Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीर 1368 - अभिधानराजेन्द्रः - भाग 6 वीर मिररहितमुनत्तरमनुपम केवलवरज्ञान, 'गच्छय मुक्खं पर' पय' गच्द च मोक्षं परमं पदं, केन 'जिणवरोवइटेण मन्गेण अकुडिलेण' जिनवरोपदिष्टन अकुटिले न मार्गेण, अथ किं कृत्वेत्याह- 'हता परीसहचमु' हत्वा का ? परीषहसेना 'जय जय खत्तियवरवसहा' जय जय क्षत्रियवरवृषभ ! 'बहूई दिवसाई यहून दिवसान ‘बहूई पक्खाई' बहून पक्षान् 'बहूई मासाई' पहुन् मासान 'बहूइ उऊई' बहून् ऋतून् मासद्वयप्रमितान् 'बहूई अयणाई' 6 अयनानि, पाण्मासिकानि दक्षिणोत्तरायणलक्षणानि 'बहूई सबसई बहून संवत्सरान् यावत् 'अभीए परिसहोवसग्गाणं' परीषहोरो भीतः सन् 'खंत्तिखमे भयभेरवाण' भयभैरवाणां विद्युत्सिहायिकीन मामा क्षमो, न त्वसामर्थ्यादिना, एवंविधः सन् त्वं जय, अपरं / म त अविग्धं भवउ त्ति कटु' तेतव धर्म अविन-विघ्राभानानि कृत्वा इत्युक्त्वा 'जय जय सदं पउंजति' जयजयशब्दं HATi114 // 'तए ण समणे भगवं महावीरे' ततः श्रमणो भगवान् महापौर : क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञातखण्डवनं. यत्राशो कपादपस्तत्र उपागच्छतीति योजना / अथ किंविशिष्टः सन् यणमालासहस्सेहिं नयनमालासहस्त्रैः 'पिच्छिज्जमाणे पिच्छिज्जमाणे' प्रेक्ष्यनाणः प्रेक्ष्यमाणः, पुनः पुनः विलोक्यमानसौन्दर्यः, पुनः किविशि० 'वयणमालासहस्सेहि' वदनमालासहसैः श्रेणिस्थितलोकानां मुखप क्ति सहरीः 'अभिथुव्वमाणे अभिथुव्वमाणे पुनः पुनः अभिष्ट्रयभानः, पुनः किंविशि० हिअयमालासहरसेहिं हृदयमालासहरौः 'उन्नंदिञ्जमाणे उन्नंदिजमाणे' उन्नन्धमानः 2, जयतु जीवतु इत्यादि ध्यानेन समृद्धि प्राप्यमाणः, पुनःकिंविशि, 'मणोरहमालासहस्सेहिं' मनोरथमालासहौः 'विच्छिप्पमाणे 2 विशेषेण स्पृश्यमानः, वयमेतस्य सेवका अपि भवामस्तदापि वरमिति चिन्त्यमानः, पुनः किंवि०- 'कंतिरूवगुणेहि' कान्तिरूपगुणैः पत्थिज्जमाणे पथिजमाणे' प्रार्थ्यमानः प्रार्थ्यमानः स्वामित्वेनभर्तृत्वेन वाञ्छ्यमान इत्यर्थः, पुनः किंवि० 'अंगुलिमालासहस्सेहि अङ्गुलिमालासहरीः 'दाहिणहत्थेणं बहूण नरनारीसहस्साणं' दक्षिणहस्तेन बहूनां नरनारीसहस्राणाम् 'अंजलिमालासहस्साई अञ्जलिमालासहस्राणि नमस्कारन् ‘पडिच्छमाणे पडिच्छमाण' प्रतीच्छन् प्रतीच्छन् गृह्णन्, पुनः किंवि०- 'भवणपंतिसहस्साई' भवनपक्तिसहस्राणि 'समइक्कमाणे समइक्कमाणे' समतिक्रामन् समतिक्रामन्, पुनः किंवि० तंतीतलतालतुडियगीयवाइयरवेण तन्त्रीवीणा, तलतालाः- हस्ततालाः, त्रुटितानि वादित्राणि, गीत-गानं, वादित-वादन, तेषां रवेण शब्देन, पुनः कीदृशेन- 'महुरेण य मणहरेणं' मधुरेण च मनोहरेण, पुनः कीदृशेन-'जयजयसद्दघोसमीसिएणं' जयजयशब्दस्ययो घोष उद्घोषण, तेन मिश्रितेन, पुनः कीदृशेन‘मंजुमंजुणा घोरोण य' मञ्जुमञ्जुना घोषेण च, अतिकोमलेन जनस्वरेण 'पटिबुज्झमाणे पडियुज्झमाणे' सावधानीभवन् सावधानीभवन् 'सव्विड्डीए' सा समस्तच्छत्रादिराजचिह्नरूपया 'सव्वजुईए' सर्वद्युत्या आभरणादिसम्बन्धिन्या कान्त्या 'सव्ववलेणं' सर्ववलेन हस्तितुरगादिरूपकटकेन- 'सव्ववाहणेण' सर्ववाहनेन करभवेसरशिबिकादिरूपेण 'सव्वसमुदएणं' सर्वसमुदयेन महाजनमेलापकेन 'सव्वायरेण' सर्वादरेण सर्वाचित्यकरणेन 'सव्वविभूइए' सर्वविभूत्या सर्वसंपदा 'सव्वविभूसाए 'सर्वविभूषया समस्तशोभया 'सव्यसंभमेणं' सर्वसम्भ्रमेण प्रमोदजनितौत्सुक्येन 'सव्वसंगमेण' सर्वसङ्गमेन सर्वस्वजनमेलापकेन 'सव्वपगइपहि' सर्वप्रकृतिभिः, अष्टादशभिर्निगमादिभिः नगरवास्तव्यप्रजाभिः 'सव्वनाडएहिं' सर्वनाटकैः सव्वतालायरेहि' सर्वतालाचरैः 'सव्वावरोहण' सर्वावरोधेन सर्वान्तः पुरेण 'सव्वपुप्फगधमल्लालंकारविभूसाए' सर्वपुष्पगन्धमाल्यालङ्कारविभूषया प्रतीतया सव्वतुडियसद्दसण्णिनाएण' सर्वत्रुटितशब्दानां यः शब्दः सनिनादश्च प्रतिरवस्तेन, सर्वत्वं च स्तोकानां समुदाये स्तोकैरपि स्यात्तत आह- 'महया इडोए' महत्या ऋद्ध्या महया जुईए' महत्या धुत्या महया बलेण' महता बलेन महया समुदएणं' महता समुदयेन 'महया वरतुडियजमगसमगप्पवाइएण' महता उच्चैस्तरेण वरत्रुटितानि प्रधानवादित्राणि तेषां 'जमग समग' समकालं प्रवादन यत्र एवंविधेन 'संखपणवपडहभेरीझल्लरीखरमुहिहुडुक्कदुहिनिग्घोसनाइयरवेणं शंख:-प्रतीतः, पणवः-मृत्पटहः, पटहः-काष्ठपटहः, भेरी-ढक्का, झल्लरी-प्रतीता, खरमुखी काहला, हुडुक्कः त्रिवलितुल्यवाद्यविशेषः दुन्दुर्भिर्देववाद्यं, तेषां निर्घोषः, तस्य नादितः प्रतिशब्दः तदूपेण रखेण-शब्देन युक्तम्, एवंरूपाया ऋद्धया व्रताय वजन्त भगवन्तं पृष्ठतश्वतुरङ्गसैन्यपरिकलितो ललितच्छत्रचामरविराजितो नन्दिवर्धननृपो गच्छति। पूर्वोक्ताडम्बरेण युक्तो भगवान 'कुंडपुर नगर मझ मज्झेण' क्षत्रियकुण्डनगरस्य मध्यभागेन 'निग्गच्छइ' निर्गच्छति 'निगच्छित्ता' निर्गत्य 'जेणेव नायसंडवणे उजाणे' यत्रैव ज्ञातखण्डवनम् इति नामकम् उद्यानमस्ति 'जेणेव असोगवरपायवे' यत्रेव अशोकनामा वरपादपः श्रेष्ठवृक्षः 'तेणेव उवागच्छइ तत्रैव उपागच्छति॥११५।। 'उवागच्छित्ता' उपागत्य 'असोगवरपायवस्स' अशोकवरपादपस्य'अहे सीय ठावेइ' अधस्तात् शिबिकां स्थापयति'ठावित्ता' स्थापयित्वा 'सीयाओ पचोरुहइ' शिबिकातः प्रत्यवतरति पचोरुहिता' प्रत्यवतीर्य 'सयमेव आभरणमल्लालङ्कारं ओमुयइ' स्वयमेव आभरणमाल्यालङ्कारान् उत्तारयति 'ओमुइत्ता' उत्तार्य, तचैवम- 'अडगुलीभ्यश्च मुद्रावलि पाणितो, वीरवलयं भुजाभ्यां झटित्यङ्गदे / हारमथ कण्ठतः कर्णतः कुण्डले, मस्तकान्मुकुटमुन्मुञ्चति श्रीजिनः / / 1 / / ' तानि चाभरणानि कुलमहत्तरिका हंसलक्षणपट्टशाटकेन गृह्णाति, गृहीत्वा च भगवन्तमेवमवादीत्- "इक्खागकुलसमुप्पन्ने सिणं तुम जाया, कासवगुत्ते सि णं तुम जाया. उदितोदितनाय-कुलनहयलमिअङ्कसिद्धत्थजचखत्तिअसुए सिण तुम जाया, जचखत्तिआणीए तिसलाए सुए सिणं तुमं जाया, देविन्दनरिन्दपहिअकित्ती सिणंतुमंजाया. एत्थ सिग्घं चंकमिअव्वं, गरु आलम्बेअव्वं असिधारामहव्वयंचरिअव्वंजाया, परिकमिअव्वंजाया, अस्सिचणं अ 21

Page Navigation
1 ... 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492