Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीयराग 1333 - अभिधानराजेन्द्रः - भाग 6 वीयराग संविग्रः सन् यथाशक्ति किम् ? इत्याह-सेवे सुकृतम् एतदेवाह - अनुमादेऽहमिति प्रक्रमः / सवेषामर्हताम् अनुष्ठानं धर्मकथादि। एवं सर्वेषां सिद्धानां सिद्धभावम्-अव्याबाधादिरूपम् / एवं सर्वेषामाचार्याणाम् आधार ज्ञानाचारादिलक्षणम / एवं सर्वेषामुपाध्यायानां सूत्रप्रदानं सद्विधिवत / एवं सर्वेषां साधूना साधुक्रिया सत्स्वाध्यायादिरूपाम्। एवं सर्वेषा श्रावकाणां मोक्षसाधनयोगान् वैयावृत्त्यादीन् / एवं सर्वेषां देवानाम् - इन्द्रादीनाम्; सर्वेषां जीवानाम्, सामान्येनैव भवितुकामा-नामासन्नभव्यानां, कल्याणाऽऽशयाना-शुद्धाशयानाम् एतेषाम्। किं ? इत्याहमार्गसाधनयोगान सामान्येन कुशलव्यापाराननुमोदे, इति क्रियानुवृत्तिः / भवन्ति चैतेषामपि मार्गसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाभ्युपगमात्। अनभिग्रहे सति प्रणिधिशुद्धिमाह - होउ मे एसा अणुमोअणा। सम्मं विहिपुविआ, सम्मंसुद्धाऽऽसया, सम्म पडिवत्तिरूवा, सम्म निरइआरा / परमगुणजुत्तअरहंताइसामत्थओ अचिंतसत्तिजुत्ता हि ते भगवंतो वीअरागा सव्वणू परमकल्लाणा पमकल्लाणहेऊ सत्ताणं मूढे अम्हि पावे अणाइमोहवासिए अणभिन्ने भावओ हिआऽहिआणं अभिन्ने सिआ अहिअनिवित्ते सिआ हिअपवित्ते सिआ आराहगे सिआ उचिअपडिवत्तीए सव्वसत्ताणं सहि-अंति / इच्छामि सुक्कडं, इच्छामि सुक्कडं, इच्छामि सुक्क(क)डं / भवतु ममेषाऽनुमोदना अनन्तरोक्ता / सम्यवग्विधिपूर्विका, सूत्रानुसारेण / सम्यक् शुद्धाशया, कर्मविगमेन / सम्यक् प्रतिपत्तिरूपा, क्रियारूपेण / सम्यग्निरतिचारा, सन्निर्वहणेनाको भवतु ? इत्याह-परमगुणयुक्तार्हदादिसामर्थ्यतः / आदिशब्दात्सिद्धादिपरिग्रहः / प्रार्थनायाः सविषयतामाह-अचिन्त्यशक्तियुक्ता हिते भगवन्तोऽर्हदादयः, वीतरागाः सर्वज्ञाः प्राय आचार्यादीनामप्येतद्वीतरागादित्वमस्तीत्येवमभिधानं तद्विशेषापेक्ष त्वाह-परमकल्याणा आचार्यादयोऽपि परमकल्याणहेतवः सत्यानां तैस्तैरुपायैः सर्वएवैते मूढश्चास्मिघाप एतेषां विशिष्टानांप्रतिपत्तिं प्रति / अनादिमोहवासितः संसारानादित्वेन / अनभिज्ञो भावतः परमार्थतः। हिता-हितयोरभिज्ञः स्यामहमेतत्सामर्थ्येन। तथा अहितनिवृत्तः स्या, तथा हितप्रवत्तः स्याम्। एवमाराधकः स्यामुचितप्रतिपत्या, सर्वसत्त्वानां सम्बन्धिन्या / किम् ? इत्याह - स्वहितमिति / इच्छामि सुकृतम् एवं वारत्रयं पाठः / उत्तममेतत्सुकृताऽऽसेवनम्, विशेषतः पृथग्गतानां वनच्छेत्तृबलदेवमृगोदाहरणात् परिभावनीयम्। सूत्रपाठे फलमाहएवमेअं सम्म पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स सिढिलीभवंति परिहायंति खिजंति असुहकम्माणु बंधा / निरणुबंदे वा असुहकम्मे भग्गसामत्थे सुहपरिणामेणं कडगबद्धेऽवि अविसे अप्पफले सिआ सुहावणिजे सिआ अपुणभावे सिआ। एवमेत्सूत्रं सम्यक् पठतः संवेगसारं, तथा शृण्वतःआकर्णयतः अन्यसमीपात्, तथाऽनुपेक्षमाणस्य अर्थानुस्मरणद्वारेण / किम् ? इत्याह - श्लथीभवन्ति, मन्दविपासतया / तथा परिहीयन्ते, पुद्गलापसरणेन। तथा क्षीयन्ते निर्मूलत एवाशयविशेषाभ्यासद्वारेण / के ? इत्याह.. अशुभकर्मानुबन्धाभाव-रूपाः। कर्मविशेषरूपावा। ततः किम् ? इत्याहनिरनुबन्धं वाऽशुभकर्म यच्छेषमास्ते। भनसामर्थ्य विपकप्रवाहमङ्गीकृत्य शुभपरिणामेनानन्तरोदित सूत्रप्रभवेन किमिव ? इत्याह - कटकबद्धमिव विष मन्त्रसामर्थ्येनाल्पफलं स्यात; अल्पविपाकमित्यर्थः / तथा सुखापनेयं स्यात्, सम्पूर्णस्वरूपेणैवा तथा अपुनर्भावस्यात्कर्म, पुनस्तथाऽबन्धकत्वेन एवमपायपरिहारः फलत्वेनोक्तः / इदानी रादुपायसिद्धिलक्षणमेतदभिधातुमाहतहा आसगलिजंति परिपोसिज्जंति निम्मविज्जं ति सुहकम्माणुबंधा / साणुबंधं च सुहकम्मं पगिहँ पगिट्ठभावज्जिअं नियमफलयं सुप्पउत्ते (व्व) विअमहाऽगए सुहफले सिआ सुहपवत्तगे सिआ परमसुहसाहगे सिआ अपडिबंधमेअं असुहभावनिरोहेणं सुहभावबीअंति सुप्पणिहाणं सम्मं पढिअव्वं सम्म सोअव्वं अणुप्पेहिअव्वं ति। तथा आ सकलीक्रियन्ते; आक्षिप्यन्ते इत्यर्थः / तथा परिपोष्यन्ते, भावोपचयेन / तथा निर्माप्यन्ते परिसमाप्ति नीयन्ते / के ? इत्याह - कुशलकर्मानुबन्धा इति भावः / ततः किम् ? इत्याह - सानुबन्धं च शुभकर्म, आत्यन्तिकानुबन्धापेक्षम् / कि विशिष्टम् किम् ? इत्याह -- प्रकृष्ट-प्रधान प्रकृष्टभावार्जितं-शुभभावार्जितमित्यर्थः / नियमफलद, प्रकृष्टत्वेनैव / तदेवंभूतं किम् ? इत्याह-सुप्रयुक्त इव महाऽगदाः एकान्तकल्याणः शुभफलं स्यादनन्तरोदितं कर्म / तथा शुभप्रवर्तक स्यादनुबन्धेन / एवं परमसुखसाधकं स्यात् पारम्पर्येण, निर्वाणावहमित्यर्थः / यत एवम्, अतोऽस्मात्कारणात् अप्रतिबन्धम् एतत् प्रतिबन्धरहितम्, अनिदानमित्यर्थः / अशुभभावनिरोधेन - अशुभानुबन्धनिरोधनेत्यर्थः / शुभभावनाबीजमिति कृत्वैतत्सूत्रं सुप्रणिधानं शोभनेन प्रणिधानेन सम्यक् प्रशान्तात्मना पठितव्यम् अध्येतव्यम् / श्रोतव्यमन्वाख्यानविधिना। अनुप्रेक्षितव्यं-परिभावनीयमिति ।नच,"होउमे एसा अणुमोदना सम्म विहिपुब्विगा'" इत्यादिना निदानपदमेतदिति मन्तव्यम्। क्लिष्टकर्मबन्धहेतोर्भवानुबन्धिनः संवेगशून्यस्य महर्द्धिभोगगृद्धायध्यवसानस्य निदानत्वात्। अस्य च तल्लक्षणायोगात्। अनीदृशस्य चानिदानत्वात्। आरोग्यप्रार्थनादेरपि निदानत्वप्रसङ्गात् / तथा चागमविरोधः -"आरुग्गबोधिलाभ, समाधिवरमुत्तमं देंतु / इत्यादिवचनश्रवणादित्यलं प्रसङ्गेन। सूत्रपरिसमाप्ताववसानमङ्गलमाहनमो नमिअनमिआणं परमगुरुवीअरागाणं / नमो सेसनमुकारारिहाणं / जयउ सवण्णुसासणं / परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवन्तु जीवा, सुहिणो भवन्तु जीवा इति /

Page Navigation
1 ... 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492