SearchBrowseAboutContactDonate
Page Preview
Page 1361
Loading...
Download File
Download File
Page Text
________________ वीर 1337 - अभिधानराजेन्द्रः - भाग 6 वीर वीर-पुं० (वीर) विशेषेणेरयति मोक्षं प्रति गच्छति गमयति वा प्राणिनः / / देव रत्नसंचय आनीतः सिद्धार्थगृहे। प्रेरयति वा कर्माणि निराकरोति वीरयति वा रागादि शत्रून् प्रति पराक्रम (14) भगवतो वीरस्य जन्मकालः / जन्मकुण्डली च यतीति वीरः / निरुक्तितो वा वीरः / यदाह - "विदारयति यत्कर्म, (15) वीरस्य जन्मनि रात्रिः प्रकाशरूपा। तपसा च विराजते। तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः।।१।।" स्या० / 'शूर' 'वीर' विक्रान्तौ / पा० / ध००।कषायादिशत्रुसैन्यजयाद् (16) तीर्थप्रवर्तनार्थ वीर प्रति प्रेरणा। (विशे०) 'ईर' गतौ कियत् क्षपितकर्मसाध्वपेक्षया विशेषत ईरयति- (17) संबोधनद्वारम्। क्षिपति तिरस्करोति अशेषाण्यति कर्माणीति वीरः / अथवा-विशेषत (18) वीरेण वार्षिकदानं दत्तम्। ईरयति शिवपदं प्रति भव्यजन्तून् गमयतीति वीरः / यदि वा-विशेषतः (16) निश्चक्रमणद्वारम्। शिवपदं स्वयमियर्तिगच्छतीति वीरः। अथवा- 'दृ' विदारणे, विदारयति (20) शक्रश्च देवराजो हंसलक्षणेन पटशाटकेन केशान् प्रतीच्छति, कर्मरिपुसंघट्टमिति वीरः ! अनन्यानुभूतमहातपःश्रिया वा विराजत इति भगवतामुपरि देवदूष्यवस्त्रं च स्थापयति / वीरः / अन्तरङ्ग मोहमहाबलनिर्दलनार्थमनन्तं तपोवीर्य व्यापारयतीति वा वीरः / विशे० 1 सूत्र०ा श्रा०। आ० म०। 'ईर' गतिप्रेरणयोरित्यस्य (21) तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपर्याय ज्ञानमुदविपूर्वस्याऽजन्तस्य विशेषेण ईरयति कर्म गमयति याति चेह शिवमिति पादि। वीरः आव० 4 अ०। प्रज्ञा० / ग०॥ पं० सं०।धा घनघातिकर्मसंघात- (22) शक्रः प्रभु विज्ञापयामास। विदारणाऽनन्तरं प्राप्तादुलकेवलश्रिया विराजत इति वीरः / तीर्थकृति, (23) वीरो दीक्षाकालात् कियदनन्तरमचेलो जातः / आचा०१२०१ अ०४ उ० कर्मविदारणसमर्थे, सूत्र०१ श्रु०२अ०१ (24) वीरस्योपसर्गाः। उ०। आचा० परीषहोपसर्गकषायसेनाविजयात् (आचा०१ श्रु०१ (25) उपसर्गसहनानन्तरं वीरस्य श्रमणत्वम्। अ०३ अ० / सूत्र०) संग्रामतो वा धीरे, ज्ञा०१ श्रु०१ अ०भ० / सूत्र०। परानीकभेदिनि सुभटे, सूच०१ श्रु०१ अ० भ०। सूत्र०। (26) वीरस्य केवलज्ञानोत्पत्तिः। परानीकभेदिनि सुभटे, सूत्र० 1 श्रु० 8 अ० / औरसबलवति, व्य०३ (27) वीरस्य निर्वाणकालः। उ०।शुनकद्वितीये शस्त्राद्यपेक्षारहिते मृगयाखेलके, बृ०१ उ०। चतुर्थ- (28) वीरस्य श्रमणाऽऽदिसंपत्। देवलोकस्थे विमानभेदे, नपुं०। स०६सम०। तगरायां नगर्यां पुष्यमित्रा (26) वीरस्तवाऽध्ययनम्। दिशिष्यकाष्ठकाचार्यस्य शिष्ये, व्य०३ उ०। वीरयति- कषायान् प्रति विक्रामतीति वीरः / / रा०। आ०म०। विशेषेणेरयति प्रेरयत्यष्टप्रकार (30) प्रकीर्णकवार्ताः। कर्माषिड्वर्ग वेलि वीरः / शक्तिमति, आचा०१श्रु०२१०६ उ०। ईर' (1) वीरस्य निक्षेपः, स्तुतयश्यगति-प्रेरणयोः, विशेषेण ईरयति-गमयति स्फेटयति कर्म प्रापयति वा वीरवरस्स भगवतो, जरमरणकिलेसदोसरहियस्स। शिवमिति वीरः। अथवा - 'ईर' गतौ अविशेषेण-अपुनविन ईरयति वंदामि विणयपणतो, सोक्खुप्पाए सया पाए / / 6 / / शिवमिति वीरः / नं०। आचा०। दर्श० / अस्यामवसर्पिण्या भरतक्षेत्रे (सू०१०५४) जाते चरमतीर्थकरे, आतु०। स० श्रीमहावीरस्वामिनि, कर्म०२ कर्म०। 'वीरवरस्से' त्यादिशूर वीर विक्रान्तौ, वीरयति स्म वीरः, स च विषयसूची नामादिभेदाचतुर्दा भिद्यमानो नामवीरः, स्थापनावीरो, द्रव्यवीरो, (1) वीरस्य निक्षेपः, स्तुतयश्च / भाववीरश्च / तत्र यस्य जीवस्य अजीवस्य वाऽन्वर्थरहितं वीर इति नाम (2) श्रीवीरजिनकथा। क्रियते स नामवीरो 'नामनाम-वतोरभेदात्' नाम चासौ वीरश्च नामवीरः। (3) विस्तवाचनथा श्रीवीरचरितम्। स्थापनावीरो वीरस्यसुभटस्य, स्थापना वीरवर्द्धमानस्वामिस्थापनात, (4) देवानन्दायाः स्वप्नदर्शनम्। द्रव्यवीरो द्विधा-आगमतो, नोआगमतश्च / तत्रागमतो ज्ञाता तत्र चानुप युक्तः, 'अनुपयोगो द्रव्य' मिति वचनात्, नोआगतस्त्रिधा, तद्यथा--- (5) देवानन्दायै ऋषभदत्तेन स्वप्नफलकथनम्। ज्ञशरीरद्रव्यवीरो भव्यशरीरद्रव्यवीरस्तद्व्यतिरिक्तश्च / तत्र वीर इति (6) शक्रः श्रीवीरं नमस्करोति। पदार्थज्ञस्य यच्छरीरं जीवविप्रयुक्तं सिद्धशिलातलादिस्थितं तद् भूते (7) भगवान कथम् उत्पन्न इत्याह / द्रव्यवीरः, यत्पुनर्वालकस्य शरीरं वीर इति पदार्थमद्यापि नाववुध्यते, अथ (8) गर्भव्युत्क्रान्तिः। चावश्यमायत्या भोत्स्यतेसतथाविधभाविभावत्वात् भव्यशरीर-द्रव्यवीरः, (8) हरिनैगमेषिणं प्रति शक्राऽऽज्ञा। तद्व्यतिरिक्तः स्वशत्रुविदारणसमर्थोऽनेकशः संग्रामशिरसिलब्धजयपताक(१०) चतुर्दशमहास्वप्नस्वरूपम्। चक्रवादिः / भाववीरो द्विधा, तद्यथा- आगमतो, नोआगमतश्च / ताऽऽमगतो ज्ञातोपयुक्तश्च वीरपदार्थे , नोआगमतो दुर्जयसमस्तान्तररि(११) वीरस्य यौवनाऽवस्था। पुविदारणसमर्थस्तस्यैकान्तिकात्यन्तिकवीरत्वसद्भावात् / सू० प्र० 20 (12) स्वप्नसंख्या। पाहु० / कल्प०। सूत्र० / वीरस्य द्रव्यक्षेत्रकालभावभेदाचतुर्धा निक्षेपः, तत्र (13) यत्प्रभृति वीरः सिद्धार्थगृहे संहृतः तत्प्रभृति शक्रवचनेन जृम्भक- | ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्याथ संग्रामादावदभुतकर्मका
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy