Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीर 1387 - अभिधानराजेन्द्रः - भाग 6 वीर 'पाईणगामिणीए छायाए' पूर्वगामिन्यां छायायां सत्यां 'पोरिसीए नरकेषु वोत्पत्तिः 'तक्मणो' तेषां सर्वजीवानां सम्बन्धि तत्कम्-ईदृश अभिनिविट्ठाए' पाश्चात्यपौरुष्याम् अभिनिवृत्तायां जातायां सत्या, यन्मनः 'माणसिय' मानसिक, मनसि चिन्तितं 'भुत्त' भुक्तम्, अशनकीदृशायाम् 'पमाणपत्ताए प्रमाणप्राप्तायां, न तुन्यूनाधिकायां 'सुव्वएणं फलादि 'कर्ड' कृतं, चौर्यादि 'पडिसेविय' प्रतिसेवितं-मैथुनादि दिवसेणं' सुव्रतनामके दिवसे विजएणं मुहुत्तेणं' विजयनामके मुहूर्ते 'आविकम्म' आविःकर्म-प्रकटकृतं 'रहोकम्म' रहःकर्म-प्रच्छन्नं कृतम्, 'जंभियगामस्स नगरस्स बहिया' जृम्भिकग्राभनामकस्य नगरस्य एतत् सर्व सर्वजीवानां भगवान जानातीति योजना / पुनः किंविशिष्टः बहिस्तात् 'उज्जुवालुयाए नईए तीरे' ऋजुवालुकायाः नद्यास्तीरे प्रभुः- 'अरहा' न विद्यते रहः प्रच्छन्नं यस्य, त्रिभुवनस्य करामलकवद् 'वेयावत्तस्सचेइयस्स' व्यावृत्तं नामजीर्णम् एवंविधं यच्चैत्यं व्यन्तरायतनं दृष्टत्वात् अरहाः अरहस्स भागी' रहस्यम्- एकान्तं तन्न भजते इति, तस्य 'अदूरसामंते' नातिदूरे नातिसमीपे इत्यर्थः 'सामागस्स गाहाव- 'तं तं काल मणवयकायजोगे' तस्मिन् तस्मिन् काले मनोयचनकाययोगेषु इस्स' श्यामाकस्य गृहपतेः- कौटुम्बिकस्य 'कट्ठकरणंसि' क्षेत्रे यथार्ह 'वढमाणाणं' वर्तमानानां 'सव्वलोए सव्वजीवाणं' सर्वलोके 'सालपायवस्स अहे' सालपादपस्य अधः 'गोदोहियाए' गोदोहिकया सर्वजीवाना 'सव्वभावे जाणमाणे पासमाणे विहरइ' सर्वभावान् पर्यायान् 'उकुडियनिसिज्जाए' उत्कुटिकया निषद्यया 'आयावणाए आयावेमा- जानन् पश्यंश्च विहरति, 'सव्वजीवाणं' इत्यत्र अकारप्रश्लेषात् सर्वाऽणस्स' आतापनया आतापयतः प्रभोः 'छट्टेणं भत्तेणं अपाणएणं षष्ठेन जीवानां धर्मास्तिकायादीनामपि सर्वपर्यायान्जानन् पश्यंश्च विहरतीति भक्तेन जलरहितेन 'हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं' उत्तराफल्गु- व्याख्येयम् / / 121 // नीनक्षत्रे चन्द्रेण योगमुपागते सति 'झाणंतरियाए वट्टमाणस्स' ध्यानस्य तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगामं अन्तरे-मध्यभागे वर्तमानस्य, कोऽर्थः-शुक्लध्यानं चतुर्धापृथक्त्व- नीसाए पढमं अंतरावासं वासावासं उवागए, चंपंच पिट्ठचंपंच वितर्क सविचारम् (1) एकत्ववितर्कम् अविचारम् (2) सूक्ष्मक्रियम् नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरि अप्रतिपाति (3) उच्छिन्नक्रियमनिवर्त्ति (4) एतेषां मध्ये आद्यभेदद्वये वाणियगामंच नीसाए दुवालस अंतरावासे वासावासं उवागए, ध्याते इत्यर्थः, अणंते' अनन्तवस्तुविषये अणुत्तरे' अनुपमे 'निव्वाघाए' रायगिहं नगरं नालंदं च बाहिरिअं नीसाए चउद्दस अंतरावासे निर्याघाते, भित्त्यादिभिरस्खलिते 'निरावरणे' समस्तावरणरहिते वासावासं उवागए, छ मिहिलाए, दो भद्दिआए, एगं आलंमियाए, 'कसिणे' समस्ते 'पडिपुण्णे' सर्वावयवोपेते 'केवलवरनाणदंसणे एग सावत्थीए, एग पणिअभूमिए, एग पावाए मज्झिमाए हत्थिपासमुप्पन्ने' एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने।।१२०|| लस्स रण्णो रज्जुगसभाए अपच्छिमं अंतरावासंवासावासं उवागए (26) वीरस्य केवलज्ञानोत्पत्ति : // 122 / / तत्थ णं जे से पावाए मज्झिमाए हत्थिपालस्स रन्नो तएणं समणे भगवं महावीरे अरहा जाए, जिणे, केवली, सव्वन्नू, रज्जुगसभाए अपच्छिम अंतरावासं वासावासं उवागए।।१२३|| सव्वदरिसी, सदेवमणुआसुरस्स लोगस्स परिआयंजाणइ, पासइ 'तेणं कालेणं' तस्मिन् काले 'तेण समएणं' तस्मिन् समये 'समये भगवं सव्वलोए सव्वजीवाणं आगई गई ठिइं चवणं उववायं ! तक्तं महावीरे' श्रमणो भगवान् महावीरः 'अट्ठिअग्गाम निस्साए' अस्थिकमणोमाणसिअं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं अरहा ग्रामस्य निश्रया पढमं अंतरावासं प्रथमं वर्षारात्रं चतुर्मासीति यावत् अरहस्स भागीतं तं कालं मणवयकायजोगे वट्टमाणाणं सव्वलोए 'वासावासं उवागए' वर्षासु वसनं वर्षावासार्थमुपागतः 'चंपं च पिट्ठचपंच सव्यजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ।।१२१।। निरन्साए' ततः चम्पायाः पृष्ठचम्पायाश्च निश्रया 'तओ अंतरावासे' श्रीणि 'तए णं समेण भगवं महावीरे' ततो ज्ञानोत्पत्त्यनन्तरं श्रमणो भगवान् चतुर्मासकानि वासावास उवागए' वर्षावासार्थमुपागतः 'वेसालिं नगर महावीरः 'अरहा जाए' अर्हन् जातः, अशोकादिप्रातिहार्यपूजायोग्यो वाणिअगाम च निस्साए वैशाल्याः नगर्याः वाणिज्यग्रामस्य च निश्रया जातः, पुनः कीदृशः- 'जिणे केवली सव्वन्नू सव्वदरिसी' जिनो-- 'दुबालस अंतरावासे' द्वादश चतुर्मासकानि 'वासावासं उवागए' वर्षावारागद्वेषजेता केवली सर्वज्ञः सर्वदर्शी 'सदेवमणुआसुरस्स लोगस्स' सार्थमुपागतः 'रायगिह नयरं नालंदं च बाहिरिनीसाए' राजगृहस्य देवमनुजाऽसुरसहितस्य लोकस्य परियाय जाणइपासई' पर्यायमित्यत्र नगरस्य नालन्दायाश्च बाहिरिकायाः निश्रया 'चउद्दस अंतरावासे' जातावेकवचन, ततः पर्यायान् जानाति पश्यति च - साक्षात् करोति, चतुर्दश चतुर्मासकानि 'वासावास उवागए' वर्षावासार्थमुपागतः, तत्र तर्हि किं देवमनुजाऽसुराणामेव पर्यायमानं जानातीत्याह - 'सव्वलोए नालन्दाराजगृहनगरादुत्तरस्यां दिशि बाहिरिका शाखा पुरविशेषस्तत्र सव्वजीवाणं' सर्वलोके सर्वजीवानाम् 'आगई गई ठिई चवणं उववायं चतुर्दशवर्षाराबान उपागतः 'छ मिहिलाए' षट् मिथिलायां नगर्था 'दो आगति भवान्तरात, गतिं च भवान्तरे, स्थिति तद्भवसत्कमायुः काय- भद्विआए' द्वे भद्रिका-याम् 'एग आलंभिआए' एकमालम्भिकायाम् स्थितिं वा, च्यवनं-देवलोकात्तिर्यग्नरेषु अवतरणम्, उपपातो देवलोके / 'एग सावत्थीए एकं श्रावस्त्याम् ‘एपणिअभूमीए' एकं प्रणीतभूमौ वज्र

Page Navigation
1 ... 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492