Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीर 1360 - अमिधानराजेन्द्रः - भाग 6 वीर मिश्च / तत्र युगानि कालमानविशेषास्तानि च क्रमवतीनितत् साधाद्ये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिता अन्तकृमिर्या सा युगान्तकृभूमिः। 'परियायंतगडभूमि' त्ति पर्यायः प्रभोः केवलित्वकालस्तमाश्रित्य अन्तकृभूमिः पर्यायान्तकृभूमिः तत्राद्या निर्दिशति- 'जाव' इत्यादि इह पञ्चमी द्वितीयार्थे ततो यावत्तृतीय पुरुष एव युग पुरुषयुगम् 'जम्बूस्वामिन यावत् युगान्तकृभूमिः 'चउवासपरियाय' ति ज्ञानोत्पत्त्यपेक्षया चतुर्वर्षपर्याय च भगवति अंतमकासि' त्ति अन्तमकार्षीत कश्चित्केवली मोक्षमगमत्, प्रभोानान्तरं चतुर्पु वर्षेषु गतेषु मुक्तिमार्गा वहमानो जातो जम्बूस्वामिनं यावच मुक्तिमार्गो वहमानः स्थित इति भावः। तेणं कालेणं तेणं समएणं समणे भगवं महावीरं तीसं वासाई अगारवासमज्झे वसित्ता साइरेगाइंदुवालस वासाइंछउमत्थपरियागं पाउणित्ता देसूणाई तीसं वासाई के वलिरियागं पाउणित्ता वायालीसं वासाई सामनपरियागं पाउणित्ता बावत्तरिवासाई 72 सव्वाउ पालइत्ता खीणे वेयणिज्जाउ नामगोत्ते इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुविइक्कंताए- तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं, पावाए मज्झिमाए हत्थिपालस्स रन्नो रज्जुगसभाए एगे अबीए छट्टेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पचूसकालसमयं सि संपलियंकनिसन्ने पणपन्नं अज्झयणाई कल्लाणफलविवागाइ पणपन्नं अज्झयणाई पावफलविवागाई छत्तीसं च अपुट्ठवागरणाई वागरित्ता पहाणं णाम अज्झयणं विभावेमाणे विभावेमाणे कालगए विइक्वंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुड़े सव्वदुक्खप्पहीणे / / 147 / / समणस्स मगवओ महावीरस्स० जाव सव्वदुक्खप्पहीनस्स नववासययाई विइक्कंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ वायणंतरे पुण अयंते णउए संवच्छरे काले गच्छइ इति दीसइ / / 148|| 'तेणं कालेणं' इत्यादितः 'सव्वदुक्खप्पहीणे ति पर्यन्तं सुगम, नवरं / 'छउमत्थपरिआय पाउणित्तं' त्ति छास्थपर्यायं पूरयित्वेत्यर्थः / 'एगे अबीए' ति एकः सहायविरहात् अद्वितीयः एकाकी एव नतु ऋषभादिवद्दशसहस्रादिपरिवार इति। अत्र कविः- 'यन्न कश्चन मुनिस्त्वया सम, मुक्तिमा पदितरैर्जिनैरिव / दुस्समासमयभाविलिङ्गिना, व्याजि तेन गुरुनिपक्षता'' ||1 // पच्चूसकालसमयंसि' त्ति प्रत्यूषकाललक्षणो यः समयोऽवसरस्तत्र 'संपलिअकनिसन्ने तिपद्मासननिविष्टः पक्षपञ्चाशदध्ययनानि पापफलविपाकानि पञ्चपञ्चाशत् कल्याणफलविपाकानि षट्त्रिंशत् अपृष्टव्याकरणानि व्याकृत्य पहाणं' ति एकं मरुदेवाध्ययने विभावयन भगवान्निर्वृतः ॥१४७।'समणरस णं' इत्यादितः 'दीसइ। ति पर्यन्तं तत्र भगवतो निवृतस्य नव वर्षशतानि 600 व्यतिक्रान्तानि दशमस्य वर्षशतस्यायमशीतितमः 80 संवत्सरः कालो गच्छति। कल्प० 1 अधि०६क्षण। (26) वीरस्तववाध्ययनम्पुच्छिस्सु णं समणा माहणा य, आगारिणो या परतित्थिआ य। से केइ णेगंतहियं धम्ममाहु, अणेलिसं साहु समिक्खयाए|१|| कहं च णाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी ? | जाणासि णं भिक्खु जहातहेणं, अहासुतं बूहि जहाणिसंतं / / 2 / / अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा-तीर्थकरोपदिष्टन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षतेत्युक्तं, तत्र किम्भूतोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत पुष्टवन्तः श्रमणाः-यतय इत्यादि, परम्परसूत्रसम्बन्धस्तुबुध्येत यदुक्तं प्रागिति, एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच बुद्ध्येतेति, अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहितादक्रमेण घ्याख्या प्रतन्यते सा चेयम्-आनन्तरोक्तां बहुविधां नरकविभक्तिं श्रुत्वा संसारादुद्विग्नम नेयं प्रतिपादितेत्येतत् सुधर्मस्वामिनम् अप्राक्षुःपृष्टवन्तः 'णम्' इति वाक् यालङ्कारे, यदिवा-जम्बूस्वामी सुधर्मस्वामिनमेवाह-यथा केनैवभूतो धर्मः संसारोत्तरणसमर्थः प्रतिपादित इत्येतद्रहवो मां पृष्टवन्तः, तद्यथा-श्रमणा-निर्गन्थादयः, तथा ब्राह्मणाब्रह्मचर्याद्यनुष्ठाननिरताः, तथा अगारिणः-क्षत्रियादयो ये च शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्ठवन्तः। किं तदिति दर्शयति-सको योऽसावेन धर्मे दुर्गतिप्रसृत-जन्तुधारकमेकान्तहितम् आह-उक्तवान् अनीदृशम्अनन्यसदृशम् अतुलमित्यर्थः, तथा-साध्वी चासो समीक्षा च साधुसमीक्षा-यथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा-साधुसमीक्षयासमतयोक्तवानिति / / 1 // तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाहकथं केन प्रकारेण भगवान् ज्ञानमवाप्तवान् ? किम्भूतं वा तस्य भगवतो झान-विशेषावयोधकं ? किम्भूतं च से' तस्य दर्शनसामान्यार्थपरिच्छेदकं ? 'शीलं च यमनियमरूपं कीहक् ? ज्ञाताःक्षत्रियास्तेषां पुत्रोभगवान् वीरवर्द्धमानस्वामी तस्य आसीद्-अभूदिति, यदेतन्मया पृष्ट तत् भिक्षो ! सुधर्मस्वामिन् ! याथातथ्येनत्वं जानी-सम्यगवगच्छसि ‘णम्' इति वाक्यालङ्कारे तदेतत्सर्वे यथाश्रुतं त्वया श्रुत्वा च यथा निशान्तम् इति-अवधारितं दृष्टं तथा सर्व ब्रूहि-आचक्ष्वेति / / 2 / / स एवं पृष्टः सुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वा मिगुणान् कथयितुमाहखेयन्नए से कुसलाऽऽसुपन्ने, अणंतनाणी य अणंतदंसी।

Page Navigation
1 ... 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492