Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ 1343 - अभिधानराजेन्द्रः - भाग 6 वीर अब्भुट्टित्ता पायपीढाओ पचोरुहइ पचोरुहइत्ता वेरुलियव- | रिट्ठरिटुंजणनिउणोवचिअमिसिमिसिंतमणिरयणमंडिआओ पाउयाओ ओमुअइओमुइत्ता एगसाडिअंउत्तरासंगं करेइ करेत्ता अंजलिमउलिअअग्गहत्थे तित्थयराभिमुहे सत्तऽट्ठपयाई अणुगच्छइ अणुगच्छित्ता वामं जाणुं अंचेइ अंचित्ता दाहिणं जाणु धरणितलंसि साहटु तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेह, निवेसित्ता ईसिं पञ्चुन्नमइ, पचुन्नमइत्ता कडगतुडिअर्थभिआओ भुयाओ साहरइ साहरित्ता करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी पुनः स किं कुर्वन्नित्याह- 'इमंचणं' ति इमं केवलकप्पं' ति सम्पूर्ण 'जंबूद्दीवं दीवं' ति, जम्बूद्वीपं 'विउलेणं' ति विपुलेन-विस्तीर्णेन 'ओहिण' त्ति अवधिना 'आभोएमाणे आभोएमाणे विहरइ'त्ति अवलोकयन अवलोकयन् विहरति आस्ते इति सम्बन्धः 'तत्थणं समणं भगवं महावीर' ति तत्र समये श्रमण भगवन्तं महावीरं 'जंबूद्दीवे दीवे' त्ति अस्मिन्नेव जम्बूद्वीपनाम्निद्वीपे 'भारहे वासे' ति भरतक्षेत्रे 'दाहिणडभरहे' त्ति दक्षिणा-धभरते, 'माहणकुडम्गामे नयरे' ब्राह्मणकुण्डग्रामनामके नगरे 'उसभदत्तस्स' ति ऋषभदत्तस्य 'माहणस्स' त्ति ब्राह्मणस्य, किंविशिएस्य 'कोडालसगुत्तस्स' त्ति कोडालैः समानं गोत्रं यस्य स तथा, कोडालगोत्रस्येत्यर्थः, 'भारिआए देवाणंदाए माहणीए' ति तस्य भार्याया देवानन्दाया ब्राह्मण्याः ‘जालंधरसगुत्ताए' त्ति जालन्धरसगोत्रायाः 'कुच्छिसि गब्भत्ताए वकंत' ति कुक्षौ गर्भतया उत्पन्नं पासइ' पश्यति पासित्ता'दृष्ट्वा 'हट्टतुट्टचित्तमाणदिए' हष्टः तुष्टः चित्तेन आनन्दितः ‘पीइमणे' प्रीतिर्मनसि यस्य सः- 'परमसोमणस्सिए' परमं सौमनस्यं प्राप्तः, सौमनस्यतुष्टचित्तत्वं 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पमानं हृदयं यस्य सः धाराहयकर्यबसुरहिकुसुम' तिधाराहतं यत्कदम्बस्य सुरभि कुसुमं तद्वत् 'चंचुमालइ ति रोमाञ्चितः, अत एव ऊससिअरोकूवे' त्ति उच्छ्रितरोमकूपः, तथा- 'विअसि-अवरकमलाऽऽणणणयणे' त्ति विकसितं वरं प्रधान यत्कमलं तद्वत् आननं मुखं नयने च यस्य स तथा, प्रमोदपूरितत्वात्, ‘पयलिअ' त्ति तत्र प्रचलितानि भगवदर्शनेन अधिक सम्भ्रभवत्त्वात् कम्पितानि 'वरकडग' त्ति वराणि कटकानि कङ्कणानि 'तुडिअ' त्ति त्रुटिताश्च बाहुरक्षकाः, 'बहिरखा' इति लोके मउडकुंडल' त्ति मुकुट कुण्डले प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा। पुनः किंवि० 'हारविरायंतवच्छे' तिहारविराजमानं यच्छ' त्ति हृदयं यस्य स तथा, ततो विशेषणसमासः, पुनः किं वि० 'पालंबपलंबमाण' त्ति प्रलम्बमानं यत्प्रालम्बो झुम्बनकं 'धोलंतभूसणधरे' त्ति दोलायमानानि भूषणानि च तानि धरति यः स तथा 'ससंभम' ति सादरं 'तुरिअं चवलं सुरिदे सीहासणाओ अब्भुट्टेइ' ति त्वरितंचपलं वेगेन सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति अब्भुवित्त' त्ति अभ्युत्थाय यावत् पादपीढाओ पचोरुहइ' त्ति यत्र पादौ स्थाप्येते तत्पादपीठं कथ्यते, तस्मात्प्रत्यवतरति पचोरुहित्त' त्ति प्रत्यवतीर्थ च पादुके अवमुञ्चति, किंविशिष्टे ते, 'वेरुलिअ' त्ति वैडूर्य मरकतं नाम नीलरत्नं 'वरिट्ठरिट्ठअंजण' त्ति वरिष्ट प्रधाने रिष्टे अञ्जननाम्नी श्यामरत्ने, एतै रत्नैः कृत्वा 'निउणोवचिअ' ति निपुणेन शिल्पिना उपचिते इव, पुनः किंवि० 'मिसिमिसिंत त्ति देदीप्यमानानि 'मणिरयणमंडिआउ' त्ति मणयश्चन्द्रकान्तादयः, रत्नानि कर्केतनादीनि, तैर्मण्डिते 'पाउआओ ओमुइअत्ति ईदृश्यौपादुके अवमुञ्चति, ओमुइत्त' त्ति अवमुच्य 'पासाडिअं उत्तरासंगं करेइ' करित्त' त्ति एकपटमुत्तरासङ्ग करोति, तत् कृत्या च 'अञ्जलि-मउलिअग्गहत्थे' त्ति अञ्जलिकरणेन मुकुलीकृतौ योजितौ अग्रहस्तौ येन स तथाभूतः 'तित्थयराभिमुहे सत्तहपयाई अणुगच्छइ' ति सप्ताष्टपदानि तीर्थकराभिमुखोऽनुगच्छति 'अणुगच्छित्त' ति तथा कृत्वा वामं जाणुंअंचेइ' त्ति वामं जानुमुत्पाटयति, भूमौ अलग्नं स्थापयति, 'अंचित्त' त्ति तथा संस्थाप्य 'दाहिणं जाणु धरणितलंसि' त्ति दक्षिणं जानुं धरणीतले 'साहट्ट' त्ति निवेश्य 'तिक्खुत्तो, त्ति वारत्रयं 'मुद्धाणं धरणितलंसि निवेसेह' त्ति मस्तकं धरणीतले निवेशयति 'निवेसित्ता तथा कृत्वा 'ईसिं पचुन्नमइति ईषत् प्रत्युन्नमति, उत्तरार्धेन ऊो भवतीत्यर्थः ‘पच्चुन्नमित्त त्ति ऊीभूय 'कडगतुडिअथंभिआओ भुआआ साहरइ' ति कटकत्रुटिकाः कङ्कणयाहुरक्षिकास्ताभिः स्तम्भिते भुजे 'साहरइ' त्ति बालयति ‘साहरित्त' त्ति बालयित्वा 'करयलपरिग्गहिअदसनहं' ति करतलपरिगृहीतं हस्तसम्पुट्घटितं दश नखाः समुदिता यत्र स तथा तं 'सिरसात्त' ति शिरसि मस्तके आवर्तः प्रदक्षिणभ्रमणं यस्य एवंविधं मत्थए अंजलिं कटु' त्ति मस्तके अञ्जलिं कृत्वा एवं वयासि’ त्ति एवमवादीत्। किं तदित्याहनमुत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्थयराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीण लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपञ्जोअगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्क्चट्टीणं दीवो-ताणं-सरणं-गई-पइट्ठा-अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिन्नाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूणं सव्वदरिसीणं सिवमयलमरुअप्रणंतमक्ख-यमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं / नमो जिणाणं जिअभयाणं / (6) शक्रः श्रीवीरं नमस्करोतिनमुत्थु णं-समणस्स भगवओ महावीरस्स पुटव

Page Navigation
1 ... 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492