Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीर 1394 - अभिधानराजेन्द्रः - भाग 6 वीर हत्थीसु एरावणमाहुणाए, सीहो मिगाणं सलिलाण गंगा। पक्खीसु वा गरुले वेणुदेवो, निव्वाणवादीणिह णायपुत्ते / / 21 / / जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहू। खत्तीण सेट्टे जह दंतवक्के, इसीण सेट्टै तह वद्धमाणे // 22 // हस्तिषु-करिवरेषु मध्ये यथा ऐरावण-शक्रवाहनं ज्ञातंप्रसिद्ध दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः, मृगाणां--श्वापदाना मध्ये यथा सिंहः- केसरी प्रधानः तथा भरतक्षेत्रापेक्षया सलिलाना-मध्ये यथा गङ्गासलिल प्रधानभावमनुभवति, पक्षिषु-मध्ये यथा गरुत्मानः वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणसिद्धिक्षेत्राख्य कर्मच्युतिलक्षण वा स्वरूपतस्तदुपायप्राप्तिहेतुतो वा वदितु शील येषां ते तथा तेषां मध्ये ज्ञाताः- क्षत्रियास्तेषां पुत्रा:- अपत्य ज्ञातपुत्रःश्रीमन्महावीरवर्धमानस्वामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः / / 21 / / अपि च योधेषु मध्ये ज्ञातो-विदितो दृष्टान्तभूतो वा विश्वाहस्त्यश्वस्थपदातिचतुरङ्गबलसमता सेना यस्य स विश्वसेनः-- चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्दं प्रधानमाहः, तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता-उपशान्ता यस्य वाक्येनैव शत्रवः सदान्तवाक्यः- चक्रवर्ती यथा असौ श्रेष्ठः तदेवं बहून दृष्टान्तान प्रशस्तान प्रदश्योधुना भगवन्तदाष्टान्तिक स्वनामग्राहमाहतथा ऋषीणां मध्ये श्रीमान वर्धमानस्वामी श्रेष्ठ इति / / 22 / / दाणाण सेढे अभयप्पयाणं, सच्चेसु वा अणवजं वयंति। तवेसु वा उत्तमबंभचेरं, लोगुत्तमे समणे नायपुत्ते / / 33 / / ठिईण सेट्ठा लवसत्तमा वा, सभा सुहम्मा वसभाण सेट्ठा। निव्वाण सेट्ठा जह सव्वधम्मा, ण णायपुत्ता परमत्थि नाणी // 24 // ('दाणाण सेट्ठ अभयप्पयाणं' अस्य पादस्थ व्याख्या 'अभयप्पदाण' शब्दे प्रथमभागे 708 पृष्ठे गता।) तथा सत्येषु च वाक्येषु यद् अनवद्यम्अपापं परपीडानुत्पादकं तत् श्रेष्ठ वदन्ति, न पुनः परपीडोत्पादकं सत्य, सद्भ्यो हितं सत्यमिति कृत्वा, तथा चोक्तम्- "लोकेऽपि श्रूयते वादो, यथा सत्येन कौशिकः 1 पतितो वधयुक्तेन, नरके तीव्रवेदने / / 1 / / " अन्यत्र- 'तहेव काणं काण त्ति पंडग पंडग ति वा / बाहियं वा वि रोगि त्ति, तेणं चोरो त्ति नो वदे॥१॥' तपस्सु मध्ये यथैवोत्तम नवविधब्रह्मगुप्त्युपेतं ब्रह्मचर्यं प्रधान भवति तथा सर्वलोकोत्तम रूपसंपदा- | सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च ज्ञातपुत्रो भगवान् श्रमणः प्रधान इति // 23 / / किशस्थितिमतां यथा-लवसत्तमाःपश्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतो लवसप्तमास्तेऽभिधीयन्ते, सभानां च पर्षदां च मध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतत्वात्तथा यथा सर्वेऽपि धर्मा निर्वाणश्रेष्ठाः-मोक्षप्रधाना भवन्ति, कुप्रावचनिका अपि निर्वाणफलमेव स्न्यदर्शन ब्रुवते, यतः; एवं ज्ञातपुत्रात्-वीरवर्धमानस्वामिनः सर्वज्ञात् सकाशात परं-प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवान अपरज्ञानिभ्योऽधिकज्ञानो भवतीति भावः // 24 // किश्चान्यत्पुढोवमे धुणइ विगयगेही, न सण्णिहिं कुव्वति, आसुपन्ने / तरिउं समुदं व महाभवोघं, अभयंकरे वीर अणंतचक्खू / / 25 / / स हि भगवान् यथा पृथिवी सकलाऽधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद्वाऽसावाधार इति, यदि वा-यथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान सम्यक् सहते इति, तथा धुनाति अपनयत्यष्टप्रकार कर्मणि शेषः, तथा विगता--प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु गृद्धिः गाद्यमभिलाभो यस्य सः विगतगृद्धिः (सूत्र०) (सन्निधिपदव्याख्या 'सपिणहि' शब्दे करिष्यते।) तथा आशुप्रज्ञः सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते स एवम्भूतः तरित्वा समुद्रमिवापारं महाभवौघं चतुर्गतिकं संसारसागर बहुव्यसनाकुलं सर्वोत्तमं निर्वाणमासादितवान्।पुनरपि तमेव विशिनष्टिअभयं प्राणिनां प्राणरक्षारूपं स्वतः घरतश्च सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽष्टप्रकारं कर्म विशेषेणेरयति प्रेरयतीति वीरः, तथा अनन्तम्-अपर्यवसानं नित्यं ज्ञेयानन्तत्वाद्वा अनन्तं चक्षुरिव चक्षुः केवलज्ञानं यस्य स तथेति। (सूत्र०1) (अध्यात्मदोषान् न कुर्वन्ति न कारयन्ति केवलिन इति अज्झत्तदोस' शब्दे प्रथमभाग 227 पृष्ठे गतम्।) किश्चान्यत्किरियाकिरियं वेणइयाणुवाय, अण्णाणियाणं पडियच ठाणं / से सव्ववायं इति वेयइत्ता, उवट्ठिए संजमदीहरायं / / 27 / / अपिचसे वारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए। लोगं विदित्ता आरं परं च, सव्वं पभू वारिय सव्ववारं / / 28 / / तथा स भगवान् किवावादिनामक्रि यावादिना वैनयिका

Page Navigation
1 ... 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492