमागतवर्गण मूलत एव सर्वा अपि हीनहीनतरजीवप्रदेशा भवन्ति, प्रभूतप्रभूततरवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतया प्राप्यमाणत्वात्। नानि। तत्र वृद्धि भई तद्यथा- अराख्यो-भागवृद्धिः, संख्येयभागततोऽत्र विचित्रवर्गणाबाहुल्यसंभवतो यथोक्तं स्पर्धकबाहुल्यनुपपद्यत एव / वृद्धिः, संख्पेयगुणवृद्धिः, असंख्यय-गुणवृद्धिः / एवं हानिरपि चतुर्धा एवमुत्तरोत्तरेष्वपि बोगस्थानेषु पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षया तद्यथा- असंख्येयभागहानिः, संख्ययभागहानिः, संख्येयगुणहानिः, स्पर्धकबाहुल्यं परिभावनीयमिति / / 6 / / तदेवं कृताऽनन्तरोपनिधा। असक टोयगुणहानिः / यस्मादेव वृद्धिहान्योचतुष्का वर्तते तस्मादत्र प्रत्येक साप्रतं परम्परोपनिधाया अवसरः, तत्र परम्पराया स्पनिधा कालो नियतो वक्तव्यः / तत्रान्तिमयोर्वद्धिहान्योरसंख्येयगुणलक्षणयोः प्रत्येक कालो' त्ति अन्तर्मुहूर्ते शेषाणां त्याद्यानां तिसृणां वृद्धीनां हानीना नागणं परम्परोपनिधा, तां चिकीर्षुराह चावलिकाया असंख्येयभागमात्रः / एतदुक्तं भवति नथाविधक्षयोपशमसेढिअसंखियभाग, गंतुं गंतुं हवंति दुगुणाई। भावतो विवक्षितात् योगस्थानात् प्रतिसमय-परस्मिन्नपरस्मिन्नपल्लासंखियभागो, नाणागुणहाणि ठाणाणि / / 10 / / संख्येय-गुणवृद्धे योगस्थाने यद्वर्तत जीवः साऽसंख्येयगुणवृद्धिः। यत्पुनः प्रथानाधोगस्थानादारभ्य श्रेणेरसख्ययतमे भाग यावन्त आकाशप्रदेशा क्षयोपशमस्य मन्दमन्दतमभारतः पतिसभ्यमपरस्मिन्नसंख्येयगुणहीने स्तावन्मात्राणि योगस्थानानि गत्वागत्वा-अतिक्रम्यातिक्रम्य यद्यत्पर यस्थाने बर्नले साऽसंख्येयगुणहानिः। सा चांसख्येयगुणवृद्धिरसंक्येययोगस्थान तत्र तत्र पूर्वयोग-स्थानापेक्षया स्पर्धकानि द्विगुणानि भवन्ति / गुण-हानिर्वोत्कर्षतोऽन्तर्मुहूर्त कालं यावन्निरन्तरं भवति / आद्याः एतदुक्तं भवति-प्रथमे योगस्थाने यावन्ति स्पर्धकानि भवन्ति तदपेक्षया पुनस्तिस्रो वृद्धयो हानयो वोत्कर्षत आवलिकाया असंख्येय-भागमात्र श्रेण्य-संख्येयभागगतप्रदेशराशिप्रनाणानि योगस्थानान्यतिकरया काल, जघन्यतस्तु चतस्रोऽप्येकं द्वौ वा समयौ यावद्भवन्ति / / 11 / / नन्तर योगस्थाने द्विगुणानि स्पर्धकानि भवन्ति / ततः पुनरपि सता योगरथानात्परत्तस्तावन्ति योगस्थानान्युल्लङ्ग्यापरस्मिन् योगस्थाने स्यादेतत, कियन्त कालं यावत्पुनर्यथोक्तवृद्धिहानिरहिता जीवा योग स्थानध्वस्थिताः प्राप्यन्त इति प्रश्नावकाशमाशङ्क्य समयारूप. द्विगुणानि स्पर्धजानि प्राप्यन्ते / एवं भूयो भूयस्ता-वाच्ये यावदन्तिम जामाहयोगस्थानम् / किर्यान्त पुनर्योगरथानानि पूर्वपूर्वयोगस्थानापेक्षया द्विगुणद्विगुणस्पर्धकानि भवन्त्यत आह - 'पल्लासखियभागो' त्ति चउराई जावऽट्ठग-मितो जाव छगं ति समयाणं। सूक्ष्मस्थाद्धापल्योपमस्यासंख्येतमे भागे यावन्तः सम यास्ताव पज्जत्तजहन्नाओ, जावुकोसं ति उक्कोसो ||12|| त्प्रमाणानि द्विगुण-वृद्धिस्थानानि भवन्ति / 'नाणागुणहाणिठाणाणि' चत्वार आदिर्यस्याः सा चतुर दिः, समयानामस्थितिकालानयामतिनानारूपाणि यानि गुणहानिस्थानानि द्विगुणहानिस्थानानि तान्यपि कानां वृद्धिः, सा च तावद्वाच्या यावदष्टकम / इन फवं पुन: समयानां पल्योपमाःसंख्ययभागगतसमयप्रमाणानि भवन्ति / तथाहि- उत्कृष्टा- हानिर्वक्तव्या, सा च तावद्यावद् द्विकम् / सा च चतुराईदेका वृद्धिः पर्याप्तजद्योगस्थानादारभ्यायोऽधोऽवतरणे सति यदा श्रेणयसरख्ययभागगत- घन्यात्-- पर्याप्तसूक्ष्मनिगोदसत्कजघन्यया स्थानादारभ्य तावदवसेया प्रदेशराशिप्रमाणानि योगस्थानान्युल्लड्डिस्तानि भवन्ति, तदाऽनन्तरे- यावदष्टम् ततः परं हानिः साऽपि तावद्यावदुत्कृष्ट योगस्थानम्। एष उत्कृष्टोद्धधस्तने योगस्थानेऽन्तिमयोगस्थानगतस्पर्धकापेक्षयाऽर्धानि स्पर्ध- | ऽवस्थितिकालः। एतदुक्तं भवति-पर्याप्तसूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य स -

Page Navigation
1 ... 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492