________________ वीयराग 1336 - अभिधानराजेन्द्रः - भाग 6 वीयसोगा त्मना निषण्णमानसः संसाराद्विरक्तो यद्यत्संसारहेतुः तत्तस्वरिजिहीषुर- पूर्वमभावात्, अथात्मस्वभावरूपा सा वासना तर्हि तस्याः कदाचनारक्तद्विष्टः सर्वकर्मनिर्मूलनाय प्रकर्षण पतते, तस्य चैवं प्रयतमानस्य प्यात्मन इवोपरमासम्भवात्सर्वदाऽप्यमुक्तिरेवेति / यत्किञ्चिदेतत् / कालक्रमेण विशिष्टकालादिसामग्रीसम्प्राप्तौ प्रतनुभूतकर्मणः सकलमोह- यदप्युक्तम् - 'रागादयो धर्माः, ते च किं धर्मिणो भिन्ना अभिन्ना वा' विकाप्रादुर्भावविनिवृत्तेरणिमाद्यैश्वर्यलब्धावपि नौत्सुक्यमुपजायते, अत इत्यादि, तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात्, केवलएव च तस्य मोक्षेऽपिन स्पृहाऽभिष्वङ्गापरपर्याया, तस्या अपि मोहविका भेदाऽभेदपक्षे धर्मधर्मभावस्यानुपपद्यमानत्वात्, (नं०) (इतोऽग्रे र त्यात, केवलं सा संसाराद्विरक्तिहेतुः स्वयमपि च परंपरानिरनुबन्धि 'धम्म' शब्दे चतुर्थभागे 2663 पृष्ठे गतम्।) ततश्चन सर्वेषां वीतरागत्वनीत्यर्वाचीनावस्थायां प्रशस्यते, ननु यदि मोक्षेऽपि न स्पृहा कथं तर्हि प्रसङ्गः केवलभेदस्यानभ्युपगमात्, नापि दोषक्षयवदात्मनोऽपि क्षयः तार्थ प्रत्त्युपपत्तिः / न लोकेऽपि स्पृहाव्यतिरेकेणापि तत्तत्कार्यकरणाय केवलाभेदस्यानभ्युपगमादिति सर्व सुस्थम्। ननु येनैव क्रमेण भगवतोप्रवृत्ति दर्शनात, तथाहि-दृश्यन्ते केचित् गम्भीराशया अभिष्वङ्गात्मिका ऽतिशयलाभः तेनैव क्रमेण तदभिधानं युक्तिमन्नाऽन्यथा। भगवतश्व स्वृहामन्तरेणापि यथाकालं भोजनाद्यनुविष्टन्तः, तथाविधौत्सुक्य प्रथमतोऽपायापगमातिशयस्य लाभः, पश्चात् ज्ञानातिशयस्य तत्किमर्थ व्युत्क्रमनिर्देशः ? उच्यते-फलप्राधानाः समारकम्भा इति ज्ञापनार्थम् / लम्पट्याधादर्शनाद्। अपि च-यथा न मोक्षे स्पृहा तथा न संसारेऽपि, नं०। दर्श०। गतरागद्वेषमोहे, संथा०॥ संसारादत्यन्तं विरक्तत्वात्, ततः सकलमपि संसारहेतुं परित्यजन्तः कथमिव संसारपरिक्षये मोक्षस्पृहाव्यतिरेकेणापि न मुक्तिभाजः ? तदेवं वीयरागगामि(ण)-त्रि०(वीतरागगामिन) जिनविषये, पञ्चा०५ विव० / सत्र स्पृहारहितस्य सूत्रोक्तनीत्य ज्ञानादिषु यतमानस्य भावनाप्रकर्षे वीयरागत्थय-पुं० (वीतरागस्तव) श्रीहेमसूरिविरचित वीतरागस्तोत्रे, ध० रस्त्यशेषरागादिक परिक्षयता भवति मुक्तिः, एतेन यदुक्तम्- 'तत्रने 2 अधिक। हवशाच तत्सुखेषु परितर्षवान् भवति' इत्यादि, तदपि निर्विषयमवगन्त- वीयरागदसणारिय-पुं० (वीतरागदर्शनार्य) वीतरागदर्शनार्ये, प्रज्ञा०१ व्यम, उक्तनीत्या तत्त्ववेदिनः परित्तर्षाद्यभावादिति स्थितम् / सांख्याः पदा (ते च द्विविधाः 'आयरिय' शब्दे द्वितीयभागे 337 पृष्ठे गताः) पुनराहुः- "प्रकृतिपुरुषान्तरपरिज्ञानान्मुक्तिः"तथाहि- "शुद्धचैत- वीयरागया-स्त्री० (वीतरागता) वीतो रागो यस्मात्स वीतरागस्तस्य भावो न्यरूपोऽयं, पुरुषः परमार्थतः / प्रकृत्यन्तरमज्ञात्वा, मोहात्संसारमाश्रितः वीतरागता / रागद्वेषाभावे, उत्त० 26 अ० ! रागद्वेषनिवारणे, उत्त० // 1 // " ततः प्रकृतेः सुखादिस्वभावाया यावत्न विवेकेन ग्रहणं तावन्न 26 अ० मुक्तिः, केवलज्ञानोदये तु मुक्तिः, तदप्यसद्, आत्मा ह्येकान्तनित्यः वीयरा(ग)ययाए णं भंते ! जीवे किं जमयइ ? वीयराययाए णं सुखादयस्तूत्पादव्ययधर्माणः, ततो विरुद्धधर्मसंसर्गादात्मनः प्रकृते- ने हाऽणुबंधणाणि य तण्हाऽणुबंधणाणि य वोच्छिन्दइ र्भेदः प्रतीत एव, किं न मुक्तिः ? अथैवदेव संसारी न पर्यालोचयति ततो मणुन्नाऽमणुनेसु सद्दफरिसरसरूवगंधेसु चेव विरजइ / / 45 / / न मुक्तिः, यद्येवं तर्हि सर्वदाऽप्यमुक्तिरेव प्राप्तविवेकाध्यवसायस्या- हे भगवन ! वीतरागतया जीवः किं जनयति? वीतोगतो रागो यस्मात्स संभवात्, तथाहि-यावत् संसारी तावन्न विवेकपरिभावनातभ, अथ च वीतरागस्तस्य भावो वीतरागाता तया वीतरागतया - रागद्वेषाभावेन विवेकपरिभावने संसारित्वव्यपगमः, ततो विवेकाध्यवसायासंभवात्न किं फलं जनयति। गुरुराह-हे शिष्य! वीतरागतया स्नेहाऽनुबन्धनानि कदाचिदपि संसाराद्विप्रमुक्तिः। अपि च-सृष्टरपि प्रागात्मा केवल इष्यते, स्नेहस्य अनुकूलानि बन्धनानि पुत्रमित्रकलत्रादिषु प्रेमपाशान् तथा ततस्तस्य कथं संसारः? कथं वा मुक्तस्य सतो न भूयोऽपि ?, अथ सृष्टः तृष्णानुबन्धनानि द्रव्यादिषु आशापाशान्, व्यवच्छिन्नत्ति विशेषण प्रागात्मनो दिदृक्षा ततो दिदृक्षावशात्प्रधानेन सहकतामात्मनि पश्यतः त्रोटयति पुनर्मनोज्ञेषु- मनोहरेषु चः- पुनः अमनोज्ञेषु- अमनोहरेषु संसारः, मुक्तिस्तु प्रकृतेर्दुष्टतामवधार्य प्रकृतेर्विरागतो भवति, ततो न | शब्दस्पर्शरसरूपगन्धेभ्यो विरज्यतेविषयेभ्यो विरक्तो भवतीति भावः / पुनः प्रकृतिविषया दिदृक्षति न भूयः संसारः, तदप्ययुक्तम, स्वकृतान्त उत्त० 26 अ०। विरोधात, तथाहि- दिवृक्षा नाम द्रष्टमभिलाषः, स च पूर्यदृष्टप्वर्थेषु तथा वीयरागसुय-न० (वीतरागश्रुत) सरागव्यपोहेन वीतरागस्वरूपं प्रतिरमरणतो भवति, न च प्रकृति : पूर्व कदाचनापि दृष्टा, तत्कथं तद्विषयी पाद्यते यत्राध्ययेन तद्वीतरागश्रुतम्। वीतरागस्वरूपप्रतिपादकेऽध्ययेन, स्मरणाभिलाषौ ? अपि च - स्मरणाभिलाषौ प्रकृति विकारत्वात् नं०। पा०। प्रकृते विनौ, स्मरणाभिलाषाभ्यां च प्रकृत्यनुगम इत्यन्योऽन्याश्रयः, वीयसोग-पुं० (वीतशोक) पञ्चसप्ततितमे महाग्रहे, कल्प०१ अधि०६ आह च- "अभिलाषस्मरणयोः, प्रकृते रेव वृत्तितः। अभिलाषाश्च तवृ- क्षण। स्था०। सूत्र०। आ० म०1 द्वीपसमुद्रविशेषाधिपती, द्वी०। त्तिरित्याभ्योऽन्यसमाश्रयः // 1 // ' अथानादियासनावशात्प्रकृतिविषयौ / वीयसोगा-स्त्री० (वीतशोका) जम्बूद्वीपेऽपरविदेहे शलिलावतीविजयस्मरणाभिलाषौ, तदप्यसत्, वासनाया अपि प्रकृतिविकारतया प्रकृतेः / राजधान्याम्, स्था० 7 ठा० 3 उ० / ज्ञा० / आ० म० /