________________ वीर 1345 - अभिधानराजेन्द्रः - भाग 6 वीर स्य अपरिभोगेन 'अणिजिण्णस्स' ति अनिर्जीर्णस्य जीवप्रदेशेभ्यो | भावे लोगच्छे रयमूए अणंताहिं उस्सप्पिणीओसप्पिणीहिं परिशटितस्य ईदृशस्य गोत्रस्य नीचैर्गोत्रस्य उदयेन भगवान् ब्राहाणीकुक्षौ विइक्कंताहिं समुप्पज्जति नामगुत्तस्स वा कम्मस्स अक्खीणस्स उत्पन्न इति योगः। तच नीचैर्गोत्रं भगवता स्थूलसप्तविंशतिभवापेक्षया अवे इअस्स अणिजिन्नस्स उदए णं, जंणं अरिहंता वा चक्कवट्टी तृतीयभवे बद्धम् / कल्प०१ अधि०२ क्षण। (वीरस्य अष्टाविंशतिर्भवाः वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छ'मरीइ' शब्देऽस्मिन्नेव भागे 151 पृष्ठ गताः।) कुलेसु वा किविणकुलेसु वा दरिहकुलेसु वा मिक्खागकुलेसु (8) गर्भव्युत्क्रान्तिः वा आयाइंसु आयाइंति वा आयाइस्संति वा कुञ्छिसि गब्भत्ताए वक्कमिंसु वा वक्कमंति वा वक्कमिस्संति, वा, नो चेव णं जोणीनो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्ख जम्मणनिक्खमणेणं निक्खमिंसु वा निक्खमिति वा निक्खमिति वा निक्खमिस्संति वा / अयं च णं समणे भगवं महावीरे मिस्संति वा // 23 / / अयं च णं समणे भगवं महावीरे जंबूद्दीवे जंबूद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स दीवे भारते वासे माहणकुंडग्गामे नयरे उसमदत्तस्स माहणस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए कोडालसगुत्तस्स मारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए जालंधरगुत्ताए कुञ्छिसि गब्भत्ताए वकते, तंजीअमेअंतीअप कुञ्छिसि गब्भत्ताए वळते // 24 // तं जीअमेअंतीअपचुप्पन्नचुप्पन्नमणागयाणं सक्काणं देविंदाणं देवरायाणं अरिहंते भगवंते मणागयाणं सक्काणं देविंदाणं देवरायाणं अरिहंते भगवंते तहप्पगारेहिंतो अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु व तहप्पगारेहिंतो अंतकुले हिंतो पंतकुलेहिंतो तुच्छकुलेहिंतो दरिदकुलेसु वा भिक्खागकुलेसु वा किविणकुलेहिंतो माहण दरिद्दकुले हिंतो किविणकुलेहिंतो वणीमगकुलेहिंतो माहणकुले हिंतो तहप्पगारेसु उग्गकुलेसु वा भोगकूलेसु वा रायन्न कुलेहिंतो तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा रायन्नकुलेसु वा नायकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्ध कुलेसु वा नायकुलेसु वा खत्तियकुलेसु वा इक्खागकुलेसुवा जाइकुलवंसेसु० जाव रजसिरिं कारेमाणे पालेमाणे साहरा हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु वा विसुद्धजाइवित्तए-तं सेयं खलु मम वि समणं भगवं महावीरं चरमत्थियरं कुलवंसेसु साहरावित्तए / / 25 / / पुव्वतित्थयरनिद्दिढ़ माहणकुंडग्गामाओं नयराओ उसमदत्तस्स "तं जीअमेय' तस्मात् हेतोः जीतम्- एतत्, आचार एष इत्यर्थः, माहणस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए केषामित्याह--'तीअप्पचुप्पन्नमणागयाणं' अतीतवर्तमाना-ऽनागतानां कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स 'सक्काणं देविंदाणं देवरायाणं शक्राणां देवेन्द्राणां देवराजानां, कोऽसौ खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए इत्याह-यत् 'अरिहंते भगवंते' अर्हतो भगवतः 'तहप्पगारेहितो' तथावासिट्ठसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तए, जे वियणं से प्रकारेभ्यः अंतकुलेर्हितो' अन्तकुलेभ्यः पंतकुलेहिंतो' प्रान्तकुलेभ्यः तिसलाए खत्तियाणीए बभे तं पियणं देवाणंदाएमाहणीए जालं 'तुच्छकुले हिंतो' तुच्छकुलेभ्यः 'दरिघकुलेहितो' दरिद्रकुलेभ्यः धरसगुत्ताए कुञ्छिसि गम्भत्ताए साहरावित्तए-त्ति कटु एवं 'भिक्खागकुलेहितो' भिक्षाचरकुलेभ्यः 'किविणकुलेहितो' कृपणसंपेहेइ, संपेहेत्ता हरिणेगमेसिं पायत्ताणीयाहिवइं देवं सद्दावेइ कुलेभ्यः 'माहणकुलेहिंतो' ब्राह्मणकुलेभ्यश्चादाय तहप्पगारेसु' तथासद्दावेत्ता एवं वयासी // 21 / / एवं खलु देवाणुप्पिआ ! न एअं प्रकारेषु उग्गकुलेसुवा' उग्रकुलेषु वा भोगकुलेसुवा' भोगकुलेषु वा' भून एअंभव्वं,न एअं भविस्सं,जंणं अरिहंता वा चक्कवट्टी रायन्नकुलेसु वा' राजन्यकुलेसु वा 'नायकुलेसु या' ज्ञातकुलेषु वा वा बलदेवा वा वासुदेवा वा, अंतकुलेसु वा पंतकुलेसु वा 'अन्नयरेसुवा' अन्यतरेषु वा 'तहप्पगारेसु' तथाप्रकारेषु 'विसुद्धजाइकिविणकुलेसु वा दरिद्दकुलेसु वा तुच्छकुलेसु वा भिक्खा- कुलवंसेसुवा' विशुद्ध जातिकुले यत्र ईदृशेषु वंशेषु जावरजसिरि' यावत् गकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा, एवं राज्यश्रियं कारेमाणे' कुर्वत्सु 'पालेमाणे' पालयत्सु च 'साहरावित्तए' खलु अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उग्ग- मोचयितुम् इन्द्राणामेष आचारः ‘त सेयं खलु मम वि' ततः श्रेयः खलु कुलेसु वा, भोगकुलेसु वा राइन्नकुलेसु वा नायकुलेसु वा युक्तमेतन्यमापि, किं तदित्याह 'समणं भगवं महावीरं' श्रमणं भगवन्तं खत्तियकुलेसु वा इक्खागकुलेसु वा हरिवंसकलेसु वा अन्नयरेसु महावीरं 'चरमतित्थयरं' चरमतीर्थकर 'पुव्वतित्थयरनिद्दिष्ट पूर्वतीर्थवा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइंति करैर्निर्दिष्ट 'माहणकुङगामाओनयराओं ब्राह्मणकुण्यामातूनगरात् 'उसभवा आयाइंति व आयाइस्संति वा / / 22 / / अत्थि पुण एसे वि | दत्तस्स माहणस्स' ऋषभदत्तस्य ब्राह्मणस्य 'भारियाए' भार्यायाः 'देवाण