________________ वीरिय १४००-अभिधानराजेन्द्रः - भाग 6 वीरिय कस्मिन् योगस्थाने सदृशे सदृशे वर्तमानाः स्थावरजीवा अनन्ताः कानि प्राप्यन्ते। ततः पुनरपि श्रेण्यसंहोरभागगतप्रदेशराशिप्रमाणेषु प्राप्यन्ते, ततः सर्वजीवापेक्षयाऽपि सर्वाणि योगस्थानानि केवलिप्रज्ञया योगस्थानेष्वति-क्रान्तेष्वधस्तने योगस्थानेऽर्धानि प्राप्यन्ते / एवं परिभाव्यमानाने यथोक्तप्रमाणान्येव प्राप्यन्ते, नोना (ततो ना) धिका- तावद्वाच्य यावजघन्यं योगस्थानमिति द्विगुणवृद्धिस्थानतुल्यानि द्विगुणनीति / कृत स्थानप्ररूपणा / साम्प्रतमन्तरोपनिधावसरः, तत्रोपनि- हानिस्थानानि / यानि चामूनि द्विगुणवृद्धिस्थानानि द्विगुणहानिधानमुपनिधा धातुनःमनेकार्थत्वान्मार्गणमित्यर्थः, अनन्तरेणोमनिधा स्थानानि वा तानि सर्वस्तोकानि; तेभ्यः पुनरेकरिमन द्विगुणवृद्धिस्थाअनन्तरोपनिया, अनन्तरं योगस्थानमधिकृत्योत्तर स्य योगस्थानरय नयोर्द्विगुणहानिस्थानयोर्वाऽन्तरे यानि योगस्थानानि तान्यसंख्येयस्पर्धकविषये मार्गणमित्यर्थः / तदेवाह फडगे' त्यादि। अतः प्रथमा- गुणानि इति / / 10 // तदेवं कृता परंपरोपनिधा। द्योगस्थानात् द्वितीयादिषु योगस्थानेषु प्रत्येक स्पर्ककार, रिद्धि साप्रतं वृद्धिप्ररूपणां चिकीर्षुराहरडलभागोऽसंख्येयतमः, अङ्गुलमात्रक्षेत्रसत्कऽसंख्ययतमे भाग यावान् बुड्डीहाणिचउक तम्हा कालोत्थ अंतिमल्लीणं / प्रदेशराशिस्तावत्प्रनाणानि पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षयोत्तरस्मि अंतोमुहुत्तमावलि, असंखभागो सेसाणं / / 11 / / त्रुत्तरस्मिन् योगस्थाने स्पर्धकान्यधिकानि भवन्तीत्यर्थः / कथमेव ज्ञायत क्षयोपशमो हि वीर्यान्तरायाचकचिकाचिकचिद्भवतीति तन्निबइति चेदुच्यते-इह प्रथम-योगस्थानगतवर्गणापेक्षया द्वितीययोगस्थान न्धनानि योगस्थानानि कदाचित्रवधमानानि भवत्ति, कटाचिदीयमागतवर्गण मूलत एव सर्वा अपि हीनहीनतरजीवप्रदेशा भवन्ति, प्रभूतप्रभूततरवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतया प्राप्यमाणत्वात्। नानि। तत्र वृद्धि भई तद्यथा- अराख्यो-भागवृद्धिः, संख्येयभागततोऽत्र विचित्रवर्गणाबाहुल्यसंभवतो यथोक्तं स्पर्धकबाहुल्यनुपपद्यत एव / वृद्धिः, संख्पेयगुणवृद्धिः, असंख्यय-गुणवृद्धिः / एवं हानिरपि चतुर्धा एवमुत्तरोत्तरेष्वपि बोगस्थानेषु पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षया तद्यथा- असंख्येयभागहानिः, संख्ययभागहानिः, संख्येयगुणहानिः, स्पर्धकबाहुल्यं परिभावनीयमिति / / 6 / / तदेवं कृताऽनन्तरोपनिधा। असक टोयगुणहानिः / यस्मादेव वृद्धिहान्योचतुष्का वर्तते तस्मादत्र प्रत्येक साप्रतं परम्परोपनिधाया अवसरः, तत्र परम्पराया स्पनिधा कालो नियतो वक्तव्यः / तत्रान्तिमयोर्वद्धिहान्योरसंख्येयगुणलक्षणयोः प्रत्येक कालो' त्ति अन्तर्मुहूर्ते शेषाणां त्याद्यानां तिसृणां वृद्धीनां हानीना नागणं परम्परोपनिधा, तां चिकीर्षुराह चावलिकाया असंख्येयभागमात्रः / एतदुक्तं भवति नथाविधक्षयोपशमसेढिअसंखियभाग, गंतुं गंतुं हवंति दुगुणाई। भावतो विवक्षितात् योगस्थानात् प्रतिसमय-परस्मिन्नपरस्मिन्नपल्लासंखियभागो, नाणागुणहाणि ठाणाणि / / 10 / / संख्येय-गुणवृद्धे योगस्थाने यद्वर्तत जीवः साऽसंख्येयगुणवृद्धिः। यत्पुनः प्रथानाधोगस्थानादारभ्य श्रेणेरसख्ययतमे भाग यावन्त आकाशप्रदेशा क्षयोपशमस्य मन्दमन्दतमभारतः पतिसभ्यमपरस्मिन्नसंख्येयगुणहीने स्तावन्मात्राणि योगस्थानानि गत्वागत्वा-अतिक्रम्यातिक्रम्य यद्यत्पर यस्थाने बर्नले साऽसंख्येयगुणहानिः। सा चांसख्येयगुणवृद्धिरसंक्येययोगस्थान तत्र तत्र पूर्वयोग-स्थानापेक्षया स्पर्धकानि द्विगुणानि भवन्ति / गुण-हानिर्वोत्कर्षतोऽन्तर्मुहूर्त कालं यावन्निरन्तरं भवति / आद्याः एतदुक्तं भवति-प्रथमे योगस्थाने यावन्ति स्पर्धकानि भवन्ति तदपेक्षया पुनस्तिस्रो वृद्धयो हानयो वोत्कर्षत आवलिकाया असंख्येय-भागमात्र श्रेण्य-संख्येयभागगतप्रदेशराशिप्रनाणानि योगस्थानान्यतिकरया काल, जघन्यतस्तु चतस्रोऽप्येकं द्वौ वा समयौ यावद्भवन्ति / / 11 / / नन्तर योगस्थाने द्विगुणानि स्पर्धकानि भवन्ति / ततः पुनरपि सता योगरथानात्परत्तस्तावन्ति योगस्थानान्युल्लङ्ग्यापरस्मिन् योगस्थाने स्यादेतत, कियन्त कालं यावत्पुनर्यथोक्तवृद्धिहानिरहिता जीवा योग स्थानध्वस्थिताः प्राप्यन्त इति प्रश्नावकाशमाशङ्क्य समयारूप. द्विगुणानि स्पर्धजानि प्राप्यन्ते / एवं भूयो भूयस्ता-वाच्ये यावदन्तिम जामाहयोगस्थानम् / किर्यान्त पुनर्योगरथानानि पूर्वपूर्वयोगस्थानापेक्षया द्विगुणद्विगुणस्पर्धकानि भवन्त्यत आह - 'पल्लासखियभागो' त्ति चउराई जावऽट्ठग-मितो जाव छगं ति समयाणं। सूक्ष्मस्थाद्धापल्योपमस्यासंख्येतमे भागे यावन्तः सम यास्ताव पज्जत्तजहन्नाओ, जावुकोसं ति उक्कोसो ||12|| त्प्रमाणानि द्विगुण-वृद्धिस्थानानि भवन्ति / 'नाणागुणहाणिठाणाणि' चत्वार आदिर्यस्याः सा चतुर दिः, समयानामस्थितिकालानयामतिनानारूपाणि यानि गुणहानिस्थानानि द्विगुणहानिस्थानानि तान्यपि कानां वृद्धिः, सा च तावद्वाच्या यावदष्टकम / इन फवं पुन: समयानां पल्योपमाःसंख्ययभागगतसमयप्रमाणानि भवन्ति / तथाहि- उत्कृष्टा- हानिर्वक्तव्या, सा च तावद्यावद् द्विकम् / सा च चतुराईदेका वृद्धिः पर्याप्तजद्योगस्थानादारभ्यायोऽधोऽवतरणे सति यदा श्रेणयसरख्ययभागगत- घन्यात्-- पर्याप्तसूक्ष्मनिगोदसत्कजघन्यया स्थानादारभ्य तावदवसेया प्रदेशराशिप्रमाणानि योगस्थानान्युल्लड्डिस्तानि भवन्ति, तदाऽनन्तरे- यावदष्टम् ततः परं हानिः साऽपि तावद्यावदुत्कृष्ट योगस्थानम्। एष उत्कृष्टोद्धधस्तने योगस्थानेऽन्तिमयोगस्थानगतस्पर्धकापेक्षयाऽर्धानि स्पर्ध- | ऽवस्थितिकालः। एतदुक्तं भवति-पर्याप्तसूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य स -