Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1415
________________ वीर वीर 1361 - अभिधानराजेन्द्रः - भाग 6 जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइंच पेहि // 3 // उड्ड अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा। से णिच्चणिचेहि समिक्ख पन्ने, दीवे व धम्म समियं उदाहु ||4|| सः-- भगवान चतुखिशदतिशयसमेतः खेदं संसारान्तर्वर्तिनां प्राणिनां कर्मविपाकजंदुःखं जानानीति खेदज्ञो दुःखापनोदनसमर्थोपदेशदानात, यदि वा-क्षेत्रज्ञो-यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति / अथवा-क्षेत्रम्- आकाशं तज्जानातीति क्षेत्रज्ञोलोकालोकस्वरूपपरिझातेत्यर्थः, तथा भावकुशान्- अष्टविधकर्मरूपान् लुनातिछिनत्तीति कुशलः- प्राणिनां कर्मोच्छित्तये निपुण इत्यर्थः, आशुशीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, न छदास्थ इव विचिन्त्य जानातीतिभावः, महर्षिरिति कृचित्पाठः, महांश्वासावृषिश्व महर्षिःअत्यन्तोग्रतपश्वरणानुष्टायित्वादतुलपरीषहोपसर्गसहनाचेति, तथा अनन्तम्अविनाश्यनन्तपदार्थपरिच्छेदक वा ज्ञान-विशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकत्वेनान्तदर्शी, तदेवम्भूतस्य भगवतो यशो-नृसुरासुराति-शाय्यतुलं विद्यते यस्य स यशस्वी तस्य लोकस्य चक्षुःपथेलोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा जानीहिअवगच्छधर्म-संसारोद्धरणस्वाभावं, तत्प्रणीतं वा श्रुतचारित्राख्य, तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्रा-चलनस्वभावां धृति--संयमे रति तत्प्रणीता वा प्रेक्षस्वसम्यकुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदि वा-तैरेव श्रमणादिभिः सुधर्मस्वाम्यप्यभिहितो यथा त्वं तस्य भगवतो यशस्विनश्चक्षुष्पथे व्यवस्थितस्य धर्म धृतिं च जानीषे ततोऽस्माक 'पहि' ति कथयेति // 3 // साम्प्रतं सुधर्मस्वामी तद्गुणान् कथयितुमाह-ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरञ्चात्मके लोके ये केचन वस्यन्तीति त्रसास्ते-जोवायुरूपविकलेन्द्रियपश्चेन्द्रियभेदात् त्रिधा, तथा येच 'स्थावराः पृथिव्यम्बुवनस्पति भेदात् त्रिविधा, एत उच्छ्यासादयः प्राणाविद्यन्ते येषां ते प्राणिन इति, अनेन च शाक्यादिमतनिरासेन प्रथिव्यायेकेन्द्रियाणामपि जीवत्वमावेदितं भवति, स भगवांस्तान् प्राणिनः प्रकर्षण केवलज्ञानित्वात् जानातीति प्रज्ञः, स एव प्राज्ञो, नित्यानित्याभ्यां द्रय्यार्थपर्यायार्थाश्रयणात्-समीक्ष्यकेवलज्ञानेनार्थान परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेणं सम्बन्धः, तथा स प्राणिना पदार्थाविर्भावनेन दीपवत् दीपः, यदिवा-संसारार्णवपतितानां सदुपदेशप्रदानत् आश्वासहेतुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ धर्मश्रुतचारित्राख्यं सम्यक् इतं-गतं सदनुष्ठानतया रागद्वेषरहितत्वेन समतयावा। तथा चोक्तम्-"जहा पुण्णरस कत्थइ तहा तुच्छस्स कत्थई'' इत्यादि, समं वा-धर्मम् उत्-प्रावल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति // 4 // किश्चान्यत्से सव्वदंसी अभिभूयनाणी, णिरामगंधे धिइमं ठितऽप्पा। अणुत्तरे सव्वजगंति विजं, ___ गंथा अतीते अभए अणाऊ ||5|| से भूइपण्णे अणिए अचारी, ओहंतरे धीरे अणंतचक्खू / अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे / / 6 / / 'स-भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्ट्र शीलमस्य स सर्वदर्शी, तथा अभिभूय-पराजित्य मत्यादीनि चत्वार्यपि ज्ञानानि यद्वर्तते ज्ञान केवलाख्य तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकत्वमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति कृत्वा तस्य भगवतो ज्ञान प्रदर्श्य क्रियां दर्शयितुमाह-निर्गतः-अपगत आमः-अविशोधिकोट्याख्यः तथा गन्धो-विशेधिकोटिरूपो यस्मात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्ना चारित्रक्रियां कृतवानित्यर्थः, तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि निष्प्रकम्पतया चारित्रे धृतिमान् तथा-स्थितो व्यवस्थिोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच ज्ञानक्रियायोः फलद्वारेण विशेषणम्। तथा नास्योत्तर-प्रधानं सर्वस्मिनपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानाः करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सचित्तादिभेदादान्तराच कर्मरूपाद्, अतीतः-अतिक्रान्तो ग्रन्थातीतो-निन्थ इत्यर्थः, तथा न विद्यते सप्तप्रकारमपि भयं यस्यासावभयः, समस्तभयरहित इत्यर्थः, तथा न विद्यते चतुर्विधमप्यायुर्यस्य स भवत्यनायुः, दग्धकर्मबीजत्वेन पुनरुत्पत्तेरसंभवादिति॥५॥ अपि च-भूतिशब्दो वृद्धौ मङ्गले रक्षायां च वर्तते, तत्र भूतिप्रज्ञः- प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, तथाभूतिप्रज्ञोजगद्रक्षाभूतप्रज्ञः एवं सर्वमङ्गलभूतप्रज्ञ इति, तथा अनियतम्अप्रतिबद्ध परिग्रहायोगाचरितुं शीलमस्यासावनियतचारी तथौघंसंसारसमुद्र तरितुं शीलमस्य स तथा, तथा धी:-बुद्धिस्तया राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः, तथा अनन्तं-ज्ञेयाऽनन्ततया नित्यतया वा चक्षुरिव चक्षुः-- केवलज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुर्भूतो यः स भवत्यनन्तचक्षुः, तथा यथा-सूर्यः अनुत्तरंसर्वाधिक तपतिनतस्मादधिकस्तापेद कश्चिदस्ति, एवमसावपि भगवान ज्ञानेन सर्वोत्तम इति, तथा वैरोचन:-अग्निः स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति // 6 // किञ्चअणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने /

Loading...

Page Navigation
1 ... 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492