Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1420
________________ वीरंगय 1396- अमिधानराजेन्द्रः - भाग 6 वीरतव वीरंगय–पुं०(वीराङ्गद) बलदेवपुत्रस्य रेवतीगर्भसम्भूतस्य निषध कुमारस्य पूर्वभवजीवे, नि०। ('णिसढ' शब्दे चतुर्थभागे, 2137 पृष्ठे तत्कथोक्ता।) चेटकराजस्य रथिनि, आ० क० 4 अ०। वीरकण्ह-पुं०(वीरकृष्ण) श्रेणिकमहाराजभार्यायाः वीरकृष्णायाः पुत्रे, नि०। (स च वीरान्तिके प्रव्रजय वर्षत्रयं व्रतपर्याय परिपाल्य महाशुक्रे सप्तमे कल्पे समुत्पद्य सप्तदशसागरोपममायुरनुपाल्यततश्च्युतो महाविदेहे सेत्स्यतीति निरयावलिकायाः सप्तमेऽध्ययने सूचितम्।) वीरकण्हा-स्त्री०(वीरकृष्णा) श्रेणिकमहाराजभार्यायां वीरकृष्णकुमारमातरि, नि०। (साच वीरान्तिके प्रव्रज्य महतीं सर्वतो-भद्रप्रतिमां प्रतिपद्य सिद्धेत्यन्तकृद्दशानामाष्टमे वर्गे सप्तमे अध्ययने सूचितम्।) वीरकप्प-पुं०(वीरकल्प) कण्णाणयणीय' शब्दे तृतीयभागे 231 पृष्ठे व्याख्याते भगवतो महावीरस्य कल्पे, ती० 48 कल्प। वीरकूड-न०(वीरकूट) चतुर्थदेवलोकस्थे विमानभेदे, स०४ सम०। वीरग-पु०(वीरक) द्वारवत्यां वासुदेवभक्ते कौलिके, आव० 3 अ०। वीरगणि-पुं०(वीरगणिन) श्रीगणिशिष्ये वलभीनाथ-व्यन्तरप्रतिबोधके चामुण्डराजपुत्रदे आचार्य, अयमाचार्यः 638 विक्रमसंवत्सरे जातः६८० संवत्सरे दीक्षितः 661 संवत्सरे, स्वर्गतः / जे० इ० / वीरधोस-पुं०(वीरघोष) वीरजिनविहते मोराकसन्निवेशे स्वनाम-रख्याते कर्मकरे, आ० म०१ अ०। आ० चू०। वीरचरित्त न०(वीरचरित्र) हेमचन्द्रविरचिते वीरजिनचरितनिबद्ध ग्रन्थके, ध०२ अधिक। वीरजिण-पुं०(वीरजिन) वीरश्चासौ जिनश्च कषायादिप्रत्य-र्थिसार्थजयाद् वीरजिनः। श्रीवर्द्धमानस्वामिनि, कर्म०२ कर्म० / "जयति जगदेकदीपः प्रकटितनिःशेषभावसद्भावः / कुमतपतङ्गविनाशी, श्रीवीरजिनेश्वरो भगवान् // 1 // " आ० म०१ अ०। वीरण-पुं (वीरण) तृणवनस्पतिकायभेदे, यन्मूलमुशीरं भवति। आचा० 1 श्रु०१ अ०५ उ० सूत्र०ाम्लेच्छभेदे, प्रज्ञा०१ पद। वीरतव-न० (वीरतपस्) वीरप्रभोश्छाद्यस्थिके तपसि, आ०म० 1 अ०। आव०॥ तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप आसेवितं तदभिधित्सुराह - जो य तवो अणुचिण्णो, वीरवरेणं महाणुभावेणं / छउमत्थकालियाए, अहक्कम कित्तइस्सामि।।५२७|| व्याख्या -- यच तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रम - येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः / / 527 / / तचेदम् - नव किर चाउम्मासे, छक्किर दोमासिए उवासीय। बारस य मासियाई, बावत्तरि अद्धमासाइं / / 528 / / व्याख्या - नव किल चातुर्मासिकानि तथा षट् 'कल द्विमासिकानि उपोषितवान्, किलशब्दः- परोक्षाप्तागमवादसं- सूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः / / 528 / एग किर छम्मासं, दो किर तेमासिए उवासीय। अड्डाइजाइ दुवे, दो चेव दिवड्डमासाइं॥५२६।। व्याख्या-एक किल पाण्मासं, द्वे किल त्रैमासिके उपोषितवान्, तथा 'अड्डाइलाइ दुवे' त्ति अर्द्धतृतीयमासनिष्पन्नं तपः- क्षपणं वाऽर्धतृतीयं, ते-अर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च 'दिवड्डमासाहं.' तिसार्धमासे तपसी क्षपणेवा, क्रियायोगोऽनुवर्त्तत एवेति गाथार्थः // 526 // भदं च महाभ, पडिमं तत्तो य सव्वओभई। दो चत्तारि दसेव य, दिवसे ठासीय अणुवद्धं / / 530 / / व्याख्या-भद्रा च महाभद्रा प्रतिमा ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमितियोगः, आसामेवानुपूर्व्या दिवसप्रमाणमाह-दौ चतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धंसन्ततमेवेति गाथार्थः / / 530 / / गोयरममिग्गहजुयं, खमणं छम्मासियं च कासी य। पंचदिवसेहि ऊणं अव्वहिओ वच्छनयरीए।।५३१।। व्याख्या गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युत क्षपणं षाण्मा-सिकं च कृतवानपञ्चभिर्दिवसैन्यूनम, अध्यधितः-अपीडितो वत्सानगर्याकौशाम्ब्यामिति गाथार्थः / / 531 // दस दो य किर महप्पा, ठाइ मुणी एगराइयं पडिमं / अट्ठमभत्तेण जई, एक्कक्कं चरमराईयं // 532 / / व्याख्या-दश द्वे च संख्यया द्वादशेत्यर्थः, किल महात्मा ठासि मुणि' त्ति स्थितवान् मुनिः, एकरात्रिकी प्रतिमा पाठान्तरं वा एकराइएपडिमे' त्ति एकरात्रिकीः प्रतिमाः, कथ-मित्याह अष्टनभक्तेन-त्रिरात्रोपवासेनेति हृदयम्, यतिः- प्रयत्नवान्, एकैकां चरमरात्रिकी चरमरजनीतिष्पन्नामिति गाथार्थः // 532 / / दो चेव यछट्ठसए, अउणातीसे उवासिया भगवं। न कयाइ निचमत्तं, चउत्थभत्तं च से आसि / / 533 / / व्याख्या-द्वे एव च षष्ठशते एकोत्रिंशदधिके उपोषितो भगवान, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' तस्याऽऽसीदिति गाथार्थः / / 533 / / बारस वासे अहिए, छ8 भत्तं जहण्णयं आसि। सय्वं च तवोकम्मं, अपाणयं आसि वीरस्स।।५३४|| व्याख्या-द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः षष्ठं भक्तं' द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्व च तपः-कर्म अपानकमासीद्वीरस्य। एतदुक्तं भवतिक्षीरादिद्र वाहारभोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः // 534|| आव० 1 अ०।

Loading...

Page Navigation
1 ... 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492