Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीर 1356 - अभिधानराजेन्द्रः - भाग 6 वीर दीनशान यावत परमोचाः, एषां फलं तु- "सुखी 1 भोगी 2 धनी 3 नेता 4, जायते मण्डलाधिपः 5 / / नृपति 5 श्चक्रवर्ती च 7, क्रमादुरग्रहे फलम् / / 1 / / तिहि उच्चेहिं नरिंदो, पञ्चहिँ तह होइ अद्धचक्की अ / छहिं होइ चक्कवट्टी, सत्तहिं तित्थरो होइशा" 'पढमे चंदजोए' प्रथमे प्रधाने चन्द्रयोगे सति सोमासु दिसासु' सौम्यासुरजोवृष्ट्यादिरहितासु दिक्षु वर्तमानासु, पुनः किंविशिष्टासु दिक्षु- 'वितिमिरासु' अन्धकाररहितासु, भगवज्जन्मसमये सर्वत्र उद्योतसद्भावात, पुनः किंवि० 'विसुद्धासु' विशुद्धासु, दिग्दाहाद्यभायात्, 'जइएसु सय्यसउणेसु सर्वेषु शकुनेषु काकोलूकदुर्गादिषु जयिकेषु जयकारकेषु सत्सु ‘पयाहिणाणुकूलसि' प्रदक्षिणे प्रदक्षिणावर्त्तत्वात्, अनुकूले शीतत्वात् सुखप्रदेशे "भूमिसप्पसि' मृदुत्वात् भूमिसर्पिणी, प्रचण्डो, हि वायुः उच्चैः सर्पति, एवंविधै 'मारुअंसि मारुते-वायौ 'पवायसि' प्रवातुमारब्धे सति 'निप्फण्णमेइणीयंसि कालसि' निष्पन्ना, कोऽर्थः- निष्पन्नसर्वशस्या मेदिनी यत्र एवंविधे काले सति पमुइअपक्कीलिएसुजणवएसु' प्रमुदितेषु सुभिक्षादिना, प्रक्रीडितेषु प्रक्रीडितुमारब्धेषु वसन्तोत्सवादिना, एवविधेषु जनपदेषु जनपदवासिषु लोकेषु सत्सु 'पुव्वरत्तावरत्तकालसमयंसि' पूर्वरात्रापररात्रकालसमये 'हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं' उत्तरफाल्गुनीभिः समं योगमुपागते चन्द्रे सति आरोग्गारोग' आरोग्या आबाधारहिता सा त्रिशला आरोग्यम्- आबाधारहितं 'दारयं पयाया' दारकपुत्रं प्रजाता-सुषुवे इति भावः // 86 // कल्प०१ अधि०४ क्षण। वीरजन्मकुण्डलीचक्रम् दिवं गच्छद्भिर्मेरुशिखरगमनाय, तैः कृत्वा 'उप्पिंजलमाणभूआ भृशमाकुला इव 'कहकहगभूया याऽवि हुत्था हर्षाऽट्टहासादिना कहकहकभूतेव, अव्यक्तवर्णकोलाहलमयीच, एवंविधा सा रात्रिरभवत्, अनेन च सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः। स चायम्-"अचेतना अपि दिशः, प्रसेदुर्मुदिता इव / वायवोऽपिसुखस्पर्शा, मन्दं मन्दं ववुस्तदा / / 1 / / ' कल्प०१ अधि० 5 क्षण / (देवकृतः तीर्थकरस्याभिषेकोत्सवः 'तित्थयर' शब्दे चतुर्थभागे 2248-2257 पृष्ठे गतः / ) "अस्मिन्नवसरे राज्ञे, दासी नाम्ना प्रियंवदा। तं पुत्रजननोदन्तं, गत्वा शीघ्र न्यवेदयत् // 1 // सिद्धार्थोऽपि तदाकर्ण्य, प्रमोदभरमेदुरः / हर्षगद्गदरोमांचो-दमदन्तुरभूघनः // 2 // विना किरीट तस्यै स्वां, सर्वाङ्गालकृतिं ददौ / तां धौतमस्तकां चक्रे, दासत्यापगमाय सः // 3 // ' जं रयणिं च णं समणे भगवं महावीरे जाए, तं रयणिं च णं, बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीअवासंच, मल्लवासंच, गंधवासं च, चुन्नवासं च वण्णवासं च, वसुहारवासं च, वासिंसु ||18|| 'जं रयणिं च णं' इत्यादितो 'वासं वासिंसु ति यावत् पर्यन्तं तत्र हिरण्यम्- रूप्यम् 'सुवण्णे' त्यादीनि तु पदानि प्राख्याख्यातानि 'वसुहार' त्ति वसु-द्रव्यं तस्य धारा-निरन्तराणि / शेष सुगमम् / तएणं से सिद्धत्थे खत्तिए भवणवइवाणमंतर जोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसे यमहिमाए कयाए समाणीए, पञ्चूसकालसमयंसि नगरगुत्तिए सहावेइ सद्दावित्ता एवं वयासी THESEII खिप्पामेव भो देवाणुप्पिआ ! खत्तियकुंडग्गामे नयरे चारगसोहणं करेह, करेत्ता माणुस्साण वद्धणं करेह, करित्ता कुंडपुरं नयरं सभितरबाहिरियं आसियसम्मजिओवलित्तं संघाडगतिअचउक्कचचरच-उम्मुहमहापहाहेसु सित्तसुइसंमट्ठरत्यंतरावणवीहिणं मंचाइमंचकलिअं नाणाविहरागभूसिअज्झयपडागमंडिअं लाउल्लोइयमहिअं गोसीससरसरत्तचंदणदद्दरदिनपंचंगुलितलं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोवसत्तविपुलवट्वग्धारिय-मल्लदामकलावं पंचवन्नसरससुरहिमुक्कपुप्फपुंजोवयारकलिअंकालागुरुपवरकुंदुरुक्कतुरुक्कडझंत धूवमघमघंतगंधुद्धआभिरामं सुगंधवरगंधिअंगंधवट्टिभूअं नडनाजल्ल मल्लमुट्ठियवेलंबगपवगक हगपाढगलासगआरक्खगलं खतूणइल्लतुबंवीणियअनेगतालायराणुचरिअंकरेह, कारवेइत्ताय जूअसहस्सं मुसलसहस्संचउस्सवेह, उस्सवित्ताममेयमाणत्तिअंपचाप्पिणह||१००॥तए 12 V X के 10 __सू. 1 बु. ७श. 2 शु. X रा. 4 . X६चं. (15) वीरजन्मनि रात्रिः प्रकाशरूपाजं रयणिं च णं समणे भगवं महावीरे जाए, साणं रयणी बहुहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि उपिजलमाणभूआ कहकहगभूया आऽवि हुत्था ||17|| 'जं रयणिं च णं यस्यां च रात्रौ 'समणे भगवं महावीरे जाए' श्रमणो भगवान महावीरो जातः 'साणं रयणी बहुहिं देवेहिं देवीहिय' सा रजनी बहुभिर्देवैः शक्रादिभिर्बह्वीभिर्देवीभिः दिक्कुमार्यादिभिश्च 'ओवयंतेहिं' अवपतद्भिर्जन्मोत्सवार्थ स्वर्गाद् भुवमागच्छद्भिः 'उप्पयंतेहि उत्पत

Page Navigation
1 ... 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492