Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीरिय 1398 - अभिधानराजेन्द्रः - भाग 6 वीरिय यात्" / 8 / 2 / 107 / / इति संयुक्तस्य यात्पूर्व इद् / प्रा० ! कर्म०। पानादिपुद्गलान् विसृजतीति परिणामालम्बनग्रहणसाधनं वीर्यम् / तेन सामर्थ्य विशेषे, उत्त० 3 अ० / शक्ती, अर्थक्रिया सामर्थ्य, मनसः | चवीर्येण योगसंज्ञकेन मनोवाक्कायावष्टम्भतो जायमानेन'लद्धनामतिगं' स्वविषयज्ञानोत्पादने, सूत्र०२ श्रु०५ अ० आ० म०। आन्तरोत्साहे, ति लब्धं नामत्रिकम् / तद्यथा-मनोयोगो, वाम्योगः, काययोगः इति। चं०प्र०२० पाहु० / आ० चू० / जीवाश्रिते, स्था०३ ठा० 3 उ०। तत्र मनसा करणभूतेन योगो मनोयोगः, वाचा योगो वाग्योगः, कायेन पराक्रमे, कल्प०१ अधि० 6 क्षण / पं० भा०। आ० चू० / योगो वीर्य योगः काययोगः / स्यादेतत्, सर्वेषु जीवप्रदेशेषु तुल्यक्षायोपशमिशक्तिरुत्साहः पराक्रम इति पर्यायाः। कर्म०२ कर्म०। आ० चू०।आव०। क्यादिलब्धिभावेऽपि किमिति क्वचित्प्रभूतं क्वचित् स्तोकं क्वचित्स्तोजी०। उत्त०। व्यवसाये, पं० चू०१ कल्प।औ०ाजका उत्साहातिरेके, कतरमित्येवं वैषम्येण वीर्यमुपलभ्यतइत्यत आह-कज्जे' त्यादि, यदर्थ स्था०८ ठा०३ उ०। चित्तोत्साहे, पञ्चा० 16 विव०। औरस बले, सूत्र० चेष्टते तत्कार्य, तस्याभ्याशः, अभ्यशनमभ्याशः, अशू व्याप्तावित्य१ श्रु०६ अ० जीवबले, भ०७ श०७ उ०। स्था०। स्याभिपूर्वस्यजन्तस्यप्रयोगः, कार्याभ्याशः कार्यस्यासन्नता निकटीप्रथमतो वीर्यमेव प्ररूपयति भवनमित्यर्थः। तथा जीवप्रदेशानामन्योऽन्यं परस्परं प्रवेशः शृङ्खलावविरियंतरायदेस-क्खएण सव्वक्खएण वालद्धी। यवानामिव परस्परं सम्बन्धविशेषः / ताभ्यां कृत्वा विषमीकृताः अभिसंधिजमियरं वा, तत्तो विरियं सलेसस्स ||3|| प्रभूताल्पाल्पतरसद्भावतो विसंस्थुलीकृताः प्रदेशाः- जीवप्रदेशा येन जीववीर्येण तत्कार्याभ्याशान्योऽन्यप्रदेशविषमीकृतप्रदेशम् / तथाहि-- वीर्यान्तरायस्य देशक्षयेण सर्वक्षयेण वा लब्धिर्वीर्यलब्धिर-सुमता येषामात्मप्रदेशानां हस्तादिगतानामुत्पाद्यमानघटादिलक्षणकार्यनैमुपजायते। तत्र देशक्षयेण छद्मस्थानां, सर्वक्षयेण (च) केवलिनाम् / कठ्यं तेषां प्रभूततरा चेष्टा, दूरस्थानाम शादिगतानां स्वल्पा, दूरतरतस्याश्च वीर्यलब्धेः सकाशादुपजायमानं वीर्य सलेश्यस्यापि च भवति, स्थानां तु पादादिगतानां स्वल्प-तरा ! अनुभवसिद्धं चैतत्। अपि चअलेश्यस्यापि च / केवलमिह सलेश्यवीर्येणाधिकार इति तदेवोपदर्शयति लोष्ठादिनाऽभिघाते सति यद्यपि सर्वप्रदेशेषु युगपद्वेदनोपजायते, तथापि 'अभिसंधिजमियरं वा तत्तो विरियं सलेसस्स' ततस्तस्थाः क्षायिक येषामात्मप्रदेशा-नामभिघातकलोष्ठादिद्रव्यनैक्व्यं तेषां तीव्रातरा वेदना, क्षायोपशमिकरूपाया वीर्यलब्धेः सकाशात्सलेश्यस्य वीर्यमभिसंधि-- शेषाणांतुमन्दाभन्दतरा। तथेहापिजीवप्रदेशेषु परिस्पन्दात्मकं वीर्यमुपजमित-रद्वा भवति। तत्र यगुद्धिपूर्वकं धावनबल्गनादिक्रियासु नियुज्यते जायमानं कार्यद्रव्याभ्याशवशतः केषु चित्प्रभूतमन्येषु मन्दमपरेषु तु तदभिसन्धिजम, इतरदनभिसन्धिजम्। यद्भुक्तस्याऽऽहारस्य धातुमल मन्दतमंभवति। एतच्चैवंजीवप्रदेशानां परस्पर संबन्धविशेषे सति भवति, त्वरूपपरिणामापादनकारणमेकेन्द्रियाणां वा तत्तत्क्रियानिबन्धनम्, नान्यथा यथा शृङ्खलावयवानाम्, तथाहि-तेषां शृङ्खलावयवानां परस्परं एतच्चाभिसन्धिजमनभिसन्धिजं वा वीर्यमवश्यं यथासंभवं सूक्ष्मबादर संबन्धविशेषे सति एकस्मिन्नवयवे परिस्पन्दमानेऽपरेऽप्यवयवाः परिस्पपरिस्पन्दरूपक्रियासहितं, योगसंज्ञमप्येतदेवा एकार्थिकानि चास्यामूनि न्दन्ते, केवलं केचित् स्तोकमपरे स्तोकतरमिति। सम्बन्धविशेषाभावे - "जोगो विरियं थामो, उच्छाह परिक्कमो तहा चिट्ठा / सत्ती सामत्थं त्वेकस्मिन् चलति नापरस्यावश्यंभावि चलनं, यथा गोपुरुषयोः, चिय, जोगस्स हवंति पजाया // 1 // " इति // 3 // तस्मात्कार्यद्रकाभ्याशवशतो जीवप्रदेशानां परस्परं संबन्धविशेषतश्च संप्रत्यस्यैव योगस्य परिणामादिहेतुतां भेदं च तथा जीव-प्रदेशेष्वस्य वीर्यजीवप्रदेशेषु केषुचित्प्रभूतमन्येषु स्तोकमपरेषुतुस्तोकतरमि-त्येवं वैषम्येणावस्थाने कारणं च प्रतिपिपादयिपुरिदमाह वैषम्येणोपजायमानं न विरुध्यत इति // 4 // परिणामालंवणगह-ण साहणं तेण लद्धनामतिगं / / तदेवं वीर्य प्रतिपाद्य संप्रत्यस्यैव जघन्याजघन्योत्कृष्टानुत्कृष्टत्वकजब्भासन्नोन्न-प्पवेसविसमीकयपएसं // 4 // परिज्ञापनाय प्ररूपणां चिकीर्षुरिमानाधिकारानाहपरिणमनं परिणामः / णिजन्तात् घञ् प्रत्यतः (श्रीम० कृ०५-३) अविभागवग्गफडग-अंतरठाणं अणंतरोवणिहा। परिणामापादनमित्यर्थः / आलम्ब्यत इत्यालम्बनं, भावेऽनट् (श्रीम० जोगे परंपराबु-डिसमयजीवप्पबहुगं च / / 5 / / कृ०६-२)(गहीतिर्ग्रहणम्) तेषांसाधनंसाध्यतेऽनेनेतिसाधनंयोगसझं योगे-योगविषये, प्रथमतोऽविभागप्ररूपणा कार्या 1 / तपो वर्गणाप्ररूवीर्य, करणेऽनद् (श्रीम० कृ० 6-4) / तथाहि -तेन वीर्यविशेषेणं पणारा ततः स्पर्धकस्य प्ररूपणा 3 / तदनन्तरमन्तरप्ररूपणा 4 / ततः योगसंज्ञकेनौदारिकादिशरीरप्रायोग्यान् पुद्गलान् प्रथतो गृह्णाति, गृहीत्वा स्थानप्ररूपणा 5 / ततोऽनन्तरोपनिधा 6 / ततः परंपरोपनिधा 7 / चौदारिकादिरूपतया परिणमयति / तथा प्राणापानभाषामनोयोग्यान तदनन्तरं वृद्धिप्ररूपणा ततः संमयप्ररूपणा।।ततोजीवानामल्पपुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा च प्राणऽपानादिरूपतया परिणमयति / बहुत्वप्ररूपणेति 10 / तत्र यस्यांशस्य प्रज्ञाच्छेदनकेन विभागः कर्तुं न परिणमय्य च तन्निसगहेतुसामर्थ्य विशेषसिद्धये तानेव पुगलान- शक्यते सोंऽशोऽविभाग उच्यते! किमुक्तं भवति? --इह जीवस्य वीर्य वलम्बते / यथा मन्दशक्तिः कश्चिन्नगरे परिभ्रमणाय यष्टिमवलम्बते केवलिप्रज्ञाच्छेदनकेन छिद्यमानं छिद्यमानं यदा विभाग न प्रयच्छति, (मवष्टम्भते) ततस्तदवष्टम्भतो जातसामर्थ्य विशेषः सन्तान प्राणा- तदा सोऽन्तिमोऽशोऽविभाग इति // 5 //

Page Navigation
1 ... 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492