SearchBrowseAboutContactDonate
Page Preview
Page 1367
Loading...
Download File
Download File
Page Text
________________ 1343 - अभिधानराजेन्द्रः - भाग 6 वीर अब्भुट्टित्ता पायपीढाओ पचोरुहइ पचोरुहइत्ता वेरुलियव- | रिट्ठरिटुंजणनिउणोवचिअमिसिमिसिंतमणिरयणमंडिआओ पाउयाओ ओमुअइओमुइत्ता एगसाडिअंउत्तरासंगं करेइ करेत्ता अंजलिमउलिअअग्गहत्थे तित्थयराभिमुहे सत्तऽट्ठपयाई अणुगच्छइ अणुगच्छित्ता वामं जाणुं अंचेइ अंचित्ता दाहिणं जाणु धरणितलंसि साहटु तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेह, निवेसित्ता ईसिं पञ्चुन्नमइ, पचुन्नमइत्ता कडगतुडिअर्थभिआओ भुयाओ साहरइ साहरित्ता करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी पुनः स किं कुर्वन्नित्याह- 'इमंचणं' ति इमं केवलकप्पं' ति सम्पूर्ण 'जंबूद्दीवं दीवं' ति, जम्बूद्वीपं 'विउलेणं' ति विपुलेन-विस्तीर्णेन 'ओहिण' त्ति अवधिना 'आभोएमाणे आभोएमाणे विहरइ'त्ति अवलोकयन अवलोकयन् विहरति आस्ते इति सम्बन्धः 'तत्थणं समणं भगवं महावीर' ति तत्र समये श्रमण भगवन्तं महावीरं 'जंबूद्दीवे दीवे' त्ति अस्मिन्नेव जम्बूद्वीपनाम्निद्वीपे 'भारहे वासे' ति भरतक्षेत्रे 'दाहिणडभरहे' त्ति दक्षिणा-धभरते, 'माहणकुडम्गामे नयरे' ब्राह्मणकुण्डग्रामनामके नगरे 'उसभदत्तस्स' ति ऋषभदत्तस्य 'माहणस्स' त्ति ब्राह्मणस्य, किंविशिएस्य 'कोडालसगुत्तस्स' त्ति कोडालैः समानं गोत्रं यस्य स तथा, कोडालगोत्रस्येत्यर्थः, 'भारिआए देवाणंदाए माहणीए' ति तस्य भार्याया देवानन्दाया ब्राह्मण्याः ‘जालंधरसगुत्ताए' त्ति जालन्धरसगोत्रायाः 'कुच्छिसि गब्भत्ताए वकंत' ति कुक्षौ गर्भतया उत्पन्नं पासइ' पश्यति पासित्ता'दृष्ट्वा 'हट्टतुट्टचित्तमाणदिए' हष्टः तुष्टः चित्तेन आनन्दितः ‘पीइमणे' प्रीतिर्मनसि यस्य सः- 'परमसोमणस्सिए' परमं सौमनस्यं प्राप्तः, सौमनस्यतुष्टचित्तत्वं 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पमानं हृदयं यस्य सः धाराहयकर्यबसुरहिकुसुम' तिधाराहतं यत्कदम्बस्य सुरभि कुसुमं तद्वत् 'चंचुमालइ ति रोमाञ्चितः, अत एव ऊससिअरोकूवे' त्ति उच्छ्रितरोमकूपः, तथा- 'विअसि-अवरकमलाऽऽणणणयणे' त्ति विकसितं वरं प्रधान यत्कमलं तद्वत् आननं मुखं नयने च यस्य स तथा, प्रमोदपूरितत्वात्, ‘पयलिअ' त्ति तत्र प्रचलितानि भगवदर्शनेन अधिक सम्भ्रभवत्त्वात् कम्पितानि 'वरकडग' त्ति वराणि कटकानि कङ्कणानि 'तुडिअ' त्ति त्रुटिताश्च बाहुरक्षकाः, 'बहिरखा' इति लोके मउडकुंडल' त्ति मुकुट कुण्डले प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा। पुनः किंवि० 'हारविरायंतवच्छे' तिहारविराजमानं यच्छ' त्ति हृदयं यस्य स तथा, ततो विशेषणसमासः, पुनः किं वि० 'पालंबपलंबमाण' त्ति प्रलम्बमानं यत्प्रालम्बो झुम्बनकं 'धोलंतभूसणधरे' त्ति दोलायमानानि भूषणानि च तानि धरति यः स तथा 'ससंभम' ति सादरं 'तुरिअं चवलं सुरिदे सीहासणाओ अब्भुट्टेइ' ति त्वरितंचपलं वेगेन सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति अब्भुवित्त' त्ति अभ्युत्थाय यावत् पादपीढाओ पचोरुहइ' त्ति यत्र पादौ स्थाप्येते तत्पादपीठं कथ्यते, तस्मात्प्रत्यवतरति पचोरुहित्त' त्ति प्रत्यवतीर्थ च पादुके अवमुञ्चति, किंविशिष्टे ते, 'वेरुलिअ' त्ति वैडूर्य मरकतं नाम नीलरत्नं 'वरिट्ठरिट्ठअंजण' त्ति वरिष्ट प्रधाने रिष्टे अञ्जननाम्नी श्यामरत्ने, एतै रत्नैः कृत्वा 'निउणोवचिअ' ति निपुणेन शिल्पिना उपचिते इव, पुनः किंवि० 'मिसिमिसिंत त्ति देदीप्यमानानि 'मणिरयणमंडिआउ' त्ति मणयश्चन्द्रकान्तादयः, रत्नानि कर्केतनादीनि, तैर्मण्डिते 'पाउआओ ओमुइअत्ति ईदृश्यौपादुके अवमुञ्चति, ओमुइत्त' त्ति अवमुच्य 'पासाडिअं उत्तरासंगं करेइ' करित्त' त्ति एकपटमुत्तरासङ्ग करोति, तत् कृत्या च 'अञ्जलि-मउलिअग्गहत्थे' त्ति अञ्जलिकरणेन मुकुलीकृतौ योजितौ अग्रहस्तौ येन स तथाभूतः 'तित्थयराभिमुहे सत्तहपयाई अणुगच्छइ' ति सप्ताष्टपदानि तीर्थकराभिमुखोऽनुगच्छति 'अणुगच्छित्त' ति तथा कृत्वा वामं जाणुंअंचेइ' त्ति वामं जानुमुत्पाटयति, भूमौ अलग्नं स्थापयति, 'अंचित्त' त्ति तथा संस्थाप्य 'दाहिणं जाणु धरणितलंसि' त्ति दक्षिणं जानुं धरणीतले 'साहट्ट' त्ति निवेश्य 'तिक्खुत्तो, त्ति वारत्रयं 'मुद्धाणं धरणितलंसि निवेसेह' त्ति मस्तकं धरणीतले निवेशयति 'निवेसित्ता तथा कृत्वा 'ईसिं पचुन्नमइति ईषत् प्रत्युन्नमति, उत्तरार्धेन ऊो भवतीत्यर्थः ‘पच्चुन्नमित्त त्ति ऊीभूय 'कडगतुडिअथंभिआओ भुआआ साहरइ' ति कटकत्रुटिकाः कङ्कणयाहुरक्षिकास्ताभिः स्तम्भिते भुजे 'साहरइ' त्ति बालयति ‘साहरित्त' त्ति बालयित्वा 'करयलपरिग्गहिअदसनहं' ति करतलपरिगृहीतं हस्तसम्पुट्घटितं दश नखाः समुदिता यत्र स तथा तं 'सिरसात्त' ति शिरसि मस्तके आवर्तः प्रदक्षिणभ्रमणं यस्य एवंविधं मत्थए अंजलिं कटु' त्ति मस्तके अञ्जलिं कृत्वा एवं वयासि’ त्ति एवमवादीत्। किं तदित्याहनमुत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्थयराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीण लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपञ्जोअगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्क्चट्टीणं दीवो-ताणं-सरणं-गई-पइट्ठा-अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिन्नाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूणं सव्वदरिसीणं सिवमयलमरुअप्रणंतमक्ख-यमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं / नमो जिणाणं जिअभयाणं / (6) शक्रः श्रीवीरं नमस्करोतिनमुत्थु णं-समणस्स भगवओ महावीरस्स पुटव
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy