Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1361
________________ वीर 1337 - अभिधानराजेन्द्रः - भाग 6 वीर वीर-पुं० (वीर) विशेषेणेरयति मोक्षं प्रति गच्छति गमयति वा प्राणिनः / / देव रत्नसंचय आनीतः सिद्धार्थगृहे। प्रेरयति वा कर्माणि निराकरोति वीरयति वा रागादि शत्रून् प्रति पराक्रम (14) भगवतो वीरस्य जन्मकालः / जन्मकुण्डली च यतीति वीरः / निरुक्तितो वा वीरः / यदाह - "विदारयति यत्कर्म, (15) वीरस्य जन्मनि रात्रिः प्रकाशरूपा। तपसा च विराजते। तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः।।१।।" स्या० / 'शूर' 'वीर' विक्रान्तौ / पा० / ध००।कषायादिशत्रुसैन्यजयाद् (16) तीर्थप्रवर्तनार्थ वीर प्रति प्रेरणा। (विशे०) 'ईर' गतौ कियत् क्षपितकर्मसाध्वपेक्षया विशेषत ईरयति- (17) संबोधनद्वारम्। क्षिपति तिरस्करोति अशेषाण्यति कर्माणीति वीरः / अथवा-विशेषत (18) वीरेण वार्षिकदानं दत्तम्। ईरयति शिवपदं प्रति भव्यजन्तून् गमयतीति वीरः / यदि वा-विशेषतः (16) निश्चक्रमणद्वारम्। शिवपदं स्वयमियर्तिगच्छतीति वीरः। अथवा- 'दृ' विदारणे, विदारयति (20) शक्रश्च देवराजो हंसलक्षणेन पटशाटकेन केशान् प्रतीच्छति, कर्मरिपुसंघट्टमिति वीरः ! अनन्यानुभूतमहातपःश्रिया वा विराजत इति भगवतामुपरि देवदूष्यवस्त्रं च स्थापयति / वीरः / अन्तरङ्ग मोहमहाबलनिर्दलनार्थमनन्तं तपोवीर्य व्यापारयतीति वा वीरः / विशे० 1 सूत्र०ा श्रा०। आ० म०। 'ईर' गतिप्रेरणयोरित्यस्य (21) तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपर्याय ज्ञानमुदविपूर्वस्याऽजन्तस्य विशेषेण ईरयति कर्म गमयति याति चेह शिवमिति पादि। वीरः आव० 4 अ०। प्रज्ञा० / ग०॥ पं० सं०।धा घनघातिकर्मसंघात- (22) शक्रः प्रभु विज्ञापयामास। विदारणाऽनन्तरं प्राप्तादुलकेवलश्रिया विराजत इति वीरः / तीर्थकृति, (23) वीरो दीक्षाकालात् कियदनन्तरमचेलो जातः / आचा०१२०१ अ०४ उ० कर्मविदारणसमर्थे, सूत्र०१ श्रु०२अ०१ (24) वीरस्योपसर्गाः। उ०। आचा० परीषहोपसर्गकषायसेनाविजयात् (आचा०१ श्रु०१ (25) उपसर्गसहनानन्तरं वीरस्य श्रमणत्वम्। अ०३ अ० / सूत्र०) संग्रामतो वा धीरे, ज्ञा०१ श्रु०१ अ०भ० / सूत्र०। परानीकभेदिनि सुभटे, सूच०१ श्रु०१ अ० भ०। सूत्र०। (26) वीरस्य केवलज्ञानोत्पत्तिः। परानीकभेदिनि सुभटे, सूत्र० 1 श्रु० 8 अ० / औरसबलवति, व्य०३ (27) वीरस्य निर्वाणकालः। उ०।शुनकद्वितीये शस्त्राद्यपेक्षारहिते मृगयाखेलके, बृ०१ उ०। चतुर्थ- (28) वीरस्य श्रमणाऽऽदिसंपत्। देवलोकस्थे विमानभेदे, नपुं०। स०६सम०। तगरायां नगर्यां पुष्यमित्रा (26) वीरस्तवाऽध्ययनम्। दिशिष्यकाष्ठकाचार्यस्य शिष्ये, व्य०३ उ०। वीरयति- कषायान् प्रति विक्रामतीति वीरः / / रा०। आ०म०। विशेषेणेरयति प्रेरयत्यष्टप्रकार (30) प्रकीर्णकवार्ताः। कर्माषिड्वर्ग वेलि वीरः / शक्तिमति, आचा०१श्रु०२१०६ उ०। ईर' (1) वीरस्य निक्षेपः, स्तुतयश्यगति-प्रेरणयोः, विशेषेण ईरयति-गमयति स्फेटयति कर्म प्रापयति वा वीरवरस्स भगवतो, जरमरणकिलेसदोसरहियस्स। शिवमिति वीरः। अथवा - 'ईर' गतौ अविशेषेण-अपुनविन ईरयति वंदामि विणयपणतो, सोक्खुप्पाए सया पाए / / 6 / / शिवमिति वीरः / नं०। आचा०। दर्श० / अस्यामवसर्पिण्या भरतक्षेत्रे (सू०१०५४) जाते चरमतीर्थकरे, आतु०। स० श्रीमहावीरस्वामिनि, कर्म०२ कर्म०। 'वीरवरस्से' त्यादिशूर वीर विक्रान्तौ, वीरयति स्म वीरः, स च विषयसूची नामादिभेदाचतुर्दा भिद्यमानो नामवीरः, स्थापनावीरो, द्रव्यवीरो, (1) वीरस्य निक्षेपः, स्तुतयश्च / भाववीरश्च / तत्र यस्य जीवस्य अजीवस्य वाऽन्वर्थरहितं वीर इति नाम (2) श्रीवीरजिनकथा। क्रियते स नामवीरो 'नामनाम-वतोरभेदात्' नाम चासौ वीरश्च नामवीरः। (3) विस्तवाचनथा श्रीवीरचरितम्। स्थापनावीरो वीरस्यसुभटस्य, स्थापना वीरवर्द्धमानस्वामिस्थापनात, (4) देवानन्दायाः स्वप्नदर्शनम्। द्रव्यवीरो द्विधा-आगमतो, नोआगमतश्च / तत्रागमतो ज्ञाता तत्र चानुप युक्तः, 'अनुपयोगो द्रव्य' मिति वचनात्, नोआगतस्त्रिधा, तद्यथा--- (5) देवानन्दायै ऋषभदत्तेन स्वप्नफलकथनम्। ज्ञशरीरद्रव्यवीरो भव्यशरीरद्रव्यवीरस्तद्व्यतिरिक्तश्च / तत्र वीर इति (6) शक्रः श्रीवीरं नमस्करोति। पदार्थज्ञस्य यच्छरीरं जीवविप्रयुक्तं सिद्धशिलातलादिस्थितं तद् भूते (7) भगवान कथम् उत्पन्न इत्याह / द्रव्यवीरः, यत्पुनर्वालकस्य शरीरं वीर इति पदार्थमद्यापि नाववुध्यते, अथ (8) गर्भव्युत्क्रान्तिः। चावश्यमायत्या भोत्स्यतेसतथाविधभाविभावत्वात् भव्यशरीर-द्रव्यवीरः, (8) हरिनैगमेषिणं प्रति शक्राऽऽज्ञा। तद्व्यतिरिक्तः स्वशत्रुविदारणसमर्थोऽनेकशः संग्रामशिरसिलब्धजयपताक(१०) चतुर्दशमहास्वप्नस्वरूपम्। चक्रवादिः / भाववीरो द्विधा, तद्यथा- आगमतो, नोआगमतश्च / ताऽऽमगतो ज्ञातोपयुक्तश्च वीरपदार्थे , नोआगमतो दुर्जयसमस्तान्तररि(११) वीरस्य यौवनाऽवस्था। पुविदारणसमर्थस्तस्यैकान्तिकात्यन्तिकवीरत्वसद्भावात् / सू० प्र० 20 (12) स्वप्नसंख्या। पाहु० / कल्प०। सूत्र० / वीरस्य द्रव्यक्षेत्रकालभावभेदाचतुर्धा निक्षेपः, तत्र (13) यत्प्रभृति वीरः सिद्धार्थगृहे संहृतः तत्प्रभृति शक्रवचनेन जृम्भक- | ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्याथ संग्रामादावदभुतकर्मका

Loading...

Page Navigation
1 ... 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492