Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1417
________________ वीर 1363 - अभिधानराजेन्द्रः - भाग 6 वीर एतदनन्तरोक्तं यशः-कीर्तन सुदर्शनस्य मेरुगिरः महापर्वतस्य प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके योज्यते-एषा अनन्तरोक्तोपमा यस्य स एतदुपमः, कोऽसौ ? - श्राम्यतीति श्रमणस्तपोनिष्टतदेहो ज्ञाता:क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, सचजात्या सर्वजातिमभ्यो यशसा अशेषयशस्विभ्यो दर्शनज्ञानाभ्यां सकलर्दशनज्ञानिभ्यः शीलेन समस्तशीलवयः श्रेष्ठः- प्रधानः, अक्षरघटना तु जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदित्वादच्प्रत्यय-विधानेन विधेयेति / / 14 / / पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यावर्णनमाह-- गिरीवरे वा निसहाऽऽययाणं, रुयए व सेट्टे वलयायताणं। तओदमे से जगभूइपन्ने, मुणीण मज्झे तमुदाहु पन्ने / / 15 / / अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई। सुसुक्कसुक्कं अपगंडसुकं, संखिंदुएगंतवदातसुक्कं / / 16|| यथा निषधो-गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैोण श्रेष्ठः प्रधान तथा वलयायतानां मध्येरुचकः पर्वतोऽन्येभ्यो वलयायतत्वेन यथा प्रधानः सहि रुचकद्वीपान्तर्वी मानुषोत्तरपर्वत इव वृत्तायतः संख्येययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृसताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे भूतिप्रज्ञःप्रभूतज्ञानः, प्रजया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षण जानातीति प्रज्ञः एवं तत्स्वरूपविदः उदाहुः- उदाहृतवन्तः, उक्तवन्त इत्यर्थः / / 15 / / किञ्चान्यत्- नास्योत्तरः- प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्मम्, उत् प्राबल्येन ईरयित्वा-कथयित्वा प्रकाश्य अनुत्तरं प्रधानध्यानवरध्यानश्रेष्ठ ध्यायति। तथाहि-उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रि यमप्रतिपाताख्यं तथा निरुद्धयो गश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियम्-अनिवृताख्यं ध्यायति, एतदेवदर्शयतिसुष्ठु-शुक्लवत् शुक्तं ध्यानम्, तथा अपगतं गण्डम्- अपद्रव्यं यस्य तदपगण्डं निर्दोषार्जुनसुवर्णवत् शुक्लं, यदिवा-अपगण्डम्-उदकफेनं तत्तुल्यमिति भावः। तथा शंखेन्दुवदेकान्तावदात-शुभ्रं शुक्लं-शुक्लध्यानोत्तरं भेदद्वयं ध्यायतीति / / 16 / / अपि चअणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता। सिद्धिं गते साइमणंतपत्ते, णाणेण सीलेण य दंसणेण ||17|| रुक्खेसु णाते जह सामली वा, जस्सि रतिं वेययती सुवन्ना। वणेसु वा णंदणमाहु सेटुं. नाणेण सीलेण य भूतिपन्ने // 18 // तथा असौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थभेदानन्तरं साद्यपर्यवसानां सिद्धिगति पञ्चमी प्राप्तः, सिद्धिगतिमेव विशिनष्टिअनुत्तरा चासौ सर्वोत्तमत्वादग्या च लोकाग्रव्यवस्थि-तत्वादनुत्तराग्या तां परमांप्रधानां महर्षिः-असावत्यन्तोग्रतपोविशेषनिष्टप्तदेहत्याद् अशेषं कर्मज्ञानावरणादिकं विशोध्य-अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगति प्राप्त इति मीलनीयम् / / 17 / / पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृक्षेषु मध्ये यथा ज्ञातः-प्रसिद्धो देवकुरुव्यवस्थितः शाल्मलीवृक्षः, सच भवनपतिक्रीडास्थानम् यत्र-व्यवस्थिता अन्यतश्चागल्य सुपर्णाभवनपतिविशेषाः रतिरमणक्रीडां वेदयन्ति अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानां कीडास्थानं प्रधानम्, एवं भगवानपिज्ञानेन-केवलाख्येन समस्तपदार्थाविर्भावकेन शीलेन चचारित्रेण यथाख्यातेन श्रेष्ठः-प्रधानः भूतिप्रज्ञः-प्रवृद्धज्ञानो भगवानिति॥१८।। अपि चथणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे / गंधेसु वा चंदणमाहु सेहूं, एवं मुणीणं अपडिनमाहु // 16 // जहा सयंभू उदहीण सेठे, नागेसु वा धरणिंदमाहु सेहे। खोओदए वा रसवेजयंते, तवोवहाणे मुणिवेजयंते // 20 // यथा शब्दाना मध्ये स्तनितं-मेघगर्जितं तद् अनुत्तरं--प्रधानं, तुशब्दो विशेषणार्थः समुच्चयार्थो वा, तारकाणां च-नक्षत्राणां मध्ये यथा चन्द्रो महानुभावः सकलजननिर्वृत्तिकारिण्या कान्त्या मनोरमः श्रेष्ठः, गन्धेषु इति गुणगुणिनोरभेदान्मतुबलोपाद्वा गन्धवत्सु मध्ये यथा चन्दनंगोशीर्षकाख्यं मलयज वा तज्ज्ञाः श्रेष्ठमाहुः, एवं मुनीनां महर्षीणां मध्ये भगवन्तनास्य प्रतिज्ञा इहलोकपरलोकाशंसिनी विद्यते इत्यप्रतिज्ञस्तमेवम्भूतं श्रेष्ठमाहुरिति / / 16 / / अपि च–स्वयं भवन्तीति स्वयम्भूवोदेवाः ते तत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवम् उदधीनां-समुद्राणां मध्ये यथा स्वयम्भूरमणः समुद्रः समस्तद्वीपसागरपर्यन्तवर्ती श्रेष्ठ:-- प्रधानः नागेषु च भवनपतिविशेषेषु मध्ये धरणेन्द्रं धरणं यथा श्रेष्ठमाहुः, तथा 'खोओदए' इति इक्षुरन इवोदकं यस्य स इक्षुरसोदकः स यथा रसमाश्रित्य वैजयन्तः- प्रधानः स्वगुणैरपरसमुद्राणां पताकेवोपरि व्यवस्थितः एवं तपउपधानेन-विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालावस्थामिति मुनिः- भगवान् वैजयन्तः-प्रधानः, समस्तलोकस्य महातपसा वैजयन्तीवोपरि व्यवस्थित इति // 20 //

Loading...

Page Navigation
1 ... 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492