Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीर १३९२-अभिधानराजेन्द्रः - भाग 6 वीर इंदेव देवाण महाणुभावे, सहस्सणेत्ता दिविणं विसिट्टे॥७॥ से पन्नया अक्खयसागरे वा, महोदही वाऽवि अणंतपारे। अणाइले वा अकसाइमुक्के, सक्केव देवाहिवई जुईमं ||8|| नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्मं जिनानाम्-ऋषभादितीर्थकृता सम्बन्धिनमयं-मुनिः-- श्रीमान्वर्द्धमानाख्यः काश्यपः गोत्रेण, आशुप्रज्ञः केवलज्ञानी--उत्पन्नदिव्यज्ञानो नेता-प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे- 'न लोकाव्ययनिष्ठे' (पा०२-३-६६)त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्रकर्मणि द्वितीयैव, यथा चेन्द्रो दिविस्वर्गे देवसहस्राणां महानुभावो-महाप्रभाववान् ‘णम्' इति वाक्यालङ्कारे, तथा नेताप्रणायको विशिष्टो-रूपबलवर्णादिभिः प्रधानः एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति / / 7 / / अपि च-असौ भगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया अक्षयः-नतस्य ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, सा च साद्यपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावात्, एकदेशेन त्वाहयथा-'सागर' इति--अस्य चाविशिष्टत्वात् विशेषणमाह-महोदधिरिवस्वयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च, एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराऽक्षोभ्या च, यथा च असौ सागरः अनाविलः- अकलुषजलः, एवं भगवानपि तथाविधकर्मलेशाभावादकलुषज्ञान इति, तथाकषाया विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञाधवरणीयादिकर्मबन्धनाद्वियुक्तो- मुक्तः, भिक्षुरिति वचित्पाठः, तस्यायमर्थःसत्यपि निःशेषान्तरायक्षये सर्वलोकपूज्यत्वे च तथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासौ, नाक्षीणमहानसादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपतिः द्युतिमान्-दीप्तिमानिति / / 8 / / किञ्चसे वीरिए णं पडिपुन्नवीरिए, सुदंसणे वा णगसव्वसेतु। सुरालए वासिमुदागरे से, विरायएउणेगगुणोववेए | सयं सहस्साण उजोयणाणं, तिकंडगे पंडगवेजयंते। से जोयणे णवणवते सहस्से, उद्धस्सितो हेहसहस्समेगं // 10 // स-भगवान् वीर्येण औरसेन बलेनधृतिसंहननादिभिश्च वीर्यान्तरायस्य निश्शेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा सुदर्शनो-मेरुजम्बूदीपनाभिभूतः स यथा नगाना-पर्वतानां सर्वेषां श्रेष्ठः- प्रधानः तथा भगवानपि वीर्येणान्यैश्वगुणैः सर्वश्रेष्ठइति, तथा यथा-सुरालयः-स्वर्गस्तन्निवासिनां मुदाकरो-हर्षजनकः प्रशस्तवर्णसरगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो विराजते-शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति। यदिवायथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति / / 6 / / पुनरपि दृष्टान्तभूतमेरुवर्णनायाह-स-मेरुयोजनसहस्राणां शतमुचैस्त्वेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथाभौम, जाम्बूनदं, वैडूर्यमिति। पुनरप्यसावेव विशेष्यते– 'पण्डकवैजयन्त' इति पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्पं-पताकाभूतं यस्यस तथा, तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यधोऽपि सहस्रमेकमवगाढ इति // 10 // तथापुढेण भे चिट्ठइ भूमिवहिए, जंसूरिया अणुपरिवट्टयंति। से हेमवन्ने बहुनंदणे य जंसीरत्तिं वेदयतीमहिंदा॥१०॥ से पटवइ सहमहप्पगासे, विरायती कंचणमट्ठवन्ने। अणुत्तरे गिरिसुय पव्वदुग्गे, गिरीवरे से जलिए व भोमे / / 12 / / नभसि स्पृष्टो-लग्रो नभो व्याप्य तिष्ठति, तथा भूमिं चावगाह्य स्थित इति ऊर्ध्वाधस्तिग्लोकसंस्पर्शी, यथायं-मेरुं सूर्या--आदित्या ज्योतिष्का अनुपरिवर्तयन्तियस्य पार्श्वतो भ्रमन्तीत्यर्थः, तथाऽसौ हेमवर्णोनिष्टप्तजाम्बूनदाभः, तथा बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्दनवनः, तथाहि-भूमौ भद्रशालवनं ततः पञ्चयोजनशतान्यरुह्य मेखलायांनन्दनं, ताते द्विषष्टियोजनसहस्राणि पञ्चशताधिकान्यतिक्रम्य सौमनसं, ततः षट्त्रंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति / तदेवमसौ चतुर्नन्दनवनाद्युपेतोविचित्रकीडास्थानसमन्वितः, यस्मिन् महेन्द्रा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन रतिम्-रमणक्रीडां वेदयन्ति-अनुभवन्तीति|११|| अपिच-सः मेख्यिोऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरित्येवमादिभिः शब्दर्भहान् प्रकाशः-प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो विराजते-शोभते, काञ्चनस्येव मृष्टः-श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा, एवं न विद्यते उत्तरः- प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः-- मेखलादिभिर्दष्ट्रापर्वतैर्वा दुर्गो-विषमः सामान्यजन्तूनांदुरारोहो गिरिवरः-पर्वतप्रधानः तथाऽसौ मणिभिरौषधीभिश्च देदीप्यमानतया भौम इव-भूदेश इव ज्वलित इति // 12 // (त्रयोदशमी 13 गाथा 'जम्बूदीव' शब्दे चतुर्थभागे 1378 पृष्ठे गता।) ' साम्प्रतं भेरुदृष्टान्तोपक्षेपेण दान्तिकं दर्शयतिसुदंसणस्सेव जसो गिरिस्स, पवुचई महतो पव्वयस्स। एतोवमे समणे नायपुत्ते, जातीजसोदसणनाणसीले // 1 //

Page Navigation
1 ... 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492