SearchBrowseAboutContactDonate
Page Preview
Page 1368
Loading...
Download File
Download File
Page Text
________________ वीर 1344 - अमिधानराजेन्द्रः - भाग 6 वीर पुव्वतित्थयरनिद्दिट्ठस्स० जाव संपाविउकामस्स / वंदामि णं भगवंतं तत्थ गयं इह गए, पासउ मे भगवं तत्थ गए इह गयं ति कटु समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरस्थाभिमुहे सन्निसन्ने, तएणं तस्स सक्कस्स देविंदस्स देवरन्नो अयमेआरूवे अडभत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था॥१६|| न खलु एयं भूअं,न मव्वं, न भविस्सं, जन्नं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किविणकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा, आयाइंसु वा आयाइंति वा आयाइस्संति वा / / 17 / / 'नमोऽत्थु णं समणस्स भगवओ महावीरस्स' नमोऽस्तु श्रमणस्य भगवतो महावीरस्य 'पुव्वतित्थयरनिहिस्स' पूर्वतीर्थङ्करैः निर्दिष्टस्य 'जाव संपाविउकामस्स' यावत् सिद्धिगतिनामक स्थानं सम्प्रामुकामस्य, श्रीवीरो हि अथ मुक्तिं यास्यतीति एवं विशेषणम्, इमानि सर्वाण्यपि विशेषणानि चतुर्थ्यकवचनान्तानि ज्ञेयानि // वदामि णं भगवंत तत्थ गयं इह गए' वन्दामि अहं भगवन्तं तत्रगतं देवानन्दाकुक्षौ स्थितमित्यर्थः, अत्र स्थितोऽहं 'पासउ मे भगवं तत्थ गए इह गयं ति कटु' पश्यतु मां भगवान् तत्र स्थितः इह स्थितम् इति उक्त्वा 'समणं भगव महावीर' श्रमणं भगवन्तं महावीरं 'वंदइ नमसइ' वन्दते नमस्यति 'वंदित्ता नमसित्ता' वन्दित्वा नमस्यित्वा 'सीहा-सणवरंसि पुरत्थाभिमुहे सन्निसणे' पूर्वाभिमुखः सिंहासने सन्निषण्ण उपविष्ट इत्यर्थः, 'तए णं तस्स सक्कस्स देविदस्स देवरन्नो' ततस्तस्य शक्रस्य देवेन्द्रस्य देवानां राज्ञः 'अयमेआरूवे' अयमेतद्रूपः 'अब्भत्थिए' आत्मविषय इत्यर्थः 'चिंतिए' चिन्तात्मकः 'पत्थिए' प्रार्थितोऽभिलाषरूपः ‘मणोगए' मनोगतो, न तु वचनेन प्रकाशितः, ईदृशः 'संकप्पे' संकल्पो विचारः 'समुप्पञ्जित्था' समुत्पन्नः / / 16 / / कोऽसौ इत्याह- 'न खलु एअं भूअं' न निश्चयेन एतद्रूतमतीतकाले 'न भव्वं' न भवति एतत् वर्तमानकाले, 'न भविस्स' एतत् न भविष्यति आगामिनि काले / किं तदित्याह-'जन्नं अरहंता वा यत् अर्हन्तो वा 'चक्कवट्टी वा' चक्कवर्त्तिनो वा 'बलदेवा वा' बलदेवा वा 'वासुदेवा वा' वासुदेवा वा 'अतकुलेसु वा' अन्त्यकुलेषुशूद्रकुलेषु इत्यर्थः 'पंतकुलेसुवा' प्रान्तकुलेषुअधमकुलेषु 'तुच्छकुलेसु वा' तुच्छाः अल्पकुटुम्बाः तेषां कुलेषु वा 'दरिद्दकुलेसु वा दरिद्रा निर्धनास्तेषां कुलेषु वा 'किविणकुलेसुवा' कुपणाः अदातारस्तेषां कुलेषु वा 'भिक्खागकुलेसुवा' भिक्षाकाः-तालाचरास्तेषां कुलेषु वा 'माहणकुलेसु वा ब्राह्मणकुलेषु वा तेषां भिक्षुकत्वात्, एतेषु 'आयाइंसु वा' आगता अतीतकाले 'आयाइंति वा' आगच्छन्ति वर्तमानकाले 'आयाइरसंति वा' आगमिष्यन्ति-अनागतकाले, एतन्न भूतमित्यादि योगः। तर्हि अर्हदादयः चत्वारः केषु कुलेषु उत्पद्यन्ते इत्याह एवं खलु अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, उग्गकुलेसु वा भोगकुलेषु वा राइन्नकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइंति वा आयाइस्संति वा॥१८|| ‘एवं खलु' एवम्-अनेन प्रकारेण खलु निश्चये 'अरहंता वा' अर्हन्ता वा 'चकवट्टी वा' चक्रवर्त्तिनो वा 'बलदेवा वा बलदेवा वा 'वासुदेवा वा' वासुदेवा वा उग्गकुलेसुवा' उग्राः श्रीआदिनाथेन आरक्षकतया स्थापिता जनाः तेषां कुलेषु भागकुलेसु वा' भोगाः गुरुतया स्थापिताः, तेषां कुलेसु 'रायन्नकुलेसु वा श्रीऋषभदेवेन मित्रस्थाने स्थापिताः, तेषां कुलेषु'इक्खागकुलेसुवा' इक्ष्वाकाः श्रीऋषभदेववंशोद्भवाः, तेषां कुलेषु 'हरिवंसकुलेसुवा' तत्र'हरि तिपूर्वभववैरिनीत-हरिवर्षक्षेत्रयुगलं, तस्य वंशो हरिवंशस्तत्कुलेषु 'अन्नयरेसु वा अन्यतरेषु वा 'तहप्पगारेसु विसुद्धजाइकुलवंसेसु' विशुद्धे जातिकुले यत्र एवं विधेषु वंशेषु तत्र जातिःमातृपक्षः, कुल-पितृपक्षः, ईदृशेषु कुलेषु 'आयाइंसु वा' आगता अतीतकाले 'आयाइंति वा' आगच्छन्ति वर्तमानकाले 'आयाइस्संति वा' आगमिष्यन्ति अनागतकाले, न तु पूर्वोक्तेषु। (7) तर्हि भगवान् कथम् उत्पन्न इत्याहअस्थिपुण एसे वि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणीओसप्पिणीहिं विइकंताहिं समुप्पज्जइ। (सू०१६+) 'अत्थि गुण एसे वि भावे' अस्ति पुनः एवोऽपि भावो भवितारख्यः 'लोगच्छरयभूए' लोके आश्चर्यभूतः 'अणंताहि उस्सप्पिणी ओसप्पिणीहिं' अनन्तासु उत्सर्पिण्यवसर्पिणीषु 'विइकंताहिं समुप्पज्जइ' व्यतिक्रान्तासु ईदृशः कश्चित्पदार्थ उत्पद्यते, तत्रास्यामवसर्पिण्याम् ईदृशानि दश आश्चर्याणि जातानि / कल्प०१ अधि०२ क्षण / (तान्याश्चर्याणि 'अच्छेर' शब्दे प्रथमभागे 200 पृष्ठे उक्तानि।) समणे भगवं महावीरे वासीइराइंदिएहिं विइक्कतेहिं तेयासीइमे राइंदिए वट्टमाणे गम्भाओ गब्भं साहरिए / (सू०५३४) स० 23 सम०। नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अणिज्जिनस्स उदएणं जंणं अरहंता वा चक्कवट्टी वा बलदेवावा, अंतकुलेसु वा पन्तकुलेसु वा तुच्छकुलेसु वा दरिदकुलेसु वा भिक्खागकुलेसु वा किविणकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा कुञ्छिसि गडभत्ताए वक्कमिंसु वा वक्कमति वा वक्कमिस्संति वा। 'नामगुत्तस्स कम्मस्स' नाम्रा गोत्रम् इति प्रसिद्ध यत्कर्म गोत्राभिधानं कर्मत्यर्थः, तस्य किं विशिष्टस्य 'अक्खीणस्स' त्ति अक्षीणस्य स्थिते. अक्षयेण 'अवे इयरस' ति अवेदितस्य रस
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy