Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1419
________________ वीर 1365 - अभिधानराजेन्द्रः - भाग 6 वीर नामज्ञानिकानां च स्थान-पक्षमभ्युपगतमित्यर्थः, यदिवा-स्थीयतेऽरिमन्निति स्थान--दुर्गतिगमनादिकं प्रतीत्यपरिच्छिद्य सम्यगवबुध्ये - त्यर्थः एतेषां च स्वरूपमुत्तरत्रन्यक्षेण व्याख्यास्यामः,लेशतस्त्विदम्क्रियैव परलोकसाधनयाल-मित्येवं वदितुं शील येषां ते क्रियावादिनः, तषां हि दीक्षाल एव क्रियारूपाया मोक्ष इत्येवमभ्युपगमः, अवियावादिनस्तु ज्ञानवादिनः तेषां हि यथावस्थितवस्तुपरिज्ञानादेव मोक्षः तथा चोक्तम्- 'पञ्चविंशतितत्त्वज्ञो, यत्र तत्राभग्मे रतः / शिखो मुण्डी जटी वापि, सिध्यते नात्र संशयः // 1 // " तथा विनयादेव मोक्ष इत्येवं गोशालकमतानुसारिगो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथा अज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवं रूप तेषामभ्युपगमं परिच्छिद्यस्वतः सम्यगवगम्य-सम्यगवबोधेन, तथा स एव वीरवर्धमानस्वाभी सर्वमन्यमपि बौद्धादिकं यं कञ्चनवादमपरान सत्त्वान यथावस्थिततत्त्वोपदेशेन वेदयित्वापरिज्ञाप्योपस्थितः सम्यगुत्थानन सयन व्यवस्थितो न तु यथा अन्ये / तदुक्तम्- "यथा परेषां कथका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः / शिष्यैरमुज्ञामलिनोपचारैवक्तृत्वदोषास्त्वयि ते न सन्ति / / 1 / / " इति दीर्घरात्रम् / इति यावजीवं संयमोत्थाने नोस्थित इति / / 27 / / अपिच-स भगवान् धारयित्वा-प्रतिषिध्य, किं तदित्याह- 'रिचयम्' इति-स्त्रीपरिभाग मैथुनमित्यर्थः, सह रात्रिमक्तेन वर्तत इति सरात्रिभक्तम् उपलक्षणार्थस्वादस्यान्यदपि प्राणातिपातनिषेधादिकं द्रष्टव्यम्, तथा उपधानंतपस्तद्विद्यते यस्यासी उपधानवान्- तपोनिष्टप्तदेहः, किमर्थमिति दर्शयति-दुःस्यतीति दुःखम्-- अष्टप्रकार कर्म तस्य क्षयः-अपगमस्तदर्थ , किद्ध-लोकं विदित्वा आरम्-- इहलोकाख्यम्, परंपरलोकाख्य, यदिवा- 'आरंमनुष्यलोक, परमितिनारकादिक, स्वरूपतस्तस्प्राप्तिहतुतश्च विदित्वा सर्वमेतत् प्रभु:- भगवान् सर्ववारंबहुशो निवारितवान् एतदुक्तं भवति-प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांश्च स्थापितवान् / न हि स्वतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम्- "ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन्, परान्नालं कश्चिद्दमयितुमदान्तः स्वयमिति / भवान् निश्चित्यैव मनसि जगदाधाय सकलं, स्वमात्मानं तावद्दमयितुमदान्तं व्यवसितः।।१।।" इति, तथा"तित्थयरो चउनाणी, सुरमहिओ सिज्झिय व्व धूयम्मि। अणिमूहियवलविरिओ, सव्वत्थामेसु उज्जमई / / 1 / / " इत्यादि / सोचा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्ध, तं सद्दहाणा य जणा अणाउ, इंदा व देवाहिव आगमिस्सं,॥२६॥ त्ति वेमि इति श्रीवीरथुतीनाम छट्ठमज्झयणं / (26) गाथाव्याख्या 'धम्म' शब्दे चतुर्थभागे 2708 पृष्ठे गता।) इतिशब्दः परिसमाप्तौ ब्रवीमिति पूर्ववत् / इति वीरस्तवाख्य षष्ठमध्ययनं परिसमाप्तमिति / सूत्र० 1 श्रु०६ अ०। ('णिण्हग' शब्दे चतुर्थभागे 2025 पृष्ठे वीरतीर्थनिलवा दर्शिताः।) (30) प्रकीर्णकवार्ताःकल्पकिरणावल्याम्-मरुदेव्यध्ययनं विभावयन वीरः सिद्धिं गतः, तत्र मरादेव्यध्ययनं कया रीत्या विभावितम्, तत्सम्यक् प्रसाद्यमिति ? प्रश्नः, अत्रोत्तरम्-कल्पसूत्रावचूर्णो मरुदेव्यध्ययनं विभावयन्-प्ररूपयन्नित्येव व्याख्यातमस्ति, न तु विभावनरीतिरिति / / 20 / / सेन० 1 उल्ला० / सिन्धुदेशे श्रीवीरस्वामिगमने प्रसाद्यानीति? प्रश्नः, अत्रोत्तरम् -- तदक्षराणि निशीथचूर्णी सन्ति, तथा श्रूयते च अप्कायमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्ग भीरुतया, तथा श्रीवर्द्धमानस्वामिना विमलसलिलशैवलपटलत्रसादिरहितो महाद्रहो व्यपगताशेषजलजन्तुकोऽ-चित्तवारिपरिपूर्णः स्वशिष्याणां तृइबाधितानामपि पानायः नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थं च इत्याचाराङ्ग प्रथमाध्ययन-तृतीयोद्देशकवृत्ताविति / / 70 / / सेन०३ उल्ला०। कृत्रिमजिनप्रतिमानामुत्कर्षतो जघन्यतश्च किं मान, यदि पञ्चधनुःशतान्युत्कृष्ट जघन्यमङ्गुष्ठप्रमाण तदा श्रीभरतेनाष्टापदे स्वस्वशरीरप्रमाणोपेतेषु श्रीऋषभादिचतुर्विंशतिजिनबिम्बेषु कारितेषु, उत्सेधाड्गुलेन सप्तहस्तमाना श्रीवीरस्वामिनो मूर्तिर्भरतस्याङ्गुष्ठप्रमाणाऽपि कथं भवति? भरतस्यैकस्मिन्नात्माङ्गुले उत्सेधाड्गुलसत्कानि षोडशा-गुलाधिकानि चत्वारि धषि भवन्तीति ? प्रश्नः, अत्रोत्तरम्-- भरते न श्रीमहावीरशरीरप्रमाणेन तस्याः कारितत्वात् / यद्यपि सा भरतस्यात्माडगुलप्रमाणा न भवति तथाऽपि न किमप्यनुपपन्नं, भरतागुलप्रमाणस्यात्रानधिकृतत्वात्, तस्य च प्रायिकत्वादिति / / 2 / / सेन०१ उल्ला० श्रीवीरजन्मपत्री छूटकपत्रे चैत्रसुदित्रयोदशीभौमे उत्तराफाल्गुनीनक्षत्रे सिद्धियोगे रात्रिघटी 15 मकरलग्ने सिद्धार्थराजगृहे, पुत्रो जातः, स्कन्धपुराणादुद्धता इत्येवं लिखितादृश्यते, परं वीरजन्मपत्रीयमेवान्यथा वेति ? प्रश्नः, अत्रोत्तरम्-वीरजन्मपत्री तु स्कन्दपुराणनाम्नि छूटकपत्रे लिखिता दृश्यते न तु ग्रन्थे दृष्टाऽस्तीति / / 15 / / सेन० 3 उल्ला० / तथा-श्रीवीरजिनजन्मोत्सवावसरे मेराविन्द्रस्य सन्देहो यः समुत्पन्नः स सौधर्मेन्द्रस्य ततः कथं प्रथममच्युतेन्द्रः स्नपयतीति युक्तिमदिति ? प्रश्नः, अत्रोत्तरम-श्रीवीरजन्माभिषेकावसरे सौधर्मेन्द्रस्य संशयस्समुत्पन्नः तदनुसन्देहापनोदात् सौधर्मेन्द्राज्ञया अच्युतेन्द्रः प्रथमं स्नफ्यतीति नायुक्तिमत्, श्रीवीरचरित्रादौ तथैव दर्शनादिति / / 162 / / सेन०३ उल्ला० / तथा-वीरशासने आचार्याभूयापि किंसंख्याका नरकगामिनः सूरय उक्ताः सन्ति? तदक्षराणि च कुत्र ग्रन्थ इति सव्यासं प्रसाद्यमिति? प्रश्नः, अत्रोत्तरम- श्रीवीरशासने एतावत्संख्याका आचार्या नरकगामिनः इति ग्रन्धे दृष्ट न स्मरति, किञ्च- "तीआणागयकाले, केइ होंहिति गोअमा : सूरी। जेसिं नामग्गहणे, नियमेणं होइ पच्छित्तं / / 1 / / " इति श्रीगच्छाचारप्रकीर्णके प्रोक्तमस्तीति॥३५५|| सेन०३ उल्ला० /

Loading...

Page Navigation
1 ... 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492