Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/001447/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सवृत्तिका जम्बूद्वीपलघुसङ्ग्रहणी वृत्तिकारः आचार्य श्री विजयोदय सूरिः दि Et BG6 वनर 리 Q2 दिवे उ Page #2 -------------------------------------------------------------------------- ________________ वि. सं. २०४५ श्री नेमि-नन्दन ग्रन्थमालायां ग्रन्थाङ्कः ११ सूरिपुरन्दरश्रीहरिभद्रसरिविरचिता जम्बूद्वीप (लघु) सङ्ग्रहणी परमपूज्य आचार्यश्रीविजयोदयसूरिविरचितवृत्तिसहिता सम्पादकः परमपूज्य आचार्य श्रीविजयसूर्योदयसरिशष्यमुनि नन्द घोषविजयः -: प्रकाशिका : श्री जैन ग्रन्थप्रकाशन समितिः खंभात. इ. स. १९८८ Page #3 -------------------------------------------------------------------------- ________________ जंबूद्वीपसङ्ग्रहणी (C) प्रकाशिका श्री जैनग्रन्थप्रकाशनसमितिः श्री शनुभाई के. शाह स्वस्तिक ज्वेलर्स जीराला पाडो, खंभात - ३८८ ६२०. श्री बाबुभाई पी. कापडिया ६२०. लाडवाडा, खंभात-३८. ६२०. मूल्य : २५ रु. आवरणछबीकार : फोटो फ्लेश, वडोदरा- ३९० ००१ मुद्रकः घरणेन्द्र एच. कापडिया धरणीधर प्रिन्टर्स ४२, भद्रेश्वर सोसायटी, दिल्ली दरवाजा बहार, अहमदावाद. फोन नं. आवरणमुद्रक : कोमल ग्राफिक्स, अहमदाबाद- १. फोन नं. ३६९३२३ घर - ७८८७९ - प्राप्तिस्थान :- १. श्री शनुभाई के. शाह जीरालापाडा खंभात. श्री बाबुभाई पी. कापडिया लाडवाडा, खंभात. प्रथमावृत्ति: ५०० प्रतयः विक्रमाब्दाः २०४५, ख्रिस्त्यब्दाः १९८८. : Page #4 -------------------------------------------------------------------------- ________________ પ્રકાશકીય નિવેદન પરમપૂજ્ય મહાનશ્રુતધર શ્રી હરિભદ્રસૂરીશ્વરજી મહારાજ વિરચિત શ્રી જંબુદ્રીપલઘુ સ’ગ્રહણી નામનુ` સૈદ્ધાંતિક પ્રકરણ શ્રી સંઘના કરકમળમાં મૂકતાં અમે અપાર હ અનુભવીએ છીએ. આ પ્રકરણ આમ તે ખૂબ પ્રસિદ્ધ અને પ્રચલિત છે પરંતુ તે પ્રકરણુ .ઉપર પરમ પૂજ્ય શાસનસમ્રાટ બાલબ્રહ્મચારી તપાગચ્છાધિરાજ શ્રી વિજયનેમિસૂરીશ્વરજી મહારાજના પટ્ટધર પરમપૂજ્ય ગીતા ચક્રવતી' સમતામૂર્તિ બહુશ્રુત ચારિત્રસ'પન્ન આચાર્ય મહારાજ શ્રી વિજયઉદયસૂરીશ્વરજી મહારાજશ્રીએ સંસ્કૃતભાષામાં ઉત્તમપ્રકારની વૃત્તિ રચી છે, જે હજી સુધી પ્રગટ થઈ નથી. તેથી તે વ્રુત્તિસહિત આ પ્રકરણ અત્રે પ્રકાશિત કર્યુ છે. વિશેષ હર્ષોંની વાત એ છે કે વૃત્તિકાર પૂજ્ય આચાર્ય દેવ શ્રીવિજયાદયસૂરીશ્વરજી મહારાજ અમારા સ્તંભતી−ખ ભાતના પનેાતા-પુત્ર હતા અને વિક્રમ સંવત ૨૦૪૪ના વર્ષમાં તેઓશ્રીની જન્મશતાબ્દીના માંગલ અવસર હતા, તે અવસરે ખંભાતમાં શ્રી સ્તંભતી તપગચ્છ જૈનસઘના ઉપક્રમે નિર્માણ થયેલા શ્રી વિજયેાયસૂરીશ્વરજી સ્મૃતિમદિરની થયેલ પ્રતિષ્ઠાના પુનિત પ્રસંગે, પરમ પૂજ્ય આચાર્યાં મહારાજ શ્રીવિજયસૂર્ય†દયસૂરીશ્વરજી મહારાજની શુભ પ્રેરણા પામીને આ ગ્રંથનુ પ્રકાશન કરવા અમે ભાગ્યશાળી બન્યા છીએ. さまが આ ગ્રંથનું સપાદન પ. પૂ. આ. શ્રી વિજયસૂર્યાયસૂરીશ્વરજી મ. ના શિષ્યરત્ન પ. પૂ. મુનિરાજ શ્રી નંદીઘોષવિજયજી મહારાજે કરી આપ્યું છે, તે બદલ તેઓશ્રીના અમે ઋણી છીએ. આ પ્રકાશનમાં પરમપૂજ્ય સાધ્વીજી મહારાજ શ્રી પુષ્પાશ્રીજી મહારાજ ( ખંભાતવાળા ) તથા તેએશ્રીના પરિવારની પ્રેરણાથી આર્થિક સહાય પ્રાપ્ત થઈ છે તે અદલ તેઓશ્રીની શ્રુતભક્તિની અમે અનુમેાદના કરીએ છીએ. લિ. રાનુભાઈ કે. શાહ તથા બાબુભાઈ પી. કાપડિયા Page #5 -------------------------------------------------------------------------- ________________ ॥ समर्पणम् ॥ जिनशासनसम्राजो धुरीणैकधुरन्धराः । आचार्य महाराजश्री - विजयनेमिसूरिण: तेषां पट्टधराः श्रीमद्विजयोदयसूरिणः । ज्योतिः शिल्पादिशास्त्रज्ञा, न्यायसिद्धान्तगामिनः रचिता विवृतिस्तैस्तु बालानां बोधहेतवे । तेषां पट्टधराः श्रीमद्विजयनन्दनसूरिणः ॥१॥ ॥२॥ ॥३॥ वात्सल्यभृतचित्तास्तु, ज्योतिःशास्त्रविशारदाः । येषामाशीर्वादास्तु वै, कार्येऽस्मिन् समवातरन् ॥४॥ तेषां पुण्यस्मृतौ तेभ्यो, ग्रन्थोऽयमुत्तमोत्तमः । समर्पितो मया भूयाद्, बोधाय च शिवाय मे ||५|| नन्दिघोषविजयः 41 443 103 Page #6 -------------------------------------------------------------------------- ________________ विषयानुक्रमः ૨. પ્રકાશકીય નિવેદન २. समर्पणम् ३. विषयानुक्रमः ४. चित्रानुक्रमः ५. यन्त्रानुक्रमः ६. प्रस्तावना છે. સાધુતાના શિખરનો આંતરવૈભવ લે. ૫ પૂ. પં. શ્રી શીલચંદ્રવિજયજી ગણિવર્ય. १. मंगलम् २. दशद्वारनिरुपणम् ३. भरतप्रमाणप्रमितखण्डसडख्याकरणम् ४. हिमवदादिपर्वतक्षेत्राणां खण्डसख्या ५. परिधिगणितपदयोविधिः ६. जम्बूद्वीपस्य परिधिकरणम् ७. जम्बूद्वीपस्य गणितपदकरणम् ८. जम्बूद्वीपस्य परिधिः ९. जम्बूद्वीपस्य गणितपदम् १०. सप्तक्षेत्रीविवरणम् ११. द्वादशारक(कालचक्र)स्वरूपम् १२. कल्पपादपस्वरूपम् १३. पर्वतद्वारम् १४. वृत्तवैताढयस्वरूपम् १५. आयत वैताढयस्वरूपम् १६. मेरुपर्वतस्वरूपम् 5 . ० १ x Mmmmmmmmmm W००० ००० ० m Page #7 -------------------------------------------------------------------------- ________________ १७. कूटद्वारम् १८. तीर्थद्वारम् १९. श्रेणिद्वारम् २०. विजयद्वारम् २१. चतुर्दशरत्नवर्णनम् २२. दहद्वारम् २३. पद्महृद - श्रीदेवीकमलपरिवारवर्णनम् २४. सरित्सङ्ख्याद्वारम् २५. वर्षघरनगानामुच्चत्वं वर्णञ्च २६. नगानामवगाहत्वम् २७. कोटिशिलाविचार: २८. अन्तद्वीपवर्णनम् २९. जगती - जगती द्वारखरूपम् ३० प्रशस्ति परिशिष्ट - १ परिशिष्ट - २ परिशिष्ट - ३ परिशिष्ट - 8 परिशिष्ट - ५ परिशिष्ट - ६ स्थावरजीवसिद्धिः " નું મૂલ્ય Squaring The Circke (E) जम्बूद्वीपस्य गणितपम् जम्बूद्वीपस्य गणितपम् जम्बूद्वीप (लघु) सङग्रहणी मूलसूत्रस्य कारिकानामकारादिक्रमसूचिः परिशिष्ट - ७ जम्बूद्वीपसङग्रहणीटीकान्तर्गतानां ग्रन्थ- ग्रन्थकार - विशेषनाम्नां सूचिः परिशिष्ट - ८ जम्बूद्वीपसग्रहणी टीकान्तर्गतानां उद्धृत श्लोकादीनामकारादिक्रमसूचिः ५६ ५६ ६६ ६७ ६७ ६९ ७० ७४ ८४ ८४ ८८ ८९ ९२ ९५ ૫ ८ ૧૦ ૧૨ १८ ૧૫ ૧૬ Page #8 -------------------------------------------------------------------------- ________________ (७) चित्रानुक्रमः २१ . ० ४ .. V ४२ ४२ १. जम्बूद्वीपादिद्वीपसमुद्राः २. जम्बूद्वीपः ३. भरतक्षेत्रम् ४. हिमवत्क्षेत्रम् ५. हरिवर्ष क्षेत्रम् ६. महाविदेहक्षेत्रम् ७. महाविदेहक्षेत्रस्थविजयः ८. हिमवत् क्षेत्रम् – शब्दापातीवृत्तावैताढ्यः ९. हरिवर्षक्षेत्रम् – गन्धपाती १०. रम्यक् क्षेत्रम् - माल्यवद् ,, ११. हैरण्यवक्षेत्रम् - विकटापाती , १२. वैतादयगिरेः पावदर्शनम् २३. " १४. मेरुशि वायां पण्डकवनम् १५. मेरुपर्वतः १६. वक्षस्कारगिरिः १७. श्रीदेवी(द्रहदेवी)कमलपरिवारः १८. लवणोदधौ अन्तर्वीपानां वास्तविकस्थितिः १९. साई द्वयद्वीपसतुद्राः (सम यक्षेत्रम् ) २०. जगती – जगतीद्वारस्वरूपं च । પ્રથમમુખપૃષ્ઠ – જમ્બુદ્વીપ અંતિમમુખપૃષ્ઠ – લેકપુરુષ (કાગળની હસ્તપ્રત સંભવતઃ વિક્રમને ૧૮ મે સકે) .५० W W ac Page #9 -------------------------------------------------------------------------- ________________ यन्त्रकम् भरतादिक्षेत्राणां खण्डप्रमाणमानम् भरतादिक्षेत्राणां योजन प्रमाणमानम् परमाणुतो योजनपर्यन्तं गणितकोष्टकम् जम्बूद्वीपस्य गणितपदम् नगसङ्ख्या गिरिकूट सङ्ख्या भूमिकूटयन्त्रकम् श्री देवीक मलपरिवारसङ्ख्या श्रीदेवीपरिवारकमलवर्णनम् गङ्गादिनदीनां परिवार सडख्या गङ्गादिनदीनां मूल- पर्यन्त-विस्तारावगाहः 1 ( ८ ) यन्त्रानुक्रमः 7 पृष्ठाङ्कः २९ ३० ३६ ३७ ५६ ६३ ६५ ७२ ७३ ८० ८३ Page #10 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના • Science is a series of approximations to the truth; at no stage do we claim to have reached finality; any theory is liable to revision in the light of new facts....... This is both the joy and inspiration of science that there appears to be no end to new knowledge with its interest. Each advance yields a more farreaching and interesting picture of the physical world, while at the same time opening up fresh views in the shape of new problems awaiting solution.” (વિજ્ઞાન – એ સત્ય તરફ લઈ જનાર અનુમાનેની શ્રેણિ છે, પરંપરા છે અને વિજ્ઞાને આપેલ નિર્ણયો અને રહસ્ય અંતિમ સત્ય અથવા નિરપેક્ષ સત્ય છે એવો દાવો પણ આપણે કયારેય કરી શકીએ તેમ નથી. વિજ્ઞાનને કોઈપણ સિદ્ધાંત નવા સંશોધનના અનુસંધાનમાં, ફેરસ્કાર માગી લે છે અથવા નવું કોઈપણ સંશાધન વિજ્ઞાનના પવવતી’ સિદ્ધાંતને અસત્ય ઠેરવી શકે છે....... વિજ્ઞાનને આનંદ અને એની પ્રેરણાદાયક હકીકત એ છે કે વિજ્ઞાનમાં નવા જ્ઞાનને કદાપિ અંત જણાતું નથી. દરેક સંશોધન આ ભૌતિક જગતનું સુંદર અને વધુ વિશ્વાસપાત્ર સ્વરૂપ દર્શાવે છે અને તે સાથે જ ઉકેલની રાહ જોતા નવા પ્રશ્નોના સ્વરૂપમાં, નવા દષ્ટિકણો-ખ્યાલોને માર્ગ ખુલ્લે કરી આપે છે.) મનુષ્યની જિજ્ઞાસાવૃત્તિ અદમ્ય છે અને એ જિજ્ઞાસાવૃત્તિ એ મનુષ્યને, નવી નવી શોધ કરવાની પ્રેરણા આપી છે, અને તે રીતે વિજ્ઞાનને પ્રારંભ થયો. આ જિજ્ઞાસાવૃત્તિઓ અનાદિકાળથી મનુષ્યના ચિત્તમાં વસવાટ કરેલ છે. ક્યારેક એ તીવ્ર બને છે તો કયારેક સાવ મંદ પડી જાય છે. પરંતુ જ્યારે એ તીવ્ર બને છે ત્યારે, મનુષ્ય જગતના સ્વયંસંચાલિત તંત્રનું રહસ્ય પામવા મથે છે. આ રહસ્ય પ્રાપ્ત કરવા માટે મુખ્યત્વે બે માર્ગ અપનાવાય છે. એક માગ” અધ્યાત્મને છે અને બીજો માર્ગ ભૌતિકવિજ્ઞાનને છે. ભારતીય સંસ્કૃતિના પાયામાં જ આધ્યાત્મિક્તા રહેલી હોવાથી ભારતની કોઈપણ પ્રાચીન પરંપરામાં બ્રહ્માંડના રહસ્યને સમજવા, જાણવા માટે પ્રાચીન મહર્ષિઓએ અધ્યાત્મને જ માર્ગ અપનાવેલ છે (અને) પ્રાચીન કાળમાં બ્રહ્માંડના રહસ્યો જાણવા ભારતીય પ્રજાજને પણ ખુબ જ ઉત્સુક હતા, અને આ વિષયમાં બીજી કેઈપણ સંસ્કૃતિ કરતાં ઊણું ઉતરે તેવા ન હતા. આ અંગે કેન્ચ સંધિકા શ્રીમતી કૈલટ કૅચ્યાં [ Collete Caillat] ધ જૈન કોલેજ The Jain Cosmology] નામનું પુસ્તકમાં કહે છે. - “The civilization of India, no less than other civilizations, has not failed to ask questions about the place which man occupies in the world and the location of both the human and the animal kingdoms in space and time, To 1. A. W. Barton. [ Introduction, Cosmology Old and New by G. R. Jain] Page #11 -------------------------------------------------------------------------- ________________ (૧૦) these questions, for more than 3000 years, the different religious circles and the principal schools of thought in India have striven unceasingly to supply answers." (Pp. No. 9 ) જેમ ભૌતિકવિજ્ઞાનનો માર્ગ અપનાવવા, તે માટેની યોગ્યતા હોવી જરૂરી છે તેમ અધ્યાત્મનો માર્ગ અપનાવવા માટે પણ કેટલીક શારીરિક, માનસિક તેમજ બૌદ્ધિક ગ્યતાઓ હોવી જરૂરી છે. આ યોગ્યતાઓ વિનાને મનુષ્ય, જે અધ્યાત્મનો માર્ગ અપનાવે તો તેને કાં તો સદંતર નિષ્ફળતા મળે છે અથવા તા ધારી સફળતા પ્રાપ્ત કરી શકતો નથી. તો બીજી બાજુ ભૌતિકવિજ્ઞાનને માગ પણ એટલો સરળ નથી. કુદરતનાં રહસ્યો પામવા માટે તેના અત્યાધુનિક ઉપકરણો પણ તદ્દન વામણાં પુરવાર થાય છે અત્યારના વૈજ્ઞાનિક યુગમાં વૈજ્ઞાનિક સાધનોની ભરમાળ ભલે ઉપલબ્ધ હોય, છતાં, તે આધ્યાત્િમક ઉપકરણોની તુલના કરી શકે તેમ નથી. પરંતુ વર્તમાન યુગમાં એ આધ્યાત્મિક યેગ્યતા તથા સાધને પ્રાપ્ત કરવાં દુઃશક્ય જણાય છે. તેથી આપણા માટે બે માંથી એક પણ માગ સંપૂર્ણ ઉપકારક નિવડી શકે તેમ નથી. એટલે આપણી જિજ્ઞાસા સંતોષવાના ફક્ત એક જ માર્ગ છે અને તે એ કે આપણે પૂર્વના મહષિઓએ આ આધ્યાત્મિક માર્ગ, કુદરતનાં રહસ્યને પ્રાપ્ત કરીને આપણી સમક્ષ મૂક્યાં છે. તેનો અભ્યાસ કરી, તે રહસ્યોને જગતના અન્ય જિજ્ઞાસુઓ સમક્ષ રજૂ કરવાં. પ્રસ્તુત પુસ્તકમાં, આપણું પ્રાચીન મહાપુરુષોએ રજૂ કરેલ પૃથ્વી એટલે કે જંબુદ્વીપ અને તેમાં રહેલ અન્ય પદાર્થોનું વર્ણન છે. આ પ્રાચીન ગ્રંથમાં આવતા પદાર્થો અને આધુનિક વિજ્ઞાન – ખગોળશાસ્ત્રમાં આવતા પદાર્થો અને તેના વર્ણનમાં ઘણો જ તફાવત જોવા મળે છે. આ તફાવતનું ખરું કારણ શોધવું ઘણું જરૂરી છે. સામાન્ય રીતે આપણે જૈન આગમો, એ શ્રમણ ભગવાન શ્રી મહાવીર સ્વામીની વાણી છે, તેઓને કેવળજ્ઞાનની પ્રાપ્તિ થયા પછી આપેલી દેશનાઓ-ઉપદેશ-છે અને શ્રમણ ભગવાન શ્રી મહાવીરસ્વામીના ૧૧ મુખ્ય શિષ્યો-ગણધરોએ તે ઉપદેશને સૂત્રબદ્ધ કર્યો તેને દ્વાદશાંગી કહેવામાં આવે છે. પ્રાચીન કાળમાં આ સંપૂર્ણ દ્વાદશાંગી કંઠસ્થ રાખવામાં આવી હતી એટલે કે દરેક શ્રમણ તે મુખપાઠ કરતા હતા અને તે રીતે મુખપાઠની પરંપરા લગભગ શ્રુતકેવળી ચૌદપૂર્વધર શ્રી ભદ્રબાહુસ્વામી સુધી ચાલી. તેઓના સમયમાં બાર વર્ષના ભયંકર દુષ્કાળ દરમ્યાન અપૂરતા પિષણ તેમજ મંદયાદ શકિતના પરિણામે કેટલુંક શ્રુત ભૂલાઈ ગયું. ત્યાર બાદ, શ્રમણ ભગવાન શ્રી મહાવીરસ્વામીના નિર્વાણ પછી ૯૮૦ વષે એટલે કે વિક્રમ સંવત ૨૧૦ આસપાસ દેવદ્વિગણિ ક્ષમાશ્રમણ, વલભી વાચના વખતે, સર્વસિદ્ધાંત, શ્રુત-આગમગ્રંથને પુસ્તકારુઢ કરાવ્યા. ત્યાં સુધીમાં ઘણું શ્રુતજ્ઞાન વિસરાઈ ગયું હતું અને જે કાંઈ ઉપલબ્ધ હતું તેમાં શંકાસ્પદ પાઠો પણ ઘણા હતા. અત્યારે ઉપલબ્ધ–આગમગ્રંથની. તાડપત્રીય હસ્તપ્રતે, લગભગ બધીજ, વિક્રમના અગિયારમા સૈકાની અને તે પછીની જ છે. એટલે કે શ્રીદેવદ્ધિગણિક્ષમાશ્રમણ મહારાજે પોતે લખાવેલી કોઈપણ હસ્તપ્રત અત્યારે ઉપલબ્ધ નથી. આ પ૦૦-૬૦૦ વર્ષના ગાળામાં પણ આગમના પાઠમાં કાંઈ કેટલાય પાઠાંતરે થયા હશે અને એ પાઠાંતર સાથેનું આગમ-જ્ઞાન આપણી પાસે આવ્યું છે. એ આગમ Page #12 -------------------------------------------------------------------------- ________________ (૧૧) જ્ઞાનના આધારે જ ત્યાર પછીના મહાન આચાર્યાએ પ્રકરણગ્ર ચેની રચના કરી છે. આ આ લઘુસંગ્રહણી અથવા જ બૂઢીપ-સ’ગ્રહણી નામના અપૂ ́ગ્રંથ, યાકિનીમહત્તરાનૂનુ ભગવાન શ્રી હરિભદ્રસૂરિજી મહારાજની રચના છે. આ ગ્રંથમાં તેએશ્રીએ દશ દ્વાર વડે, જ'બૂદ્વીપ અને જમૂદ્રીપમાં આવેલ પદાર્થાનું સંક્ષેપમાં વર્ણન કરેલ છે. જ મૂઠ્ઠીપનું સ્થાન : જૈન પર'પરાનુસાર બ્રહ્માંડ (લાક)ના ત્રણ ભાગ છે. ઉપરના ભાગને ઉદ્ધવ લેાક કહે છે, અને મધ્યભાગને તિતિલાક કહે છે, નીચેના ભાગને અધેાલેક કહે છે. ઉદ્ધ લેાકને દેવલેાક પણ કહેવામાં આવે છે. અને ત્યાં વૈમાનિક દેવાને વાસ છે. અધેાલાકમાં સાત નારક પૃથ્વીએ છે, તેમાં નારકના જીવો હોય છે. તેમાંથી પ્રથમ રત્નપ્રભા નારકનાં, અમુક વિભાગમાં ભવનતિ જાતિના દેવા, તથા તેના સૌથી ઉપરના ૧૦,૦૦૦ ચેાજનના વચલા ૮૦૦૦ યાજનમાં વ્યતર જાતિના દેવા અને ઇંક ઉપરના ૧૦૦૦ યાજનમાંથી વચલા ૮૦૦ યેાજનમાં વાણુષ્યતર જાતિના દેવા રહે છે. તિÁલાકમાં અસંખ્ય દ્વીપ અને સમુદ્રો આવેલા છે. તેમાં સૌથી મધ્યમાં વર્તુળાકાર જ'બૂદ્વીપ આવેલો છે. તેના વિસ્તાર ( પૂર્વ-પશ્ચિમ અને ઉત્તર-દક્ષિણ) ૧,૦૦,૦૦૦ યેાજન છે. તેના મધ્યભાગ્યમાં ૧,૦૦,૦૦૦ યાજન ઊંચા અને લગભગ ૧૦,૦૦૦ યાજનના વિસ્તારવાળા મેરૂપ ત છે. ૧. જો કે આ રચના યાકિનીમહત્તરાનૂનુ આચાર્યં ભગવાન શ્રીહારભદ્રસૂરિજી મહારાજની જ છે કે બીજા કેાઈ આચાર્ય શ્રી હરિભદ્રસૂરિજીની છે, તે કહેવુ મુશ્કેલ છે છતાં ચાલુ પર’પરા તથા પ્રસ્તુત ટીકાના કર્તા પ. પૂ. આ. શ્રી વિજયાદયસૂરીશ્વરજી મ. સા.ના કથન અનુસાર અહીં વિધાન કરેલ છે. આમ છતાં, પ્રે. હીરાલાલ રસીકદાસ કાપડિયાએ લખેલ અને સયાજી ગ્રંથમાળામાં પ્રસિદ્ધ થયેલ · શ્રી હરિભદ્રસૂરિ' પુસ્તકમાં રૃ. ૫૦ માં જણાવ્યા પ્રમાણે – ‘ જ બૂઢીપ સંગ્રહણી ’ના કર્તા તરીકે યાકિનીમહાસૂનુ શ્રી હરિભદ્રસૂરિજીના ઉલ્લેખ પીટન, મ. કિ. મહેતા, મ. ન. દોશી, ૫. હરગાવિદદાસ, ૫. કલ્યાણવિજયજી, ૫. બેચરદાસ દોશી વિગેરેએ કર્યાં છે પર`તુ તેજ પુસ્તકના રૃ. ૪૮ ઉપર ‘ગણુહરસદ્ધસયગ’ઉપરની શ્રી સુમતિગણિની વિ. સં. ૧૨૯૫ માં સ`સ્કૃતમાં રચેલ બૃહવૃત્તિમાં ગાથા-૫૫ની ધૃવૃત્તિમાં તેએએ ભગવાન શ્રી હરિભદ્રસૂરિ મહારાજની કૃતિઓની યાદી આપી છે તેમાં ‘સંગ્રહણી વૃત્તિ ’ ના ઉલ્લેખ છે પરંતુ ‘ જ બૂઢીપ સગ્રહણી ’ના ઉલ્લેખ નથી. આ ‘ સ‘ગ્રહણી વૃત્તિ' શબ્દમાંના સંગ્રહણી શબ્દથી કઈ સંગ્રહણી લેવી એની પણ કેઇ સ્પષ્ટતા નથી. ટૂંકમા આ લઘુ સ’ગ્રહણી (જ'બૂઢીપ-સ’ગ્રહણી ) ના કર્તા સૂરિપુર’દર યાકિની મહત્તરા સૂનુ ભગવાન હરિભદ્રસૂરિજી જ છે, તે અંગે કોઈ સખળ પ્રાચીન પુરાવા ઉપલબ્ધ નથી. ૨. દેવાની વાત અત્યારના લોકોને અસત્ય લાગે, પરતુ પશ્ચિમમાં ચાલતા E.S, P. સ'શેાધનામાં, પ્રયાગે. દરમ્યાન કેટલાક મનુષ્યા-પેાતાના પૂભવનું જે વર્ણન કરે છે, તે જૈન શાસ્ત્રોમાં દર્શાવેલા વનની સાથે ૧૦૦ ટકા મળતું આવે છે. આ માટે જુએ વિજ્ઞાન અને અધ્યાત્મ લેખક : મુનિશ્રી અમરેન્દ્રવિજયજી મહારાજ, : 3. जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ||७|| द्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८॥ तन्मध्ये मेरुनाभिर्वृतो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ||९|| ( તત્ત્વાર્થસૂત્ર–અધ્યાય—૨ ) Page #13 -------------------------------------------------------------------------- ________________ (૧૨) આ જ ખૂદ્વીપમાં મેરૂપ તની દક્ષિણે, ૧,૦૦,૦૦૦ યાજનના ૧૯૦ મા ભાગના એટલેકે પર૬ યેાજન અને કલા, ઉત્તર-દક્ષિણ વિસ્તારવાળું તેમજ સાધિક ૧૪૪૭૧ યેાજન પૂપશ્ચિમ વિસ્તારવાળુ” ભરતક્ષેત્ર છે. તેનાથી ઉત્તરમાં ભરતક્ષેત્રના ઉત્તર-દક્ષિણ વિસ્તારથી ખમણા વિસ્તારવાળા લઘુહિમવાન પંત છે. તેની ઉત્તરે તેનાથી ખમણા વિસ્તારવાળું હિમવત ક્ષેત્ર છે, તેની ઉત્તરે હિમવતક્ષેત્રથી ખમણા વિસ્તારવાળા મહાહિમવાન પર્વત છે. તેની ઉત્તરે તેનાથી પણ બમણા વિસ્તારવાળું હરિવષ ક્ષેત્ર છે, તેની ઉત્તરે હરિવ ક્ષેત્રમાં ખમણા વિસ્તારવાળા નિષધ પત છે. તેનાથી ઉત્તરે અને જ ખૂદ્વીપના મધ્યમાં ભરતક્ષેત્ર કરતાં ૬૪ ગણા વિસ્તારવાળું મહાવિદેહ ક્ષેત્ર છે. આ મહાવિદેહની ઉત્તરે અનુક્રમે નીલવત પર્યંત, રમ્યક્ ક્ષેત્ર, રુકિમ પ ત, હૈરણ્યવતક્ષેત્ર, શિખરી પર્યંત અને અરવતક્ષેત્ર, પૂર્વ-પૂર્વ પ°ત કે ક્ષેત્ર કરતાં અડધા-અડધા ઉત્તર-દક્ષિણ વિસ્તારવાળા છે. નિષધ અને નીલવંત પર્યંત સમાન વિસ્તાર તથા સ્વરૂપવાળા છે. હરિવષ ક્ષેત્ર અને રમ્યકક્ષેત્ર સમાન વિસ્તાર અને સ્વરૂપવાળા છે. તે જ રીતે મહાહિમવાન પવ ત અને રુકિમ પત, હિમવત ક્ષેત્ર અને હૈરણ્યવત ક્ષેત્ર, લઘુહિમવાન્ પર્યંત અને શિખરી પત તેમજ ભરતક્ષેત્ર અને અરાવત ક્ષેત્ર પરસ્પર સમાન વિસ્તાર અને સ્વરૂપવાળા છે. સૌથી મધ્યમાં આવેલ અને ભરતક્ષેત્ર કરતાં ૬૪ ગણા એટલે કે ૩૩૬૮૦ યેાજન અને ૪ કલા જેટલા વિસ્તારવાળું મહાવિદેહ ક્ષેત્ર સૌથી વિશિષ્ટ ક્ષેત્ર છે. આ ક્ષેત્રની મધ્યમાં મેરૂ પર્વત છે અને તેની ઉત્તરે-ઉત્તરકુરુક્ષેત્ર તથા દક્ષિણે દેવકુરુક્ષેત્ર અ ચદ્રાકારે આવેલા છે. અને નીલવંત પર્યંત તથા નિષધ પર્યંત તરફની તેમની પૂર્વ-પશ્ચિમ લખાઈ ૫૩,૦૦૦ યેાજન છે. તે દેવકુરુ અને ઉત્તર-કુરુ ફોત્રની પૂર્વમાં અને પશ્ચિમમાં મહાવિદેહહોત્રની ૧૬–૧૬ વિજય આવેલી છે. તેમાંના ઘણા પદાર્થાનું સ્વરૂપ-ભરત ક્ષેત્રના પદાર્થોના સ્વરૂપ જેવુ જ છે. દેવકુરુ ઉત્તરકુરુ, હિમવત, હરિવ', રમ્યક, હેરણ્યવત હોત્રાને યુગલિક ફોત્ર કહેવામાં આવે છે. તેઓનુ વિશેષ સ્વરૂપ આ ગ્રંથની ટીકામાં જણાવેલ છે. ત્યાંથી જોઈ લેવુ. તે જ રીતે મહાવિદેહનુ' સ્વરૂપ પણ આ ગ્રંથની ટીકામાંથી જોઈ લેવું. આ ગ્રંથમાં જે પદાર્થાંનું વર્ણન કરવામાં આવેલ છે, તે પદાર્થા પ્રાયઃ શાશ્વત જ છે, તેમ, જૈન સિદ્ધાંતાનુસાર ટીકાકાર આચાર્યશ્રીએ જણાવેલ છે. અને તેનુ કારણ આપતાં તેઓશ્રી જણાવે છે. કે જ'બૂદ્વીપમાં રહેલ અશાશ્વત પદાર્થાં અસ`ખ્ય છે, અને તે દરેકનુ વન કરવું શકય નથી, તેમજ તેના સ્વરૂપમાં દેશ–કાળને અનુસરી ઘણું ઘણું પરિવર્તન થતુ રહે છે. તે દરેકને શબ્દમાં સમાવવું શકય નથી. આથી જે પદાર્થા શાશ્વત એટલે કે અનાદિ-અનંત સ્થિતિવાળા છે અને જેના સ્વરૂપમાં દેશ-કાળ અનુસારે કાંઈ જ પરિવન થતું નથી, તેનું જ આ ગ્રંથમાં વર્ણન કરવામાં આવેલ છે. તે પ્રમાણે મેરૂ પર્યંતની દક્ષિણે લવણુસમુદ્ર પાસે આવેલ અચંદ્રાકાર ભરતક્ષેત્રની મધ્યમાં પૂર્વ-પશ્ચિમ લખાઈવાળા વૈતાઢય પત છે. આ પર્યંત ભરતક્ષેત્રના એ ભાગ કરે છે. મેરૂ પર્વત તરફના વિભાગને ઉત્તરાધ ભરત કહે છે, અને લવણુસમુદ્ર તરફના વિભાગને દક્ષિણા ભરત કહેવામાં આવે છે. આ બંને વિભાગને-હિમવાન પ ત ઉપરના પદ્મસરોવરમાંથી નીકળતી ગ'ગા અને સિન્ધુ નહી ત્રણ-ત્રણ ભાગમાં વિભાજિત કરે છે. અને તે રીતે ભરત ક્ષેત્રના છ ખંડ થાય છે. દરેક ચક્રવતી આ છ યે ખડાને જીતે છે. Page #14 -------------------------------------------------------------------------- ________________ (૧૩) આ છ ખંડમાંથી – દક્ષિણ ભારતના મધ્ય ખંડમાં વૈતાઢય પર્વતથી ૧૧૩ જન અને ૩ કલા દૂર દક્ષિણ દિશામાં અયોધ્યા નગરી આવેલી છે. ગંગા નદીના મુખત્રિકોણ (Delta) પ્રદેશ પાસે માગધ નામનું તીર્થ આવેલું છે. તે રીતે સિંધુ નદીના મુખત્રિકોણ પાસે પ્રભાસ નામનું તીર્થ આવેલું છે અને બંનેની વચ્ચે વરદામ તીર્થ આવેલ છે. - મેરૂ પર્વતની છેક ઉત્તરે, ભરત ક્ષેત્રના જેવા જ સ્વરૂપવાળું એરવતક્ષેત્ર આવેલ છે. તેમાં ગાગ અને સિધુ નદીના સ્થાને રકતા અને રક્તવતી નામની બે મુખ્ય નદીઓ આવેલી છે. - આ છે જબૂદ્વીપનું અતિસંક્ષિપ્ત વર્ણન. આ વર્ણન વાંચ્યા પછી, આજના પ્રત્યેક મનુષ્યને આ વર્ણન ગળે ન ઊતરે તે સ્વાભાવિક છે. કારણ કે આજે મનુષ્ય પાસે ચેકબંધ વૈજ્ઞાનિક ઉપકરણે છે તેનાથી તે ધારે તે કરી શકે તેમ હોવાનું તે માને છે. આધુનિક વિજ્ઞાન પાસે આજે મોટાં દૂરબીને અને વેધશાળાઓ છે અને ઘણું કિલોમીટર વિસ્તાર ધરાવતાં રેડિયો ટેલિસ્કેપ પણ છે. આ રેડિયે ટેલિસ્કેપ વડે તે, બ્રહ્માંડના કેઈપણ ખૂણામાં શું ચાલી રહ્યું છે તે જાણી શકે છે, જે શકે છે તથા ચંદ્ર, મંગળ, ગુરૂ, શનિ વિગેરે ગ્રેહેની મુલાકાત પ્રત્યક્ષ કે પ' રે ગ્રહની મુલાકાત પ્રત્યક્ષ કે પરોક્ષ રીતે લે છે અને ટેલિવીઝન ઉપર તેના અદ્દભુત દક્ષે પણ બતાવે છે. તકલીફ તે એ છે કે આ ઉપકરણથી આકાશનું નિરીક્ષણ કરવામાં આવે છે પરંતુ જબૂદ્વીપના અન્ય વિભાગનું સંશોધન થતું નથી અથવા તો તે કરવામાં એવું પ્રબળ વિપ્ન આવે છે કે તેમ કરતાં, ઉપકરણોનું પોતાનું કાર્ય જ સ્થગિત થઈ જાય છે. જો કે આ બધી બાબતે ખગોળશાસ્ત્રને લગતી છે. પૃથ્વી માટે તે, વૈજ્ઞાનિક-વર્તમાન-જગત જે આપણે જોઈ શકીએ છીએ, જાણી શકીએ છીએ તેમજ વિમાન વિગેરે સાધન વડે મુલાકાત લઈ શકીએ છીએ તેટલાને જ સ્વીકાર કરે છે અને પૃથ્વીને ગોળ દડા જેવી બતાવે છે છતાં આ સિવાય બીજા સ્થાનમાં (ગ્રહોમાં) પણ સજીવ સૃષ્ટિ રહેવાની તથા અહીના મનુષ્ય કરતાં પણ વધુ બુદ્ધિશાળી મનુષ્યો હોવાની શકયતાને નકારતા નથી. તેઓના મંતવ્ય પ્રમાણે આપણી ગ્રહમાળામાં જે સૂર્ય છે તેવા બીજા ઘણું સૂર્ય છે. દરેકને પિતાની ગ્રહમાળા હોવી જોઈએ અને તેમાંના પૃથ્વી જેવા કેઈક ગ્રહો ઉપર મનુષ્યની વસતિ હેવી જોઈએ. અનેકાનેક સૂર્ય અને તે દરેકની સ્વતંત્ર ગ્રહમાળાને સ્વીકાર જેન દશ ન પણ કરે છે. જેન દાર્શનિક માન્યતા પ્રમાણે પ્રત્યેક સૂર્ય-ચંદ્ર દીઠ ૮૮-૮૮ ગ્રહો અને ૬૬૯૭૫ કેડાછેડી તારઓ હોય છે. પરંતુ અત્યાર સુધીના સંશોધનોએ આ વાતમાં કઈ પુરા રજૂ કર્યો નથી અને જે સંશોધનો થાય છે તે માત્ર સૈદ્ધાંતિક (Theoratical) હોય છે અને પૂર્વના કેઈ કઈ અનુમાને પર આધારિત હોય છે માટે જેનધર્મગ્રંથોમાં આવતા વર્ણનને આધાર લઈ કેઈક પ્રાયોગિક સંશોધન કરવું જરૂરી જણાય છે. આ સંજોગોમાં–જૈન ભૂગોળનું પ્રકાશન કરવું એ ખરેખર આશ્ચર્યજનક બાબત છે, પરંતુ પ્રાચીન સાહિત્યનું મહત્વ સમજનાર માટે તેમાં કાંઈ જ આશ્ચર્ય નથી. જૈન દર્શન અતિપ્રાચીન છે તેમ હવે લગભગ સૌ કોઈ સ્વીકારે છે. જૈન દર્શનના પ્રાચીનગ્રંથમાં આવતા સિદ્ધાંતે ખૂબ જ પદ્ધતિસરના, વ્યવસ્થિત અને યુક્તિસંગત છે તેમ ઘણું લોકો માને છે. તે વિષે “તથજર” ના સંપાદક શ્રી નેમિચંદજી જૈન લખે છે કે “જૈન ધર્મનુ Page #15 -------------------------------------------------------------------------- ________________ (૧૪) દાનિક પાસુ યુક્તિયુકત છે, તેથી તેનુ' ખંડન કોઈ પણ કરી શકે તેમ નથી. તેના વિષે ટોઈ જ પ્રશ્ન ઉપસ્થિત થતા નથી. પરંતુ જ્યાં ભૂગાળ, ખગાળ અને ખાદ્ય-અખાદ્ય પદાર્થોના પ્રશ્ન આવે છે ત્યાં અનેક પ્રકારના પ્રશ્નો ઉપસ્થિત થાય છે કારણ કે આ બાબતેામાં જૈન દન ઉપર સમયે સમયે અનેક પ્રકારના દબાણેા આવ્યા છે. ' ૧ અને તેથી જ આજના સદમાં આ પ્રશ્નોની યથાયેાગ્ય ચર્ચા કરવી આવશ્યક જણાય છે. વર્તમાન દૃશ્યમાન પૃથ્વી શુ ખરેખર દડા જેવી ગોળ છે? અને તે ફરે છે ખરી ? જૈન ભૃગાળ સામે આ બે પ્રશ્નો ખરેખર મહત્ત્વના કે જૈન સિદ્ધાંત પ્રમાણે પૃથ્વી સ્થિર છે અને સૂર્ય, ચંદ્ર, ગ્રહ, નક્ષત્ર, તારા વગેરે અવકાશમાં મેરુ પર્વતની આસપાસ, સમભૂતલા પૃથ્વીથી લગભગ ૭૯૦ યેાજન થી ૯૦૦ ચેાજનની ઊંચાઈના પટ્ટામાં ફર્યા કરે છે. સૂર્ય અને ચંદ્રની ગતિ તથા સ્થાનાંતર વિગેરેની ખૂબ ઝીણવટભરી ગણતરી જૈન ગ્રંથામાં બતાવેલી છે અને આ ગ્રથામાં ભૂગાળ-ખગેળના પદાર્થાનું વાસ્તવિક સ્વરૂપ દર્શાવતા ચિત્રા બનાવવાની પરંપરા જૈન હસ્ત -લખિત પ્રતામાં એછામાં એછી ૧૦૦૦ વર્ષ જૂની છે અને હજુ પણ તે પર‘પરા ચાલુ છે. ર જ્યારે પશ્ચિમમાં વિજ્ઞાનના જરાય વિકાસ થયા નહાતા અને તેને ખગેાળ વિશેનુ જરાય જ્ઞાન પણ નહતું તે સમયે ભારતીય સાંસ્કૃતિમાં અને ખાસ કરીને જૈન દાનિક પરપરામાં, આચાર્યોએ ખગાળ અને ભૃગાળ વિશેની વિસ્તૃત તથા ઝીણવટભરી માહિતી આપી હતી અને તે જ માહિતી પછીના જૈનાચાય એ પ્રકરણગ્રંથા તથા અન્ય ટીકાગ્ર’થામાં સ'ગૃહીત કરેલી છે. આમ છતાં તેએએ-જ શ્રૃદ્વીપના શાશ્વતા પદાર્થાના વનની સાથે સાથે, તત્કાલીન (તે સમયની) પૃથ્વી અને તેના આકાર વિગેરેનુ' જરા પણ વન આપ્યુ નથી. આથી તે સમયે બહુજન સમાજમાં પૃથ્વીના આકાર વિશે શા અભિપ્રાયા અથવા માન્યતાઓ હતી અંગે કોઈ જ સ્પષ્ટતા જણાતી નથી. બીજી તરફ વમાનમાં ભૂગેાળ-ખગાળના એટલા અધેા વિકાસ થયેલ છે કે તેને સૂર્યમાળામાં પૃથ્વીનું સ્થાન અને આકાર વિવિધ ઉપકરણાની મદદથી નકકી કરી આપેલ છે. એક તરફ પ્રાચીન જૈન આચાર્યાંનુ' જેમ આ અંગે સપૂ મૌન છે, બીજી તરફ વમાન જૈન વિદ્વાના કે જૈન આચાર્યાં પણ (આ અંગે) પૃથ્વીના ચોક્કસ આકાર તેમજ સ્થાન પરત્વે કોઇપણ જાતની સચાટ માહિતી આપી શકે તેમ નથી. કારણ કે વમાનમાં ઉપલબ્ધ જેટલુ પણ જૈન સાહિત્ય છે તેમાં આ અંગેના જરા સરખા પણ નિર્દેશ પ્રાપ્ત થતા નથી તેમજ તે ગ્રન્થેામાં જણાવ્યા પ્રમાણે ભરત ક્ષેત્ર સાધિક ૧૪૪૭૧ યેાજન લાંબુ અને પરણ્ યાજન ૬ કળા પહેાળુ છે. વમાન ભારત દેશને ભરતહોત્ર કહી શકાય તેમ નથી કારણ કે જૈનગ્રંથેામાં આવતા ભરતક્ષેત્રના વર્ણનની સાથે—આજની પરિસ્થિતિના જરા પણ મેળ નથી. આથી જ આજના જૈન વિદ્વાના અને આચાર્યાં વમાન પૃથ્વીને ભરતોત્રના દક્ષિણભાગના મધ્ય ખડના એક ભાગ માને છે. १. तीर्थकर मई ૨૨૮૭, પૃ. . 2. Jain cosmology has inspired many descriptions of this kind. There is tradition of manuscript illustration more than 1000 years old, which despite its age remains amazingly fresh. (The Jain Cosmology Coverpage-2. also a – Page #16 -------------------------------------------------------------------------- ________________ (૧૫) પૃથ્વી ગોળ નથી જ એમ સિદ્ધ કરવા પ. પૂ. પંન્યાસ શ્રી અભયસાગરજીએ સારી રીતે પ્રયત્ન કર્યો છે. ૧. પૃથ્વી ગોળ છે તે સિદ્ધ કરવા વર્તમાન શિક્ષણકા, દરિયામાં જતી આવતી સ્ટીમરોનું દષ્ટાંત આપે છે. તેમાં તેઓ જણાવે છે કે વહાણ-જહાજ કે સ્ટીમર જેમ દૂર જાય છે તેમ ક્રમશઃ નીચેનો ભાગ, પછી તેની ઉપરનો અને છેવટે ટોચનો ભાગ દેખાતો બંધ થાય છે કારણ કે પૃથ્વીની ગોળાઈ આડી આવે છે. પરંતુ આ વાત સત્ય નથી. સ્ટીમર જેમ જેમ દૂર જાય છે તેમ તેમ તે નાની-નાની દેખાય છે. પરંતુ દેખાય છે તો આખી જ, કારણ કે સંપૂર્ણ સ્ટીમર જે નરી આંખે ન દેખાતી હોય અને ગોળાઈને કારણે નીચેનો કે વચલે ભાગ ને દેખાતો હોય તો દૂરબીન દ્વારા પણ સંપૂર્ણ સ્ટીમર ન દેખાતી જોઈએ, પરંતુ પ્રાયોગિક પરિણામોમાં નરી આંખે સ્ટીમર દેખાતી બંધ થયા પછી દુરબીન દ્વારા જોતાં, સંપૂર્ણ સ્ટીમર દેખાય છે. વસ્તુતઃ આપણી આ બેની સંરચના જ એવી છે કે તેમાં આંખથી પદાર્થ જેમ જેમ દૂર જતો જાય છે તેમ તેમ નેત્રપટલ ઉપર પડતું પ્રતિબિંબ વધુને વધુ નાનું થતું જાય છે. અને પદાથી અત્યંત દર જતાં નેત્રપટલ ઉપરનું પ્રતિબિંબ એટલું બધું નાનું થઈ જાય છે કે આંખના જ્ઞાનતંતુ (Optic-Nerve) તેને ગ્રહણ કરી શકતા નથી. આ પરિસ્થિતિ આકાશમાં ઊંચે ઉડતા વિમાન વિગેરેની પણ હોય છે. આ હકીકતો સિદ્ધ કરે છે કે પૃથ્વી ગોળ નથી. ૨. અમેરિકામાં – હેરાશની દીવાદાંડી ૪૦ માઈલ દૂરથી દેખાય છે. તેનું શું કારણ? જે પૃથ્વી ગોળ હોય તો ૪૦ માઈલમાં પૃથ્વીનો વળાંક ૯૦૦ ફૂટ આવે, જ્યારે દીવાદાંડી ફક્ત ૩૦૦ ફૂટ જ ઊંચી છે. *. સુએઝ નહેર–પૃથ્વી ગોળ નથી એ સિદ્ધાંત ઉપર બંધાયેલી છે. અને તેને બાંધનાર કેન્ચ ઈજનેરે હતા, આને ઉલેખ બ્રિટિશ પાર્લામેન્ટના ધારામાં મળે છે. ૪. કેપ્ટન જે. રાસે ઈ.સ. ૧૮૩૮માં કેપ્ટન કૅશિયર સાથે દક્ષિણ ધ્રુવતરફ સફર કરી ત્યારે સમુદ્રમાં જ્યાં સુધી શકય હતું ત્યાં સુધી વહાણમાં ગયા, ત્યાર બાદ ૪૫૦ ફૂટથી ૧૦૦ ફૂટ ઉંચી પાકી બરફની દિવાલ મળી આવી, તેના ઉપર તેઓ સતત ચાર વર્ષ સુધી ચાલ્યા, લગભગ ૪૦,૦૦૦ માઈલની મુસાફરી થઈ, પરંતુ તે બરફની શેતરંજનો અંત ન આવ્યો. જે પૃથ્વી ગોળ હોત તો-જે અક્ષાંશ ઉપર આ બરફની શેતરંજ મળી, ત્યાંની પરિધિ ફક્ત ૧૦,૭૦૦ માઈલની જ છે. તો તેઓ ત્યાં ને ત્યાં એક જ સ્થાન ઉપર ચાર વાર આવી જવા જોઈએ. તેમ થવાને બદલે તેઓને પાછા વળવું પડયું અને પાછા આવતાં અઢી વર્ષ થઈ ગયા. આ હકીકત પણ સિદ્ધ કરે છે કે પૃથ્વી ગોળ નથી. ૫. બે રેખાંશ વચ્ચેનું અંતર, અક્ષાંશ બદલાય તેમ બદલાય છે. વિષુવવૃત્તથી જેમ જેમ ઉત્તરમાં કે દક્ષિણમાં આગળ જઈએ તેમ તેમ બે રેખાંશ વચ્ચેનું અંતર ઘટતું જાય છે. - ઉત્તરના ૨૩ અક્ષાંશ ઉપર બે રેખાંશ વચ્ચે ૪૦ માઈલનું અંતર છે. જે પૃથ્વી ખરેખર દડા જેવી ગોળ હોય તે દક્ષિણને ૨૩ અક્ષાંશ ઉપર પણ બે રેખાંશ વચ્ચે ૪૦ માઈલનું - અંતર હોવું જોઈએ તેને બદલે ૭૫ માઈલનું અંતર જણાયું છે અને આગળ નીચે દક્ષિણ Page #17 -------------------------------------------------------------------------- ________________ (૧૬) તરફ જતાં અતર ઘટવાને બદલે વધે છે અને કેટલીક જગ્યાએ ૧૦૩ માઇલનું અતર મપાયું છે. જો આ પ્રમાણે હાય તેા પૃથ્વી દડા જેવી ગાળ છે એવા સિદ્ધાંત કયાં રહયા? ૬. અત્યારની વૈજ્ઞાનિક માન્યતા પ્રમાણે, પૃથ્વી પાતાની ધરી ૨૩° નમેલી રાખીને સૂર્યની પ્રદક્ષિણા કરે છે એટલે તેના ઉત્તર ધ્રુવ હંમેશા-ધ્રુવના તારાની સન્મુખ જ રહે છે, તેથી ઉત્તર ધ્રુવ ઉપર રહેલા મનુષ્યના મસ્તક ઉપર આકાશની મધ્યમાં ધ્રુવના તારા દેખાય છે. અને વિષુવવૃત્ત ઉપર રહેલા મનુબ્યાને ધ્રુવના તારા ક્ષિતિજ ઉપર દેખાય છે. વિષુવવૃત્તની દક્ષિણે ધ્રુવના તારો કદાપિ જોઈ શકાય નહીં. આમ છતાં દક્ષિણુમાં ૩૦૦ અક્ષાંશ સુધી કેપ્ટન મીલે ધ્રુવના તારા જોયા હતા, તેવુ' શું કારણ ? ૭. દક્ષિણ ગાળામાં, છ॰' અક્ષાંશ ઉપર આવેલ શે'લેન્ડ ટાપુ ઉપર સૌથી માટે દિવસ ફકત ૧૬ કલાક અને ૫૩ મિનિટના છે જ્યારે ઉત્તરમાં ૭૦॰ અક્ષાંશ ઉપર નેવેમાં સૌથી માટે દિવસ ત્રણ મહિનાના છે, પૃથ્વી જો દડા જેવી ગાળ હોય તે આમ કેમ બને ?૧ આ બધા પ્રમાણેાથી માત્ર એટલુ' જ સિદ્ધ થઈ શકે છે કે પૃથ્વી દડા જેવી ગેાળ નથી. પરંતુ વમાન પૃથ્વીના ચાકકસ આકાર કયા ? તે જાણી શકાતું નથી. જેવી રીતે પૃથ્વી ગાળ નથી એમ સિદ્ધ કરવા વૈજ્ઞાનિકાની દલીલેાનુ ખંડન કરવામાં આબુ', તેમ પૃથ્વી ફરતી નથી, એ સિદ્ધ કરવા પણ પ. પૂ. પં. શ્રી અભયસાગરજી તથા અન્ય સંશાધકોએ પણ નકારાત્મક અભિગમ અપનાવ્યા છે. પરંતુ તેને ખદલે રચનાત્મક અભિગમ અપનાવી, લેાકેાની શ્રદ્ધાને મજબૂત કરવી જોઇએ અને જૈન શાસ્ત્રામાં ખતાવેલ સિદ્ધાંતા પ્રમાણે પ્રયાગા કરવા જોઇએ. જ્યાં સુધી પ્રયાગાત્મક સાબિતીએ આપણે નહી આપીએ ત્યાં સુધી, આપણી વાતા કાઈ સ્વીકારશે નહી. એક બાજુ જૈન ભૂગાળ-ખગેાળ તથા વમાન ભૂગાળ-ખગાળના સિદ્ધાંતામાં આકાશપાતાળ જેટલા તફાવત જોવા મળે છે અને જૈન શાસ્ત્રીય વિચાર-ધારાએ તરફ અનેકાનેક પ્રશ્નો ઉપસ્થિત થાય છે. જ્યારે ખીજી તરફ ભૌતિકશાસ્ત્ર ( Physics) ના ફોત્રમાં જૈન શાસ્ત્રકારેએ પ્રરૂપેલા સિદ્ધાંતા સપૂણુ' સાચા પુરવાર થાય છે. જૈન ગ્રન્થેમાં દર્શાવેલ સમય (Time), અવકાશ (Space) અને પુદ્ગલ (Matter) સબધી સિદ્ધાંતાના વર્તમાન વૈજ્ઞાનિક સિદ્ધાંતા સાથે અદ્ભુત સામ્ય જોવા મળે છે. પ્રસ્તુત પુસ્તકમાં – જ`બૂઢીપ સ`ગ્રહણી સૂત્રની ( ગાથા-૨૯, ) ‘વેડવિથયા’-ગાથામાં આવતા ‘સમયલિત્ત’મિ’ શબ્દની ટીકામાં આચાર્યશ્રીવિજયાદયસૂરીશ્વરજી મહારાજે જૈનગ્રથા પ્રમાણે કાળની સાપેક્ષતા જણાવી છે તે અને આ સદીના મહાન વૈજ્ઞાનિક આલ્બર્ટ આઈન્સ્ટાઇને બતાવેલ સમયની સાપેક્ષતા વિગેરેમાં અદ્ભૂત સામ્ય જોવા મળે છે. આઈન્સ્ટાઈન કહે છે-કાળ-વ્યવહારકાળ રાત્રિ-દિવસ વિગેરે રૂપ કાળ માત્ર પૃથ્વી ઉપર છે. કારણ કે પૃથ્વીની દૈનિક ગતિના લીધે રાત્રિ-દિવસ થાય છે. જૈન શાસ્ત્રકારે કહે છે કે રાત્રિ-દિવસ રૂપ વ્યવહાર કાળ માત્ર અઢીદ્વીપમાં (સમયક્ષેત્રમાં), જ્યાં સૂર્ય, ચંદ્ર, ગ્રહ, નક્ષત્ર, ૧. ૮ ૧-૨-૩-૪-૫-૬-૭’ ( તત્ત્વજ્ઞાન સ્મારિકા, ખંડ–૪, પૃ. ૨૭. લે. આશિષ માણેકલાલ શાહ) Page #18 -------------------------------------------------------------------------- ________________ (૧૭) તારા વિગેરે મેરુ પર્વતની આસપાસ ફરે છે, ત્યાં છે. રાત્રિ-દિવસ એવા કાળના વિભાગ સૂર્ય'--ચદ્રના પરિભ્રમણના કારણે જ થાય છે. ૧ આઈન્સ્ટાઈન કહે છે, અવકાશમાં રાત્રિ-દિવસ જેવું કશુ જ છે નહીં. જૈન ગ્રંથા કહે છે અઢીદ્વીપની બહાર, જ્યાં સૂર્યાં, ચદ્ર વિગેરે સ્થિર છે. ત્યાં રાત્રિ દિવસ જેવુ કશુ' જ નથી. આમ છતાં અઢીદ્વીપની બહાર રહેલા જીવે તથા દેવલાક અને નારકીના જીવેાના આયુષ્યની ગણતરી અઢી-દ્વીપમાં થતા રાત્રિ-દિવસ પ્રમાણે થાય છે. તે જ રીતે અવકાશમાં ૮૦ કે ૮૨ દિવસ સુધી રહેનાર અવકાશ યાત્રીના આયુષ્યમાંથી ૮૦ કે ૮૨ દિવસ તે આછા થાય છે જ, પરતુ ત્યાં તેને રાત્રિ-દિવસના અનુભવ થતા નથી, એમ કહેવામાં આવે છે. દિગમ્બર જૈન ગ્રંથામાં જેમ આકાશ અને કાળને, એક બીજા સાથે સ’પૂર્ણ સકળાયેલા બતાવ્યા છે તેમ આધુનિક ભૌતિકશાસ્ત્રમાં પણ આકાશના એક એક પ્રદેશમાં કાળ સમાયેલે છે એમ સ્વીકારાયું છે. અને આઈન્સ્ટાઇને ત્રિપરિમાણીય દુનિયામાં કાળઅવકાશ (TimeSpace continum) નામનુ` ચેાથું પરિમાણ ઉમેરી આપેલ છે. વના રૂપ નિશ્ચય કાળ, સમગ્ર લેકમાં-બ્રહ્માંડમાં વ્યાપીને રહે છે. એમ જૈન ગ્રંથા સ્વીકારે છે, કારણ કે તે વત્તના દ્રવ્યના વિવિધ પર્યાય એટલે કે પર્યાયાન્તર સાથે સંબંધ ધરાવે છે. અને જીવ દ્રવ્ય તથા અજીવ એવુ પુદ્ગલ દ્રવ્ય સપૂર્ણ બ્રહ્માંડ એટલે કે ચૌદે રાજલેાકમાં વ્યાપ્ત છે. આ જ વાત આઈન્સ્ટાઈને કાળ-અવકાશ પરિમાણુ (Time SpaceConfinum) દ્વારા સમજાવી છે. એનું સાદુ' ઉદાહરણ આ પ્રમાણે આપી શકાય. ધારો કે અવકાશમાં ત્ર, 4, ૪ એવા ત્રણ બિંદુએ એક સીધી લીટીમાં છે અને તેઓ વચ્ચે ૩૦ લાખ, ૩૦ લાખ કિ.મી.નું અંતર છે એટલે કે બિંદુથી દ્ર બિંદુથી ૩૦ લાખ કિ.મી. દૂર છે. ત્ર બિંદુથી ૬ બિંદુ ૩૦ લાખ કિ.મી. દૂર છે અર્થાત્ ખિંદુથી TM બિંદુ વચ્ચેનું ૬૦ લાખ કિ.મી. છે. •← ૩૦ લાખ કિ.મી. →•← ૩૦ લાખ કિ.મી. → अ ब क હવે ધારા કે ત્ર બિંદુ ઉપર એક પ્રકાશના ઝમકારા થાય છે. આ પ્રકાશના અખકાર ૧૦ સેક’ડ પછી = બિંદુએ દેખાશે. ત્યારે તેના મૂળ ઉગમ રૂપ ત્ર બિંદુ માટે તે પ્રકાશના ઝબકારે ભૂતકાળની ક્રિયા ગણાશે. જ્યારે 7 બિંદુ માટે વર્તમાનકાળ ગણાશે. જ્યારે તે જ ક્રિયા ૬ જિંદુ માટે ભવિષ્યકાળની ક્રિયા ગણાય છે. આમ કાળ એ અવકાશના બિંદુએ વચ્ચેનું અંતર છે એટલે અવકાશમાં ખનતી બધી જ ક્રિયાઓ સાથે તે ક્રિયાના કાળના પણુ ઉલ્લેખ કરવા અનિવાય અને છે, આમ સમય-અવકાશ પરિમાણુ (Time-Space Continum) જેમ આધુનિક ભૌતિકશાસ્ત્રમાં અગત્યનુ પરિમાણુ છે તે જ રીતે પ્રાચીન જૈન ગ્રંથામાં પણ તેનુ ઘણું મહત્ત્વ છે. અને નિશ્ચયકાળના સાપેક્ષ અને નિરપેક્ષ એવા બે વિભાગ કરી, સાપેક્ષ નિશ્ચયકાળમાં તેના સમાવેશ કરી શકાય. १. सूर्यांश्चन्द्रमसोग्रहनक्षत्र प्रकीर्ण कतारकाच || मेरुप्रदक्षिणानित्यगतयो नृलोके ॥ तत्कृतः कालविभागः ॥ (તત્ત્વાર્થ સૂત્ર, અધ્યાય-૪ સૂત્ર-૨૨ ૨૪,૨,) Page #19 -------------------------------------------------------------------------- ________________ (૧૮) કાળ (Time) વિશેનાં આધુનિક વિજ્ઞાનનાં નીચેનાં ઉદ્ધરણાના અભ્યાસ કરવાથી ખ્યાલ આવશે કે કાળ વિશેના વિજ્ઞાનના વિચારે અને જૈન દાર્શનિક માન્યતાઓમાં ખૂબ જ સામ્ય છે. 1. The speed of a space point relative to its surrounding points is the fundamental aspect incorporated in the design of the universal space and from this basic phenomenon of "changing positions or space points" arises the very "concept of time" 2. Since the dynamic state of space is eternal time too is basically eternal. 3. Since all the material phenomena originate from space, the time rclated with changes in our material enviornment is also a product from the primary time inherent in the dynamic substratum of space. Time is real since space and its motion are real. Time is absolute since space is absolute. આ ત્રણે ઉદ્ધરણા, જૈન દનની નિશ્ચયકાળની વ્યાખ્યાને પ્રતિબિંબિત કરે છે. જ્યારે નીચેનું ચાથુ ઉદ્ધરણ કાળની અસરોને જણાવે છે. 4. The 'time' of our day today experience emerges from the changes in the position of meterial bodies and also changes in their structure due to the inevitable field interactions causing assembly, decay and disintegration. આ ચારે ય ઉદ્ધરણાના અથ નીચે પ્રમાણે છે. ૧, અવકાશી બિંદુની, તેની આજુબાજુના અન્ય અવકાશી બિદુઆની સાપેક્ષતામાં થતી, ગત એ મૂળભૂત ષ્ટિકોણ છે કે જે લાકાકાશ (Universal Space ) ની સ’રચનાને સમજવામાં ઉપયાગી છે અને (પદાર્થીની) સ્થિતિમાં અથવા આકાશી બિંદુએમાં થતા પરિવર્તનની મૂળભૂત આ ઘટનામાંથી જ સમયનેા ખ્યાલ-વિચાર અથવા વિભાવના જન્મી છે. ૨. અવકાશની ગતિશીલ અવસ્થા અનાદિ-અનંત છે. માટે મૂળભૂત રીતે સમય પણ અનાદિ-અનંત છે. ૩. બધી જ ભૌતિક-પૌદ્ગલિક ઘટનાએ, અવકાશમાં જ બને છે. માટે પૌલિક પદાર્થાના પરિવન સાથે સ''ધિત સમય (કાળ) પણ અવકાશના ગતિશીલ-આધારની સાથે સંબધિત પ્રાથમિક કાળની નીપજ છે, કાળ વાસ્તવિક છે કારણ કે અવકાશ અને તેની ગતિ પણ વાસ્તવિક છે. કાળનુ અસ્તિત્વ નિરપેક્ષ છે કારણ કે અવકાશનું અસ્તિત્વ નિરપેક્ષ છે. ૪. આપણા રોજિંદા જીવનમાં અનુભવાતા સમય, ભૌતિક પદાર્થાની પરિસ્થિતિમાં થતા ફેરફાર તથા સ ંયેાજન, સડન અને વિઘટનના કારૢ સ્વરૂપ અનિવાર્યપણે થતી આંતરિક પ્રક્રિયાઓના કારણે તે પદાર્થાના માળખા (Structure) માં થતા પરિવતામાંથી પ્રગટે છે. જૈન-દન પ્રમાણે, અવકાશ એક અને અખંડ દ્રવ્ય છે અને તે નિષ્ક્રિય છે પરંતુ પુદ્ગલ (Matter) ગતિશીલ છે અને સપૂર્ણ લાકમાં (બ્રહ્માંડમાં) વ્યાપ્ત છે. તેથી ઉપરના વૈજ્ઞાનિક ખ્યાલામાં ‘અવકાશ’ના સ્થાને ‘પુદ્ગલ’ મુકવાથી તે બધા જ ખ્યાલા જૈન દર્શન સંમત બની જશે. જ’મૂઢીપ સ’ગ્રહણી સૂત્રમાં – કોઈ ખાસ વિશિષ્ટ પ્રકારનું ગણિત આવતું નથી. ફક્ત ૧,૦૦,૦૦૦ યાજનના વ્યાસવાળા જ બૂઢીપના પરિધિ ( Circumference of Jambudvipa ) અને ગણિતપદ એટલે કે ક્ષેત્રફળ ( Area of Jambudvipa ) કઈ રીતે કાઢવું તે બતાવેલ છે. ૧. 1, 2, 3, 4. BEYOND MATTER by Paramahanasa Tewari Pp. 87, 88. Page #20 -------------------------------------------------------------------------- ________________ (૧૯) જાપનો પરિધિ કાઢવા માટે, જમ્બુદ્વીપના વ્યાસ (વિષ્કલ્સ) ને વગ કરી તેને ૧૦ વડે ગુણી તેનું વર્ગમૂળ કાઢવું. અને તે જ જમ્બુદ્વીપને પરિધિ ગણાય છે. તેને સૂત્રાત્મક રીતે નીચે પ્રમાણે લખી શકાય. પરિધિ =/૧૦ (વિષ્કમ્મ)... આધુનિક ગણિતશાસ્ત્રમાં વર્તુળને પરિધિ કાઢવા માટે નીચેનું સૂત્ર વપરાય છે. પરિધિ = ૨T ત્રિજ્યા................................(૨) સૂત્ર-૧ અને સૂત્ર-૨ સરખાવતાં T = /૧૦ આવે છે એટલે m = 3,1622776 લગભગ આવે. ઉપરની રીત પ્રમાણે કાઢેલ જ બૂઢીપના પરિધિને વિષ્કલ્સ (વ્યાસ) ના ચોથા ભાગ એટલે કે ત્રિજ્યાના અડધા ભાગ વડે ગુણતાં ગણિતપદ એટલે કે ક્ષેત્રફળ આવે છે. અને તે સૂત્રાત્મક રીતે નીચે પ્રમાણે લખી શકાય. વર્તુળનું ક્ષેત્રફળ = પરિઘ = વિષ્કભ એટલે કે ૧૦ ( વિભ) ર » વિકભા = V૧- ( વિશ્ક'ભ વિષ્કભ_ ) = V૧૦ (ત્રિ રવિ ). = V૧૦ * * = V૧૦ ત્રિર અત્યારે ભૂમિતિમાં પણ વર્તુળનું ફોત્રફળ કાઢવા નીચેનું સૂત્ર વપરાય છે. વર્તુળનું ક્ષેત્રફળ = T (ત્રિ). પહેલાં બતાવ્યું તેમ અહીં પણ " ની કિમત /૧૦ આવે છે. વેતાંબર પરંપરામાં લગભગ બધે જ T = /૧૦ લેવામાં આવ્યું છે. જ્યારે દિગંબર પરપરામાં ની કિમત વિવિધ પ્રકારની જોવા મળે છે. ત્રિલોકસાર ગ્રંથમાં T = (૧૬) એટલે કે ૨૫ લેવામાં આવ્યું છે. અહીં = 31604938271 આવે છે. આ ઉપરાંત ત્રિલેકસાર ગ્રંથમાં 1 ની કિંમત ૩ અને V૧૦ પણ દર્શાવેલી છે. જે ઘણી સ્કૂલ છે. આ સિવાય શ્રી વીરસેન નામના આચાર્યો ઉપર જણાવેલ " ની કિમતથી તદ્દન 1. r = (Side of Square of equal arca) or 1 = (19) .......(V. 18) [ Basic Mathematics by Prof. L. C. Jain pp. 47] 2. 1. P (gross) = 3 d........(V. 311) [Basic Mathematics] 2 P subtle = /10 d v. 311) J P.p. 47 Page #21 -------------------------------------------------------------------------- ________________ (૨૦) જુદા પ્રકારની કિંમત બતાવી છે. તેઓ વર્તુળાકાર ક્ષેત્રની પરિધિ કાઢવાની રીત બતાવતાં કહે છે કે વિષ્કભને ત્રણ ગુણો કરે અને પછી તેમાં સોળ ગુણ વિષ્કભને ૧૧૩ વડે ભાગતાં જે આવે તે ઉમેરો એટલે વતુળનો પરિધિ આવી જશે. આને સૂત્રાત્મક પદ્ધતિએ નીચે પ્રમાણે લખી શકાય. વિકભ) પરિધિ = ૩ (વિષ્કભ) + ૧૬ : ૧૧૩ આને સાદુરૂપ આપતાં પરિધિ = રૂ૫૬ (વિષ્કભ) આવે છે. આ સૂત્રને અત્યારના પ્રચલિત સૂત્ર પરિધિ = ૨ | ત્રિ સાથે સરખાવતાં T = ૩૫૫ આવે છેઅહીં = 3.1415929 આવે છે. આ ની આ કિંમત ચીનમાં પણ પ્રચલિત હતી પરંતુ એ શક્ય છે કે તેઓએ પણ ની આ કિંમત ભારતીય પરંપરામાંથી લીધી હોય. કદાચ ભારતમાંથી ચીનમાં ગયેલ બૌદ્ધ સાધુઓએ ત્યાં આને પ્રચાર કર્યો હોય તે ના નહીં. ટૂંકમાં પ્રાચીન જૈન પરંપરામાં T ની નીચે પ્રમાણેની ચાર પ્રકારની કિંમત જોવા મળે છે. T = ૩.....(૧) T = /૧૦ = ૩.૧૬૨૨૭૭૬.....(૨) T = ૨૫ = ૩.૧૬૦૪૩૮૨૭૧................(૩) T = ૨૫૫ = ૩.૧૪૧૫૯૨૯...... (૪) આમાંથી પ્રથમ કિમત ઘણું સ્થૂલ છે જેને અત્યારે સ્વીકાર કરવામાં આવતો નથી. આ કિંમત ત્રિલેકસાર ગ્રંથમાં બતાવવામાં આવી છે. બીજી કિંમત પણ ત્રિલેકસારમાં મળે છે. અને તે શ્વેતાંબર પરંપરામાં બધે જ સ્વીકાર્ય છે. ત્રીજી કિંમત પણ ત્રિકસારમાં જ છે. જ્યારે ચોથી કિંમત શ્રી વીરસેનાચાર્ય દર્શાવી છે. - આધુનિક ગણિતમાં T = 3.141592653 આવે છે. આ ઉપરથી જોઈ શકાય છે કે વીરસેનાચાર્ય દર્શાવેલ " ની કિંમત દશાંશ ચિહન પછી છ આંકડા સુધી બિલકુલ સાચી છે જૈન પરંપરામાં ની આવી વિભિન્ન કિંમતો અથવા તો વર્તુળને પરિધિ અને વર્તુળનું ક્ષેત્રફળ લાવવાની વિભિન્ન રીતો હોવાનું કઈ ખાસ કારણ કે પ્રયોજન જણાવાયું નથી. પરંતુ આ અંગે વિચાર કરતાં એમ લાગે છે કે જૈન દર્શન તાત્વિક રીતે અધ્યાત્મપ્રધાન છે અને તેનું અંતિમ લક્ષ્ય મોક્ષ જ છે. જ્યારે લેકનું સ્વરૂપ, આકાર વિગેરે અધ્યાત્મભાવને વિકસાવવામાં કારણરૂપ હોવાથી, તેનું વર્ણન જૈનગ્રંથમાં ઉપલબ્ધ છે. તેના અનુસંધાનમાં પિતાનો આત્મા કયાં કેવી પરિસ્થિતિમાં અત્યારે છે, ભૂતકાળમાં કેવી પરિસ્થિતિમાં એ રહે હશે અને ભવિષ્યમાં કેવી પરિસ્થિતિઓ પ્રાપ્ત થઈ શકે છે તે જાણવા માટે લેકનું સ્વરૂપ, નરકનું સ્વરૂપ, દેવોનું સ્વરૂપ તથા મનુષ્યલેક-અઢી દ્વીપજબૂદ્વીપ વિગેરેનું સ્વરૂપ દર્શાવેલ છે. તેઓને આ જ્ઞાનને અન્ય કોઈ ઉપયોગ ન હોવાથી–સામાન્ય લોકોને શક્ય તેટલી સરળ રીતે તેને બોધ કરાવવા માટે – જુદા જુદા કાળે, જુદા જુદા પ્રકારનાં લોકોને અનુસરી, આવી જુદી જુદી રીતે પ્રયોજાઈ હોય એમ અનુમાન કરવું અસંગત નથી અને આ જ કારણે આજે ઉપલબ્ધ વિવિધ જનગ્રંથમાં નાં વિવિધ મૂલ્ય જોવા મળે છે. - આચાર્યશ્રી વિરસેને આપેલ " ની રૂપરૂ કિંમત, ભારતીય ગણિતશાસ્ત્રી શ્રી રામાનુજને 1. Ibid. pp. 33 2. Ibid pp. 33 Page #22 -------------------------------------------------------------------------- ________________ (૨૧) જુદી રીતે શોધી બતાવી છે. અને તેઓએ ગ્રીક ગણિતજ્ઞોએ સૂચવેલ “Squaring The Circle ” ના ફૂટપ્રશ્નનો ઉકેલ શેડ્યો છે. અને તેના નિષ્કર્ષરૂપે 7 ની કિંમત પર આવે છે. “squaring The Circle નો શ્રીનિવાસ રામાનુજને શેાધી આપેલ ઉકેલ તથા તેની સાબિતી આ ગ્રંથના અંતે આપેલ પરિશિષ્ટિમાં છે. જિજ્ઞાસુઓએ ત્યાંથી જોઈ લેવી. - આ સિવાય નાં વિવિધ મૂલ્ય અંગેનો સંક્ષિપ્ત લેખ પણ પરિશિષ્ટમાં આપેલ છે. તે જેવાથી ની વિચિત્રતાનો સુપેરે પરિચય થશે. લધુસંગ્રહણી સૂત્રની પ્રસ્તુત ટીકામાં ગાથા-૧૧ ના મહાર સત્તવાના પદની ટીકામાં ટીકાકાર આચાર્યશ્રીએ ભરત વિગેરે સાત ક્ષેત્રનું વિસ્તૃત વર્ણન કર્યું છે. તેમાં ભારત તથા એરવત ક્ષેત્રમાં પ્રવર્તતા ૧૨ આરા પ્રમાણે કાળચક્રનું પણ વર્ણન કરેલ છે. આ કાળચકની સત્યતા વિશે ઘણા લોકોને શક જાય તેમ છે, પરંતુ અહીં આપણે આધુનિક વિજ્ઞાનના પરિપ્રેક્ષ્યમાં તેને વિચાર કરીશું. એ માટે આપણે પ્રથમ કાળચકના વિભાગોને બરાબર સમજી લેવા પડશે. કાળચક્રના મુખ્ય બે વિભાગ છે. ૧ : ઉત્સા૫ણકાળ. ૨ : અવસર્પિણી કાળ. ઉત્સર્પિણીકાળમાં મનુષ્ય પ્રાણીઓ વિગેરેના દેહમાન, આયુષ્ય, શારીરિક શકિતઓ વિગેરેનો વિકાસ થાય છે અને આત્માની વિભાવદશા એટલે કે રાગ-દ્વેષ, કોઈ વિગેરે કષાય, વિગેરે અશુભવૃત્તિઓનો કમે કમે કરીને હાસ થતો જાય છે, ઓછી થતી જાય છે. આ રીતે સર્વસામાન્ય પશિસ્થતિ જોતાં અલ્પકવાયવાળા સ્ત્રી-પુરુ, તિર્યંચ-પશુપક્ષીઓ વિગેરેનું પ્રાધાન્ય વધતું જાય છે. - જ્યારે અવસાયણકાળમાં એથી ઉલટું બને છે. શરૂઆતમાં મનુષ્ય-પશુઓ વિગેરેનાં આયુષ્ય તથા દેહમાન (શરીરની ઉંચાઈ અથવા લબાઈ) ઉત્કૃષ્ટ હોય છે. ત્યાર બાદ સમય પસાર થતો જાય તેમ તેમ તેમાં ઘટાડો થતો જાય છે. શરૂઆતમાં મનુષ્ય વિગેરેમાં અશભવૃત્તિઓ,-ઈર્ષ્યા, માયા, રાગ, દ્વેષ, ક્રોધ વિગેરે ખૂબ જ અપ પ્રમાણમાં હોય છે, ત્યાર બાદ સમય પસાર થાય તેમ તેમ તેમાં વધારો થતો જાય છે. ઉત્સર્પિણ અને અવસર્પિણ, બંનેમાં છ છ આરા હોય છે. દરેકમાં ચોવીશ ચાવીશ તીર્થકરો થાય છે. બંનેનો સંયુકત કાળ ૨૦ કેડાછેડી સાગરોપમ છે. અવસર્પિણના ૧૦ કોડાકોડી સાગરોપમ અને ઉત્સર્પિણીના ૧૦ કડાછેડી સાગરોપમ છે. તેમાં અત્યારે અવસપિણ ચાલી રહી છે માટે તેનું સ્વરૂપ પ્રથમ જોઈ લઈશું. ઉત્સર્પિણીનું સ્વરૂપ તેનાથી ઉલ્ટાકમે સમજી લેવાનું છે. અવસર્પિણીમાં પ્રથમ આરામાં ૪ કડાકોડી સાગરોપમ વર્ષ જેટલો સમય પસાર થાય છે. દ્વિતીય આરો ૩ કેડાછેડી સાગરોપમ વર્ષ જેટલું હોય છે. તૃતીય આરામાં ૨ કડાકોડી સાગરોપમ વર્ષ જેટલો સમય હોય છે. ચોથો આરો ૪૨૦૦૦ વર્ષ ઓછા એવાં ૧ કડાકોડી સાગરોપમ પ્રમાણને હોય છે. પાંચમે અને છઠ્ઠો આરો ફકત ૨૧૦૦૦-૨૧૦૦૦ વર્ષ હોય છે. આમાં તૃતીય આરાના અંતભાગમાં પ્રથમ તીર્થકર થાય છે. ત્યારબાદ એટલે કે પ્રથમ તીર્થંકરના નિર્વાણ બાદ-ડા જ સમયમાં ચોથા આરાનો પ્રારંભ થાય છે આ ચોથા આરામાં, આ ચોવીશીમાં થનાર ચોવીશ તીર્થકરો પૈકીના બાકીના ત્રેવીસ તીર્થંકર થાય છે. અંતિમ તીર્થંકરના નિર્વાણ બાદ થોડા જ વખતમાં ચોથો આરો પૂરો થાય છે. જૈન ગ્રંથમાં જણાવ્યા પ્રમાણે–પ્રથમ આરાની શરૂઆતમાં મનુષ્યો તથા પશુ-પક્ષીઓ યુગલિક હોય છે અને તેઓના દેહમાન ૩ ગાઉ તથા આયુષ્ય ૩ પલ્યોપમનું હોય છે. તે ૧. એક પલ્યોપમમાં અસંખ્યાતા વર્ષો હોય છે. Page #23 -------------------------------------------------------------------------- ________________ (૨૨) ઘટતાં ઘટતાં બીજા આરાની શરૂઆતમાં દેહમાન ૨ ગાઉ અને આયુષ્ય ૨ પલ્યોપમ થાય છે. ત્રીજા આરાની શરૂઆતમાં તે યુગલિક મનુષ્યો તથા તિય ચિના દેહમાન તથા આયુષ્ય ઘટીને અનુક્રમે ૧ ગાઉ અને ૧ પલ્યોપમ જેટલાં થઈ જાય છે. ત્રીજા આરાના અંતે મનુષ્યનું આયુષ્ય ૮૪ લાખ પૂર્વ વર્ષ થાય છે અને શરીરની ઊંચાઈ ૫૦૦ ધનુષ્ય હોય છે. જેથી આર અડધે પસાર થઈ જાય છે તે સમયે મનુષ્યનું દેહમાન ૪પ૦ ધનુષ્ય અને આયુષ્ય લગભગ ૫૦ લાખ પૂર્વ હોય છે. પાંચમા આરાની શરૂઆતમાં દેહમાન ૭ હાથ અને આયુષ્ય લગભગ ૭૫ વર્ષ આસપાસ હોય છે. પાંચમા આરાના અંતે આયુષ્ય ફકત ૨૦ વર્ષ અને દેહમાન ફકત ૧ હાથ થઈ જાય છે. આમ જેમ જેમ સમય પસાર થતો જાય છે તેમ તેમ આયુષ્ય અને દેહમાનમાં થતો ઘટાડો થવાનું કેઈ ચોકકસ પ્રમાણ ન હોવા છતાં, ઉપરનું વર્ણન વાંચ્યા પછી એક વાત ચોકકસ છે કે અવસર્પિણીમાં જેમ જેમ નીચે જઈએ એટલે કે સમય પસાર થતો જાય છે તેમ તેમ આયુષ્ય અને દેહમાનમાં થતો ઘટાડો પસાર થતા કાળની સરખામણીમાં ઘણા ઝડપી થાય છે. અત્યારના વૈજ્ઞાનિકોમાંના એક વૈજ્ઞાનિક મિ. કાર્લ સેગને એક કૉસ્મિક કેલેન્ડર બનાવ્યું છે તે અને ઈ.સ. ૧૯૭૯માં છપાયેલ ડાવિનના વિશ્વપ્રસિદ્ધ પુસ્તક “Origin of species” માં આપેલ ચાર્ટમાં કૅસ્મિક બનાવોનું સમયાંકન બતાવ્યું છે. તે પ્રમાણે બનાવોના નામને બાદ કરતાં, તેમાં જણાવેલ સમયગાળાઓને ગુણોત્તર, જૈન ગ્રંથમાં જણાવેલ કાળચક્રના અવસર્પિણી કાળનાં સમયગાળાને ઘણે મળતો આવે છે. પ્રથમ જિનેશ્વર યુગાદિદેવ શ્રી ત્રાષભદેવ પ્રભુના આયુષ્ય તથા શરીરની ઊંચાઈ વિગેરે માટે અત્યારના બુદ્ધિમાન ગણાતા વૈજ્ઞાનિકને અતિશયોકિત લાગે પરંતુ જૈન કાળચક અને કેમિક કેલેન્ડરને બારીકાઈથી અભ્યાસ કરતાં, તે જરા પણ અશકય કે અસંભવિત જણાતું નથી. અત્યારે પૃથ્વી ઉપર મળી આવતા મહાકાય પ્રાણીઓના અવશેષમાં ડિનોસોરના અવશેષો મુખ્ય છે. એ અવશેના આધારે ડિને સૌરની લંબાઈ લગભગ ૧૫૦ ફૂટ આવે છે અને તે ડાવિનના ચાર્ટ મુજબ મેઝેઇક (Masozoic) સમયમાં થઈ ગયા. આ સમય આજ થી લગભગ ૭ કરોડ વર્ષ પૂર્વેને માનવામાં આવે છે. જેન કાળચક્રની ગણતરી પ્રમાણે આ કાળ લગભગ બારમા તીર્થકર શ્રીવાસુપૂજ્ય સ્વામી પછી અને સેળમાં તીર્થકર શ્રી શાંતિનાથ પૂવેનો આવે છે. જે સમયગાળાના ગુણોત્તરના પ્રમાણમાં, કેમિક કેલેન્ડર સાથે સરખાવતાં બરાબર એ જ સમય અ અહીં કોઈકને પ્રશ્ન થાય કે અત્યારના વૈજ્ઞાનિકની ગણતરી પ્રમાણે ફક્ત છ કરોડ વર્ષ પૂર્વેનો સમય આવે છે. જ્યારે જૈન કાળચક પ્રમાણે આજથી ૪૭ સાગરોપમ પૂવે થી લઈને સાડા ત્રણ સાગરોપમ પૂર્વેનો સમય આવે છે. જૈન કાળગણના પ્રમાણે ૧૦ કોડાકોડી - પલ્યોપમે એક સાગરોપમ થાય છે અને એક પલ્યોપમમાં અસંખ્યાતા વર્ષે આવે છે. તો બંનેમાં આટલે બધો તફાવત શા માટે ? વૈજ્ઞાનિકો અફિમભૂત અવશેની પ્રાચીનતા નકકી કરવા માટે, કાર્બન-૧૪ ના સમસ્થાનિકો (Isotops of Carbon-14 ) નો ઉપયોગ કરે છે. અને તેના આધારે અવશેષમાંના કિરણોત્સર્ગી ( Radio Active) પદાર્થમાંથી નીકળતા કિરણોત્સર્ગના પ્રમાણ ઉપરથી તે પ્રાચીનતા નક્કી કરે છે. પરંતુ પશ્ચિમના વૈજ્ઞાનિકોએ પણ જાતે કબુલ કર્યું છે તે પ્રમાણે ૧. પૂવ વર્ષ એટલે કે ૭૦,૫૬,૦૦૦,૦૦,૦૦,૦૦૦ વર્ષ થાય છે. Page #24 -------------------------------------------------------------------------- ________________ (૨૩) આ પદ્ધતિ ભૂલભરેલી છે અને તેનાથી સેકડો કે હજારો વર્ષોની નહીં પરંતુ લા છે અને કડો વર્ષોની ભૂલ આવે છે. એટલે જે પદાર્થને તેઓએ ૭-૮ કરોડ વર્ષ પહેલાંનો છે. એમ નક્કી કર્યું હોય તે પદાર્થ કદાચ ૭૦૦-૮૦૦ અબજ કે એથી પણ વધુ વર્ષો પૂર્વેનો હોઈ શકે છે. મતલબ કે વૈજ્ઞાનિકોએ નક્કી કરેલી પદ્ધત્તિનો સિદ્ધાંત ખામી ભરેલું હોવાથી તેઓની ગણતરી સાચી આવતી નથી અને તે રીતે તેઓનાં તારણે માત્ર અનુમાનો જ છે. તેથી તે જરાય વિશ્વસનીય બની શકતાં નથી. આ અંગે “The Pyramid power નામના પુસ્તકમાં તેના લેખકે મેકસ ટોથ (Max Toth) અને ગ્રેગ નાઇલસેન (Greg Nielsen) લખે છે : “ It shoulod be noted here that to determine the date of an archaeological find, excavators all over the world have been using the analysis of radio active carbon, the isotope carbon-14.. Unfortunately, it now appears that the dates obtained through the use of this method are highly questionable since contamination from present day organic materials could substantially affect the process. Archaeologists now believe that most of the sites dated with carbon 14 are older than the dating process showed that they were. There is currently an enormous controversy raging in a chacological circles over the claim of some archacologists that carbon 14 dating is incorrect by thousands of years, not hundreds as was previously thoughts". અત્યારે વૈજ્ઞાનિકો એવો ભય સેવી રહ્યા છે કે જે વિકસિત દેશો અને વિકાસશીલ દેશો અવકાશમાં વારંવાર ઉપગ્રહો મુકવા માટે અને અવકાશમાં પ્રયોગો કરવા માટે સ્પેસ શટલનો વધુ પડતો ઉપયોગ કરશે તો, સૂર્યમાંથી આવતા, મનુષ્ય અને સજીવ સૃષ્ટિને હાનિકર્તા એવા પારજાંબલી (Ultraviolet) કિરણોને રોકનાર વાતાવરણનું ઉપરનું ઓઝોન વાયુનું સ્તર ખલાસ થઈ જશે અને સૂર્યનાં પારજાંબલી કિરણોથી સજીવ સૃષ્ટિનો નાશ થઈ જશે. સૂર્ય માંથી આગનો વરસાદ થશે અને પૃથ્વીનો પ્રલય થશે. આવું જ વર્ણન જૈન ગ્રંથમાં છઠ્ઠી આરા માટેનું છે. ત્યાં જણાવ્યું છે કે અગ્નિનો વરસાદ થશે, મીડું વિગેરે ક્ષારોનો વરસાદ થશે. તે વરસાદ ખૂબ ઝેરી હશે તેનાથી પૃથ્વી હાહાકાર કરશે. આ રીતે પૃથ્વીને પ્રલય થશે. મનુષ્યો વિગેરે દિવસે બૈતાઢય પર્વતની ગુફામાં રહેશે. ફકત રાતે જ બહાર નીકળશે. બધા જ માંસાહારી હશે. ટૂંકમાં વૈજ્ઞાનિકોએ જે ભય સેવ્યો છે તે યથાર્થ છે. અને એની આગાહી ભગવાન મહાવીરે ૨૫૦૦-૨૫૦૦ વર્ષ પહેલાં કરેલી છે. આ રીતે ડાવિનના ઉત્ક્રાંતિવાદના પુરાવા રૂપ અવશેષે જ જૈન ધર્મના અવસર્પિણીકાળના પુરાવા બની શકે તેમ છે. ફકત એ વિશે વધુ સંશોધન થવું જરૂરી છે. જબૂદીપ સંગ્રહણી સૂત્રમાં જણાવ્યા પ્રમાણે પૃથ્વી ગોળ નથી અને ફરતી નથી એ સનાતન સત્ય છે. તેને વૈજ્ઞાનિક પ્રયોગ દ્વારા આપણે સિદ્ધ કરી આપવું પડશે. પૃથ્વી સંપૂર્ણ દડા જેવી ગોળ હોય તે, જેમ પૂર્વપશ્ચિમ પ્રદક્ષિણે થાય છે તેમ સંપૂર્ણ રીતે ઉત્તરદક્ષિણ પ્રદક્ષિણા થવી જોઈએ. જેમ ઉત્તર પ્રવ ઉપર થઇને વિમાનમાં મુસાફરી થઈ શકે છે 1. The Pyramid Power, Pp. 20 Page #25 -------------------------------------------------------------------------- ________________ (૨૪) તેમ દક્ષિણ ધવ ઉપર થઈને પણ મુસાફરી કરવી જોઈએ, પરંતુ વિશ્વની પ્રખ્યાત વિમાની za Trans World Airilnes pa Pan-American Airways a 241 2457789104 તે તેઓએ પણ જણાવ્યું કે આવી કેઈ વિમાની સર્વિસ (Flight) છે નહી. બીજી તરફ ભારતની પ્રસિદ્ધ વિજ્ઞાન સંસ્થા ઈસરો (ISO) ને અને વેધશાળાનો સંપર્ક સાધતાં અને તેઓને ઉપગ્રહોની ભ્રમણકક્ષા અંગે પૂછાવતાં તથા ઉપર જણાવ્યું તેમ સંપૂર્ણ ઉત્તર-દક્ષિણ ભ્રમણકક્ષાવાળા ઉપગ્રહોની માહિતી મંગાવી પરંતુ ઈસ તરફથી કે પ્રત્યુત્તર નથી અને વેધશાળા તરફથી જે ઉત્તર આપવામાં આવ્યો છે તેમાં પૂછાવેલ પ્રશ્ન. સિવાયની માહિતી આપી છે પરંતુ જે માહિતી જોઈએ છે તે અંગે કાંઈ જણાવ્યું નથી. મતલબ કે પૃથ્વીની સંપૂર્ણ ઉત્તર-દક્ષિણ પ્રદક્ષિણા અંગે કોઈ જ ચોકકસ જવાબ આપતા નથી. આ ગ્રંથ ઉપર એક પ્રાચીન, શ્રી પ્રભાચંદ્ર સૂરિકૃત સંક્ષિપ્ત ટીકા મળે છે પરંતુ આ ગ્રંથના અભ્યાસુઓને કાંઈક વિશેષધ થાય તે માટે શાસન સમ્રાટ, બાલબ્રહ્મચારી, સૂરિચકચકવતી, કદંબગિરિ–કાપરડાઇ-શેરીસાદિ–અનેક તીર્થોદ્ધારક સુગૃહીતનામધેય પરમ પૂજ્ય આચાર્ય ભગવંત શ્રીમદ્વિજ્યને મસૂરીશ્વરજી મહારાજ સાહેબના પટ્ટધર પ. પૂ. સિદ્ધાન્તવાચસ્પતિ, જાતિઃ શિ૯૫ાદિ શાસ્ત્રવિશારદ આચાર્ય ભગવંત શ્રી વિજયેાદયસૂરીશ્વરજી મહારાજે આ જ સૂત્ર ઉપર ટીકા લખી હતી. જે અદ્યાવધિ અપ્રગટ હતી. તેઓશ્રીની જન્મશતાબ્દી નિમિત્તે તેનું પ્રકાશન થાય તેવી શુભ ભાવનાથી, પ. પૂ. પરમોપકારી ગુરુદેવ આચાર્ય ભગવંત શ્રીવિજયસૂર્યોદયસૂરીશ્વરજી મહારાજ સાહેબના શુભ આશીર્વાદથી અને પ. પૂ. પન્યાસ શ્રીશીલચન્દ્રવિજ્યજી મ.સા. ની શુભ પ્રેરણાથી, આ ગ્રંથનું સંપાદન કાર્ય મને સાંપવામાં આવ્યું. આવા સંસ્કૃત ગ્રંથના સંપાદનને આ માટે પ્રથમ પ્રયત્ન જ છે, આથી બિનઅનુભવ અને મારા મતિમાંદ્યના કારણે અથવા દષ્ટિદોષથી, જે કઈ ક્ષતિ રહી જવા પામી હોય તે તરક વિદ્વજનો અંગુલી નિર્દેશ કરશે તો તે ભવિષ્યમાં અન્ય ગ્રંથમાં ઉપયોગી બની રહેશે. આ શ્રુતજ્ઞાનની ભક્તિના અપૂર્વ શુભકાર્યમાં પ. પૂ. ગુરૂભગવંત આચાર્ય મહારાજશ્રી વિજય સૂર્યોદયસૂરીશ્વરજી મ. સા. પ. પૂ. પંન્યાસ શ્રીશીલચંદ્રવિજયજી મ.સા. ૫ પૂ. પંન્યાસ શ્રીભદ્રસેનવિજયજી મ. સા. આદિના આશીર્વાદ માર્ગદર્શન, પ્રેરણા, પ્રેત્સાહન સમયે મળતાં રહ્યા છે. તેનો મને અત્યંત આનંદ છે. પરિશિષ્ટોમાં ઉદ્ધરણેની, ગ્રંથ ગ્રંથકાર અને વિશેષ નામોની અકારાદિ કમે સૂચિ પૂ. મુનિશ્રીવિમલ કીતિવિજયજીએ કરી આપી છે. તે બદલ તેમને ખૂબ ખૂબ ધન્યવાદ પરિશિષ્ટ નં. ૩ માં આપેલ “ Squaring The Circle શ્રીનિવાસ રામાનુજને આપેલે ઉકેલ અને તેની સાબિતી “ સાયન્સ રીપિટર’ ના ડિસેમ્બર, ૧૯૮૭ એકમાંથી લીધેલી છે અને તેની અનુમતિ આપવા બદલ “સાયન્સ રીપોટર” ના મુખ્ય સંપાદક શ્રી બિમાન બસુ ધન્યવાદને પાત્ર છે. આ ગ્રંથને અંતે આપેલ પરિરિશિષ્ટમાં, પ્રથમ પરિશિષ્ટમાં પ. પૂ. આચાર્ય મહારાજ શ્રીમદ્વિજયેાદય સૂરીશ્વર મહારાજે રચેલ “સ્થાવરની સિદ્ધિ” નામને ગ્રંથ આપેલ છે. પ્રાન્ત, આ ગ્રંથની વિસ્તૃત વૈજ્ઞાનિક દ્રષ્ટિકોણથી લખવામાં આવેલી પ્રસ્તાવનામાં શાસ્ત્રવિરૂદ્ધ કાંઇપણ લખાયું હોય તો તે બદલ “મિચ્છામિ દુકકડ” દઈ વિરમું છું. વિ. સં. ૨૦૪૫ આ વદી–૫ –નંદીષવિજય તા. ૨૯-૧૦-૧૯૮૮ ભગવાનનગરનો ટેકરો, પાલડી, અમદાવાદ-૩૮૦ ૦૦૭. Page #26 -------------------------------------------------------------------------- ________________ ॥ ॐ ही अहँ नमः ॥ ॥ श्री शवेश्वर पार्श्वनाथाय नमः ॥ ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ सूरिपुरन्दर-श्री हरिभद्रसूरि भगवद् विरचिता जंबूढीपसङ्ग्रही पूज्यपाद आचार्य महाराज श्रीविजयोदयसूरीश्वरजी विरचितवृत्तिसहिता ॥ नमः श्रीवीतरागाय लोकालोकार्थसार्थप्रकटनतरणिं वर्द्धमानं जिनेन्द्र प्रोद्दामस्थामधामानमशुभशमनं गौतमाय गणेन्द्रम् । सिद्धान्ताम्भोधिपोतं धृतिमतिभवनं नेमिसूरि मुनीन्द्र नत्वा स्तुत्वा च भक्त्या त्रिभुवनमहितामुक्तिदेवी पवित्राम् ॥१॥ प्रौढालङ्कतिमन्थरा यतिपरा मानोन्नता मञ्जुला वाणी श्रीहरिभद्रसूरिधिषणा संवादिनी क्वार्थदा । भक्तिव्यक्तिकृतोद्यमोदयमुखा वाणी क्व चेयं तथाऽ. प्येषाऽस्या विवृतौ प्रसादशरणा श्रीनेमिनरेगुरोः ॥२॥ नाहं क्षमोऽस्मि किल यद्यपि मन्दबुद्धिः खद्योतसोदरविकासनशक्युपेतः ।.. किञ्चित्तथापि विवृणोमि निजात्मशुद्धी मत्तश्च मन्दजनबोधहिताय सम्यक् ॥३॥ किञ्चगुणोऽस्त्ययं प्राक्तनसूरिराजां टीकाकृती मादृश ईहते यत् । मृगाण्डसंपर्कवशात् पटेऽपि दृष्टोऽस्ति गन्धो व्यवहारविज्ञैः ॥४॥ Page #27 -------------------------------------------------------------------------- ________________ २ सटीक जंबूद्वीपसङ्ग्रहणी नमिय जिणं सव्वन्नु जगपुज्जं जगगुरु महावीरं । जंबुद्दीपयत्थेच्छं सुत्ता सपरहेऊ ॥ १ ॥ इह खलु सकलशिष्टै कसम्मततया स्वाभिप्रेतसिद्धये शिष्यशिक्षायै वा दुषमाकालप्रभा - वापचीयमानायुर्म्मतीनां हेयोपादेयप्रवृत्तिनिवृत्तये लोकस्वभावाख्यभावनाभावितान्तःकरणः संस्थानविचयाख्यधर्मध्यानैकनिबद्धचेताः चत्वारिंशदुत्तरचतुर्दशशतग्रन्थग्रन्थनमालाकारो भगवान् हरिभद्रसूरिः जंबुद्वीपपदार्थावबिभासयिषुरभीष्टदेवतास्तवं चिकीर्षुरासन्नोपकारितयाऽपश्चिमतीर्थाधिपस्य महावीरस्य नुतिरूपं मङ्गलं निबध्नाति, नमियेत्यादि । ? नमियेति नत्वा, कं महाबीरंति महावीरं, पुनः किं विशिष्टं जिणं जिनं, पुनः कीदृशं सच्वन्नु ति सर्वज्ञं, पुनः किं भूतं जगपुज्जंति जगत्पूज्यं, पुनः कीदृशं ? जगगुरु ति जगद्गुरुं इति पदसङ्घट्टना ॥ नमियेति नम्धातोः क्त्वाप्रत्यये क्त्वस्तुमत्तूण- तुआणाः ८-२-१४६', " क्त्व इयदूणौ ८-४-२७१ " इति क्त्वाप्रत्ययस्येयादेशे नमियेति, नत्वा प्रणम्य । रागद्वेषादिजेतृत्वाज्जिनः तं " नो णः । ८-१-२२८" इति णत्वे जिणमिति । श्रुतावधिमनःपर्यवजिनानां सम्भवात् तद्व्यवच्छेदायाह सव्वन्नु ति । ननु मतिजिनाः कथं नोच्यन्त इति चेन्न, मतेर्वतमान कालीनार्थस्यैवावगाहित्वात् तथा चार्षम् - २ " WW 66 " जमवग्गहाई रूवं पच्चुप्पन्नवत्थुग्गहगं लोए । इंदियमणोनिमित्तं तं आभिणिबोहगं बिति ॥ "" ननु श्रुतस्य मतेः कार्यत्वात्तस्यापि वार्तमानिकत्वमेव स्यादिति चेन्मैवं श्रुतस्यागमग्रन्थानुसारित्वात्त्रिकालविषयताया निर्बाधत्वात् । उक्तञ्च " जं पुण तिकालविसयं आगमगंथाणुसारिविन्नाणं | इंदियमणोनिमित्तं तं सुयनाणं जिणाविति ॥ "" सर्वं लोकालोकवर्त्तिद्रव्यपर्यायात्मकं वस्तु जानातीति सर्वज्ञस्तं " सर्वत्र लबरामवन्द्रे ८-२-७९ इति रलोपे, “ अनादौ शेषादेशयोर्द्वित्वम् ८-२-८९ " इति वद्वित्वे, " म्नज्ञोर्णः १ अनेन सूत्रेण क्त्वः अत् आदेशे 'नमिअ,' ततः ' अवर्णो य श्रुतिः ' ८-१-८० सूत्रेण यत्वे ' नमिय' । अनेन सूत्रेण शौरसेन्यां क्त्वा - प्रत्ययस्य इयादेशो भवति Page #28 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी ८-२-४२” इति ज्ञो णत्वे, “ज्ञो णत्वेऽभिज्ञादावि" ति ८-१-५६ अ उत्वे च सवण्णुमिति । अनेन - " सर्वं पश्यतु वा मा वा इष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥” इति कैश्चिदभ्युपगतसर्यज्ञस्तथा - " तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ॥” इति नैयायिकाम्युपगतश्च मुक्तस्तन्निरासो दृश्यः । ननु “ सर्वज्ञोऽसाविति ह्येतत् तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥” इति " नासर्वज्ञः सर्वज्ञं जानाती" ति न्यायाद् वा कथं सर्वज्ञप्रतीतिरिति चेत् " सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद् यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥” इति इत्थञ्च मुक्तस्य सर्वज्ञानवत्त्वबोधनेन नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरिति तौतातीतमतं, अविद्यानिवृत्तौ विज्ञानसुखात्मकः केवल आत्माऽपवर्गेऽस्तीति वेदान्तिमतम् , अनुपप्लवाचित्तसन्ततिरिति बौद्धमतम् , अखण्डज्ञानसुखसन्ततिरेव मुक्तिरिति ऋजुसूत्रनयावलम्बिमतं, कर्मक्षयाविभूतं सुखसंवेदनमेव मुक्तिरिति सङ्ग्रहनयावलम्बिमतं चापास्तं द्रष्टव्यम् । तन्निरासप्रकारश्च न्यायालोकविवरणादौ मया विस्तृतस्ततो वेदितव्यः। ननु सर्वज्ञं इत्येवास्तु किं जिनमिति विशेषणेन इति चेन्न, कैश्चित् सकर्मकाणिमादिविचित्रैश्वर्यवन्तः सिद्धाः प्रतिपादितास्तद्व्यवच्छेदनसार्थकत्वात् , उक्तञ्च तद्दर्शनार्भािनविष्टैः। " अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा। मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥” इत्यादि । किञ्च जिनमित्यनेन कर्मबीजाभाववन्त एव प्रतीयते । ततश्च पुनर्भवागमाभाव इति । अकारस्य अणिमा महिमा चैव गरिमा लधिमास्तथा । प्राप्तिः प्रकाभ्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ ( अमरकोश-पङ्क्ति-७२) Page #29 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी AW एतेन - " ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥१॥" तथा " यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥२॥ परित्राणाय साधूनां विनाशाय सुदुष्कृताम् । धर्मसंस्थापनार्थश्च सम्भवामि युगे युगे ॥३॥" इत्यादि इह कैश्विदभिमन्यते तद्व्यवच्छेदो द्रष्टव्यः, तन्निरासप्रकारश्च" दड्डंमि जहा बीए ण होंति पुणरंकुरस्स उप्पत्ती । तह चेव कम्मवीए भवंकुरस्सापि पडिकुट्ठा ॥" जगतः भव्यसमूहस्य पूज्यः सेव्यः तं-'कगटडतदपशषस कपामूवं लुक् ८-२-७७ ।' इति तलुकि, · अधो मनया 'मिति ८-२-७८ । यलुकि च ' अनादौ शेषादेशयोर्द्वित्वम् ८-२-८९ । इति जैद्वित्वे जगपुज्जमिति । ननु पालकस्येवाभव्यस्यापि पूज्या एव भगवन्तस्तत्कथं भव्यसमूहस्येति विवरणमिति चेत् , सत्यं, इह भावपूजाया एवाधिकृतत्वादभव्यस्य भावपूजायाश्च अभावात् । ननु यः सर्वज्ञः स पूज्य एव तत्कथं जगत्पूज्यत्वेनेति, न, ज्ञानानन्तरमेव विशिष्टाया पूजाया उत्पत्तेन तु ज्ञानात् प्राक् इति, तथा च - " ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥” इति वचो युक्तिरिक्त ॥ तथा जगत्पूज्यत्वे कृतकृत्यत्वाद् भगवत उपदेशदानाप्रवृत्तिरित्याशङ्कानिरासायाह जगद्गुरुति । जगतः भव्यत्रातस्य गृणाति धर्मं यः स जगद्गुरुस्तं । ननु कृतकृत्यत्वाद् भगवतः कथं देशनायां प्रवृत्तिरिति चेत् ? तीर्थंकरनामकर्मोदयनिबन्धनप्रवृत्तेः, उक्तञ्च-- " तं च कहं वेइज्जइ अगिलाए धम्मदेसणाएहिति । " अनेन च विशेषणचतुष्टयेन भगवतो मूलातिशयाश्चत्वारः ख्यापिताः । तथाहि जिनमित्यनेनापायापगमातिशयः १, सर्वज्ञमित्यनेन ज्ञानातिशयो २, जगत्पूज्यमित्यनेन पूजातिशयः १ जस्य द्वित्वे Page #30 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीप सङ्ग्रहणी ? 9 जगद्गुरुमित्यनेन वागतिशयश्च ४ । नन्वमीषां इत्थं क्रमेणोपन्यासः किं सप्रयोजन उत निः प्रयोजन इति चेत् सप्रयोजन एव, इत्थं क्रमेणामीषां लाभसूचकत्वात् । तथाहि रागद्वेषादिमोहनीयक्षयात् प्रथ॒मापायापगमातिशयात्राप्त अन्तर्मुहूर्तेन ज्ञानावरणीयादिक्षयात् केवलज्ञानलक्ष्मीमवाप्नोति अत एव ज्ञानातिशयद्वितीयत्वं केवलज्ञानसम्प्राप्तौ चतुर्निकायजा देवा: सम-, वसरणादिरूपां पूजां प्रतन्वन्ति, अतस्तस्य तृतीयत्वं समवसरणे कृते सति जगदेकबन्धुर्भगवान् योजनगामिनीं सर्वसत्त्वेषु तत्तद्भाषापरिणामिनीं देशनां गदतीति अत एव च वचनातिशयस्य तुर्यत्वम् । तथा चोक्तः सिद्धराजराजसदसि आशावसनजयात्राप्तख्यातिना वादिदेवसूरिणा स्वोपज्ञस्याद्वादरत्नाकर नाम प्रमाणनयतत्वालोकटीकायां एतेषां चातिशयानामित्यमुपन्यासे तथोत्पत्तिरेव निमित्तं तथाहि " नाविजितरागद्वेषो विश्ववस्तुज्ञाता भवति न चाविश्ववस्तुज्ञः शक्रपूज्यः सम्पद्यते; न च शक्रपूजाविरहे भगवांस्तथा गिरः प्रयुक्त इती " त्यादिनाऽयमेवार्थो निषेधमुखेनेति । महावीरंति महांश्चासी इतरापेक्षया वीरश्च महावीरस्तं - - 'शूरवीर विक्रान्तौ ' वीरयति स्म कषायोपसर्गपरीषहेन्द्रियादि शत्रु प्रति विक्रामति स्मेति वीरः, अथवा 'ईर गतिप्रेरणयोः' विशेषेण इरयति गमयति, स्फेटयति कर्म, प्रापयति वा शिवं, प्रेरयति वा शिवाभिमुखं इति वीर, अथवा 'ईरि गतौ ' विशेषेणापुनर्भावेनेर्ते स्म याति स्म शिवमिति वा वीरः, सर्वेषां गत्यर्थानां ज्ञानार्थत्वात् विशिष्ट ईरो ज्ञानं यस्य स वीरः, अथवा विशिष्टा केवलज्ञानात्मिका ईलक्ष्मीस्तां राति भव्येभ्यो हितोपदेशदानादिना प्रयच्छतीति वीरो वा । तथा चोक्तं 66 अरहंतो भगवंतो अहियं चहियं च नवि इहं किंचि । करंति कारवंति य घेण जणं बला हत्थे || " " उवएस पुण देंति जेण चरिएण कित्तिनिलयाणं । देवाण विहुति पहू किंमंग पुण मणुयमित्ताणं ॥ " आभिव्युत्पत्तिभिर्भगवतः स्वार्थसम्पत्परार्थसम्पच्चोपदार्शिता । चीरः सुभटः अपराजितः सन्नद्भुत कार्यकारी वा तथा चायमपि भगवान् महावीरः परीषहोपसर्गैरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारी मोक्षमार्गप्रणेता । तथा चोक्तं " कोहं माणं च मायं च लोभं पंचेंद्रियाणि य । दुज्जयं चेत्रमप्पाणं सव्वमप्पे जिए जियं ॥ "" " जो सहस्सं सहस्साणं संगामे दुज्जए जिए । एक्कं जिणेज्ज अप्पाणं एस से परमो जओ ॥ "" Page #31 -------------------------------------------------------------------------- ________________ 66 सटीक जंबूद्वीप सङ्ग्रहणी एक्को परिभमओ जगे विडं जिणकेसरी । कंदप्प-दुठ्ठदाढो मयणो विद्दारिओ जेण ॥ "" आत्मस्वरूपावबोधकत्वाद् वा वीर एव वीरः । उक्तञ्च “ हे जं च तं च आसीय जत्थ व तत्थ व सुहोवगयणिहो । जेण व तेण व संतुढे वीर मुणिओसि ते अप्पा ॥ "" " विदारयति यत्कर्म तपसा च विराजते । तपो वीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥ 93 wwwwwwwwii इति लक्षणान्निरुक्ताद्वा वीरः । ननु मातापितृधारित वर्धमानाभिख्यावतो भगवतः कथं जातं महावीर इत्यभिधानं इति चेत् : उच्यते; शक्रशङ्काशङ्कुसमुद्धरणात् ; तथाहि भगवतो जन्म महोत्सवसमये लघुदेहोऽयं कथं वारिप्रभूतभारं सोढा इति शक्रेण मेरौ शङ्कितम् निर्मलाधना ज्ञात्वा भगवता स्ववामचरणाङ्गुष्ठेन मेरुशिखरं स्पृष्टं । तेन स्पर्शनेन शिखरमेर्वादिमही - धराश्चकम्पिरे; सरित्समुद्राश्च चुक्षुभुः; ब्रह्माण्डभाण्डं पुस्फोट; तद्दर्शनप्रयुक्तावधिवृत्रहा ज्ञातभगवद्वीर्यः महावीर इति भगवतो नाम निर्ममे किञ्च देवतापरीक्षानिर्भीतत्वात् परीषहोपसर्गाणां क्षान्त्या सहिष्णुत्वाच्च, देवैर्महावीर इति भगवतो गौणं नामकृतं, तथाहिं, एकदा सौधर्मदेवलोके सुधर्मानाम्न्यां सभायां शकाभिख्ये सिहासने निषण्णः शक्रेन्द्रः जम्बूद्वीपे दक्षिणा भरतं दिव्येनावधिनाऽवलोकयन्नास्ते तस्मिन्नवसरे भगवन्तं वर्धमानस्वामिनं क्षत्रियकुण्डग्रामे नगरे सिद्धार्थराजकुलन भोदिनमणिं समानवयस्कानुप्रेरणात् वयस्यैः सह क्रीडन्तमालुलोके, आलोकमात्रे च प्रणम्य, सर्वदेवसभासमक्षं भगवतो गुणान् व्यावर्णयामास, ' अहो अस्य बालस्यापि कियद्वैर्यं कियच्च शौर्यं यदेवेन्द्रैरपि चालयितुं न शक्यते । ' तत्समाकर्ण्य सर्वेऽपि तत्सभावासिनो देवाः ' सत्यमेतत् अवितथमेतद् असन्दिग्धमेतत् ' इति बाढं प्रोचुः । एकेन केनचिन्नागपूजकेन देवेन मिथ्यादृष्टितया भगवत इयद्वीर्यमित्य श्रद्दधानेनोचे, 'अहो पश्यत देवाः शक्रस्य शक्रत्वं ' यन्मानुषस्यापि इयद्गुणवर्णने नास्त्यनास्था, अनेन स्वामिना ' कि सर्षपो मंदरीकृतः ' ' पल्वलं समुद्रीकृतं ' " पूतरे : कुञ्जरीकृतो वा' इत्युक्त्वा प्रत्यजानीत, अहं लीलामात्रेण तं बालं भापयामि, इति प्रतिज्ञाय, उत्तरवै क्रियं कृत्वा भगवन्निकटमाजगाम, आगत्य च भगवतः क्रीडावृक्षं फणिरूपेणावेष्टितवान् तं दृष्ट्वा सर्वेऽपि बाला भयम्रान्ता इतस्ततो जग्मुः, भगवांस्त्वक्षुब्धमनास्तं नाग वामहस्तेनाकृष्य दूरमुत्सारितवान् ततः सर्वेऽपि बाला यथा गतास्तथाऽऽजग्मुः, तदनु 'विजयी १. पोरो - जलजीवविशेषः " " Page #32 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी पराजितेन स्वपृष्ठे निधाय विहर्त्तव्यम्' इति प्रतिज्ञावति क्रीडने असौ सुरोऽपि डिम्भरूपेण भगवता भगवद्वयस्यैश्च चिक्रीड, ततः सुरेणाहं वर्धमानेन पराजितः इत्युक्त्वा वर्धमानस्वामिनं स्वपृष्ठे संस्थाप्याक्षिमुखमोहनादिविक्रियया रौद्रराक्षसरूपं सप्ततालपरिमितोच्छ्रयं स्वशरीरमुच्चीकृत्य विकृत्य च भापयामास, ततो निर्भीको भगवान् अवधिना तं सुरं ज्ञात्वा मुष्टिप्रहारेण हतवान् , ततस्तत्तेजोऽसहमानस्य रूपं कुब्जीकृतं, ततः स सुरः स्वरूपं सङ्कोच्य भगवन्तं प्रणनाम, प्रणभ्य खखरूपमाविष्कृत्य भगवतः श्लार्धा चक्रे, 'अहो बत भवतो धैर्य वीर्यं चेति, अद्य मया ज्ञातं ' ' महतो गुणान् महान्त एव जानन्ति वर्णयन्ति च ' ' अद्य प्रभृति मया वीतरागविराधकत्वेन यन्मिथ्यामोहनीयमुपार्जितमभूत्तदेकेनैव मुष्टिप्रहारेण भग्नं, यदा ‘ केवलज्ञानं जायते तदा किं मोहराजवासः सम्भवति ' ' यत्र वा केसरी लीलां करोति तत्र किं मददुघरोऽपि गजराजो मदमावहति ।' अद्यारभ्य ' त्वमेशरणं, त्वमेव मम स्वामी, अहं तु तव सेवकः' इति व्यावर्ण्य स्वस्वर्धाम प्रति जगाम, तत आरभ्य देवेशैभगवतो महावीर इत्यभिख्या चक्रे, उक्तञ्च --- _ 'अयले भयभेरवाणं खंतीखमे परिसहोवसरगाण० देवेहिं से णामं कयं समणे भगवं महावीरेत्ति ।' (कल्पसूत्र - सूत्र-१०८ ) यद्वा महावीरमिति विशेषणं जिनमिति च विशेष्यम् । ननु जातितद्भिन्नप्रवृत्तिनिमित्तानां शब्दानां जातिप्रवृत्तिनिमित्तस्यैव विशेष्यत्वमिति नियमात् जिनमहावीरशब्दयोर्महावीरस्यैव विशेष्यत्वं न्याय्यं, न तु जिनस्य, जयति रागादीनिति व्युत्पत्तिनिमित्तरागादिजयकर्तृत्वरूपगुणप्रवृत्तिनिमित्तकत्वात् तस्येति चेन्मैवं पङ्कजादिवज्जिनस्ययोगरूढत्वाद्रूढिमपेक्ष्य जिनत्वावछिन्ने शक्तस्य जिनस्यापि जातिप्रवृत्तिनिमित्तत्वात् । ननु तथापि योगरूढमपेक्ष्य केवलस्य रूढस्य महावीरस्यैवास्तु विशेष्यत्वमिति चेन्नात्रोपात्तस्य महावीरस्य योगिकत्वात् तथाहि अश्च शिवश्च, उश्च विष्णुश्च, अवौ, महान्तौ च तौ च अवौ च महावी, महत्त्वं चानयोः कथमप्यनुपपद्यमानदेवत्वयोः कुमतग्रहिलैर्देवत्वाभिमतत्वेन यथा चानयोर्देवत्व नोपपद्यते तथा प्रतिपादितं ग्रन्थकृद्रिरेव कपापरीतान्तःकरणैरष्टकप्रकरणे लोकतत्त्वनिर्णये च तयो रीः महावीस्तामीरयति गमयति स्फेटयति । न चैवं विशेष्योत्तरोपात्तैः प्रकारैः समाप्तपुनरात्तत्वनामाकाव्यदोषे प्राप्ते अजाक्रमेलकन्यायावकाशः, क्रियान्वयेन शान्ताकाङ्क्षस्य विशेष्यवाचकपदस्य विशेषणान्तरान्वयार्थ पुनरनुसन्धान समाप्तपुनरात्तत्वमिति तल्लक्षणात् इति सांप्रतम् । नमिय नत्वेत्यत्र पूर्वोत्तरकालक्रियासूचकस्य क्त्वाप्रत्ययस्य पूर्वकाले विधानादेकान्तनित्या Page #33 -------------------------------------------------------------------------- ________________ सटीकजंबद्वीपसङ्ग्रहणी नित्यत्ववादनिरासः सूचितो द्रष्टव्यः, तथाहिं-एकान्तनित्यत्वे ह्यात्मनोऽप्रच्युतानुत्पन्नस्थिरैकरूपत्वेन भिन्नकालक्रियाद्वयकर्तृत्वाभ्युपगमे उत्तरक्रियाकर्ताऽऽत्मा पूर्वक्रियाकालेऽस्ति नास्ति वेति, अस्तीति चेत् , पूर्वक्षणे क्रियाद्वयापत्तिः कर्त्तः सद्भावात् , नास्तीति चेत् , स्वेष्टहानिः उत्तरकालक्रियाभावप्रसक्तिश्च कर्तुरभावात् । अतः उत्तरक्रियाकाले पूर्व क्रियाकर्तर्विनाश उत्तरक्रियाकत श्योत्पत्तिः आत्मत्वेन रूपेणात्मनो नित्यत्वमित्यनेकान्तवाद एव विजयते, तस्मिन्नेव सर्वमवदात् । एकान्तानित्यत्वे चात्मनः क्षणविनाशित्वेनोत्तरक्रियाकालेऽभावादुत्तरक्रियानुपपत्तिः, इत्याद्यत्र बहु वक्तव्यम् तत्तु नोच्यते ग्रन्थगौरवभयादन्यत्र विस्तृतत्वाच्चेति ॥ क्त्वाप्रत्ययस्य उत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह । जंबुद्वीव पयत्थे वुच्छं सुत्ता सपरहेऊ । ___ वुच्छंति वक्ष्ये, कान् ? जंबुद्वीवपयत्थे इति जंबूद्वीपपदार्थान् , कस्मात् ? सुत्तत्ति सूत्रात् , किमर्थं ? सपरहेऊंति स्वपरहेतोः इत्यक्षरघटना । वुच्छंति वचिधातोभविष्यत्यर्थे मि प्रत्यये विहिते म्यन्तस्य स्थाने " श्रु-गमि-रुदिविदि-दृशि मुचि-वचि-छिदि-भिदि-भुजां सोच्छं-गच्छं-रोच्छं-वेच्छं-दच्छं-मोच्छं–वोच्छंछेच्छं-भेच्छं-भोच्छं" ८-३-१७१ इति वोच्छमादेशे हस्त्रः संयोगे ८-१-८४ इति हस्त्रे च बुच्छमिति, वक्ष्ये प्रतिपादयिष्यामि, अहं इति शेषः, कत्रभिधानं च शास्त्रान्ते खयमेव वक्ष्यति ग्रन्थकारो भगवान् हरिभद्रसूरिः। सकर्मिकाया: क्रियायाः कर्मसापेक्षत्वादाह, जंबुद्वीवेति । नीलवत्पर्वतस्य दक्षिणदिग्भागस्थेन मेरोरुदीचीस्थितेन तथा माल्यवदाख्यगजदन्तस्य पश्चिमदिशास्थेन सीताख्यमहानद्याः पूर्वतटस्थेनोत्तरकुरुनामकयुगलिकक्षेत्रस्थेन सुदर्शनादि यथार्थद्वादशपर्यायालङ्कतेन, शाश्वतानेकजिनचैन्यलघुजंबूवृक्षवलयपरिकरितेन शाश्वतेन जंबूवृक्षणोपलक्षितो द्वीपो जंबूद्वीपः । द्वादशपर्यायाश्चमे शुभदर्शनात् सुदर्शनः १ अनिष्फलत्वादमोघः २ मणिरत्नबद्धपीटत्वात सुप्रतिबद्धः ३ यशोधारकत्वाद् यशोधरः ४ जंबूद्वीपाख्यविस्तारकत्याद्विदेहजंबूः ५ मनःप्रीतिकारित्वात् सौमनसः ६ शाश्वताभित्यत्वान्नित्यः ७ अनादिनिधनमण्डनवत्त्वान्नित्यमण्डित ८ कल्याणकारित्वात् सुभद्रः ९ विस्तीर्णत्वाद्विशालः १० सुनिष्पन्नरुपत्वात् सुजातः ११ मनःशुभकारित्वात् सुमनाः १२ भिन्नक्रमेणैतान्येवाभिधानानि प्रोक्तान्यन्यत्र तथाहि --- " नामानि द्वादशैतानि प्रज्ञप्तानि जिनेश्वरैः । सुदर्शना १ तथाऽमोघा २ सुप्रबुद्धा ३ यशोधरा ४ ॥ भद्रा ५ विशाला ६ सुमना: ७ सुजाता ८ नित्यमण्डिता ९ । विदेहजंबू १० नियता ११ सौमनस्येति १२ कीर्त्तिता ॥" 'For Private &Personal Use only Page #34 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी ____ अत्र वृक्षे प्राग्भवे जंबूस्वामिपितृव्यः जंबूद्वीपाधिष्ठाताऽनादृताभिधः पल्यायुष्कः सुरः सन्तिष्ठते, अयं च महर्धिकः मेरोरुदीच्यामपरस्मिजंबूनाम्नि द्वीपेऽनादृताभिधायां नगर्या साम्राज्यं पालयति, तस्य च चतुःसहस्रसामानिकसुराः । उक्तञ्च उत्तराध्ययनस्य एकादशे बहुश्रुताध्ययने - [गाथा – २७.] " जहा सा दुमाण पवरा, जंबू नाम सुदंसणा । अणाढियस्स देवस्स, एवं भवइ बहुस्सुए ॥२७॥ अतो जंबूरिति शाश्वतं नाम गीयते पूर्वसूरिभिः, अस्य च द्वीपस्य तिर्यग्विस्तारः लक्षयोजनानि वक्ष्यति च ग्रन्थकारो " हवइ लक्ख " मिति, उच्चत्वं चास्य योजनानां सहस्राणि नवनवतिः साधिकानि, उद्वेधश्च योजनानां सहस्रकं, उच्छ्रयोद्वेधयोगे ऊर्ध्वाधोमानतः साधिकं योजनानां लक्षमेकम् । ननु तदीयं उद्वेधोच्छ्रयत्वं तु तस्य तत्र तत्र तथाव्यवहारादेव भवति, न तु यथाकथञ्चित् । यथा जलाशयस्य, इयानस्य जलाशयस्योद्वेधः इयच्चोच्छ्यत्वं सर्वत्र जलाशय इति व्यवहारस्याबालगोपालप्रसिद्धेरेवं शैलादावपि । न चायं व्यवहारो जंबूद्वीपस्य प्रसिद्ध इति चेन्मैवं, अत्रापि तद्व्यवहारस्य समयसम्मतत्वात् । समयसम्मतत्वं चैवं तथाहि – उद्वेधस्तावदेवं इदमीयमेरोरवगाढः योजनानां सहस्रकं, तथा च तत्रस्थमेरोरंशः, कस्य द्वीपस्येति प्रश्न जंबूद्वीपस्येति व्यवहारसम्भवात् , किञ्च – समभूतलात् प्रतीच्यां हीयमानायाः भुवः धर्मायां सहस्रयोजनोद्वेधवत्त्वात् तादृशी च सा द्वयोर्विजययोः यदुक्तं " हीयमाना प्रतीच्यां भूधर्मायां समभूतलात् । __सहस्रयोजनोड्डांते स्यात् क्रमाद्विजयद्वये ॥" तयोश्चाधोलौकिकाः ग्रामाः सन्ति, तेषु च कस्य द्वीपस्येमे ग्रामा इति पर्यनुयोगे जंबूद्वीपस्येत्येवमेव व्यवहार इति तावानस्योद्वेध उच्यते । उच्छ्यस्य समयसम्मतत्वं चैवं, जंबूद्वीपभरतैरवतविदेहसम्भवानां तीर्थकृतां वक्ष्यमाणस्वरूपसुरगिरिपाण्डुकवने पाण्डुकम्बलादिशिलासिंहासनेऽभिषेकः विधीयते, ततस्तत्रापि जंबूद्वीपव्यवहारः सुष्टु सम्भाव्यते, किञ्च पाण्डुकवनस्थचूलिकारूपमेशे जंबूद्वीपसुरगिरिचूलेति व्यवहारस्य सम्मतत्वात् उच्छ्यस्य तावत्वं, तात्त्विकैरवितथमेव प्रज्ञप्तमभिहितं च जंबूद्वीपप्रज्ञप्त्यां - " एग जोयणसहस्सं उव्वेहेणं, णवणउत्ति जोयण सहस्साई । साइरेगाइं उठें, उच्चत्तेगं साइरेग जोयणसयसहस्सं सव्वग्गेणं पन्नत्तेत्ति ।" जंबूद्वीपस्य पदार्थाः – ' वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं ' वाचकः शब्द Page #35 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी इति यावत् , तेन ज्ञापयितुं योग्या विषया अर्था ज्ञेयाः तान् जम्बूद्वीपपदार्थान् — सर्वत्र लबरामवन्द्रे' ८-२-७९ इति बलोपे · अनादौ शेषादेशयोर्द्वित्वं ८-२-८९ इति दद्वित्वे · हस्वः संयोगे' ८-१-८४ इति हस्वे च जंबुद्दीवपदं - ' कगचजटडतदपयवां प्रायो लुक् ' ८-१-१७७, अवर्णो यश्रुतिरिति ८-१-१८० यत्त्वे, 'हस्वः संयोगे' ८-१-८४ इति हस्वे च पयेति पदं ततः ' सर्वत्र लवरामवन्द्रे' ८-२-७९ इति रलुकि ' अनादौ शेषादेशयोर्द्वित्वं ८-२-८९ इत्यनेन थो द्वित्वे च पयत्थेति — जस्शसो लुगिति ' ८-३-४ इति लुकि 'टाण शस्येदिति ८-३-१४ अस्य एत्वे पयत्थे इति द्वितीया बहुवचनं । अत्र शाश्वतानित्यध्याहार्य । ननु शाश्वतानिति कथमध्याहार्यमिति चेत् , अशाश्वतानां पदार्थानां बहुत्वाद् व्याख्यातुमशक्यत्वेन ग्रन्थकृताऽपरिगणितत्वात् , वस्तुतस्तु भावानामनभिलाप्याभिलाप्यभेदेन द्विधात्वं, तत्राऽप्यभिलाप्येभ्योऽनभिलाप्यानामानन्त्य, ते तु अनभिलाप्याः वागतिशयवद्भिस्तीर्थकृद्भिरपि वक्तुमशक्याः । अथाभिलाप्या अपि अनन्तास्तानपि सर्वान् वक्तुं न क्षमा अर्हदादयः, आयुषः परिमितत्वाद् वाचः क्रमवर्त्तित्वाच्च । याँश्च भावांस्तीर्थकरा भणन्ति, ताननन्तभागोनान् गणेशा अबधारयन्ति, अवघृतांश्च अनन्तभागहीनान् सूत्रे निबध्नन्ति, यदुक्तं-- " पन्नवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पन्नवणिज्जाणं पुण अणंतभागो उ सुयनिबद्धो ॥" अतः शाश्वता अपि सर्वे वक्तमशक्याः, किं पुनरशाश्वताः, किञ्चाशाश्वतानां तत्कालिकानां व्याख्यानेऽल्पसत्त्वानामुत्तरकालिकानां शिष्याणां सम्मोहः स्यात् , त्रिकालिकानां व्याख्याने केवलि-श्रुतकेवलिव्यतिरिक्तानां शक्त्यभावः । न चायं केवली नापि श्रुतकेवली, जंबूस्वामिन आरात्केवलज्ञानस्येह व्यवच्छेदाद् यदुक्तं - " मण१ परमोहीर पुलाए३ आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संजमतिय ८ केवल ९ सिझणाय १० जंबुम्मि वुच्छिन्ना ॥" ( कल्पसूत्रा – स्थविरावली - टीका ) श्रुतकेवलित्वं तु चतुर्दशपूर्वविदामेव तत्त्वं' तु आस्थूलभद्रस्वामि, किञ्च श्रुतकेवलिसंख्यायाः परिमितत्वेन गणितत्वात्तथाचाहुः कुमारपालक्ष्मापालप्रबोधप्रवीणा हेमचंद्रसूरिपादाः । " केवलिचरमो जंबूस्वाम्यथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः संभूतिविजयस्तथा ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ।” १. चतुर्दशपूर्ववित्त्वं इत्यर्थः । Page #36 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीप सङ्ग्रहणी अथ कथं तर्हि शाश्वतानपि व्याख्यास्यन्ति इत्यत आह-सुत्ता इति अथवा स्वात्मलघुतां दर्शयन् स्वकपोलकल्पितत्वं निराचिकीर्षयाऽऽह सुत्तेति सूत्रयति अल्पाक्षरैर्खेहून् अर्थान् इति सूत्रं तस्मात् अथवा सुष्ठु पूर्वापरविरोधाबाधितं उक्तं वचनं परमपुरुषप्रणीतप्रवचनं तस्माद् अथवा सूतं उत्पन्नं अर्थरूपेण तीर्थकृद्भ्यः शब्दरूपेण च गणभृद्भ्य इति - "" " अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं । इति भद्रबाहुस्वामिवचनप्रामाण्यात् तस्मात् ' सर्वत्र लवरामवन्द्रे ' ८-२-७९ इति रलुकि, 'अनादौ शेषादेशयोर्द्वित्वमिति ' ८-२-८९ तद्वित्वे सूतपक्षे ' सेवादौ वा ' ८- २ - ९९ इत्यनेन वा च डसेस्तोदो दुहिहिन्तो लुकः ८-३-८ इति डसेलुकि, जसास्ङसित्तोदोद्वामि दीर्घः, ८-३-१२ इति दीर्घे च सुत्ता इति पञ्चम्येकवचनं, सूत्रं " , 6 च स्वयं बुद्धगणधरादिभाषितमेव न त्वन्यत् । यत उक्तं ( सुतं गणहररइयं तव पत्तेयबुद्धरइयं च । सुकेवलिणारइयं अभिन्नदसपुव्विणा रइयं ॥ तस्मात् उद्धृत्येति शेषः । अनेन शास्त्रस्य सूत्रमूलकतया तात्त्विकरूपं सूत्रपारतन्त्र्यं च प्रख्यापितं भवति । अत एव च तीर्थकृदाज्ञाराधकत्वेनाज्ञाव्याकोपस्य महापायनिबन्धनत्वं निराकृतं यदवादि ' वचनाराधनया खलु धर्मस्तद्बाधया स्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥१॥ ' अस्मिन् हृदयस्थे सति हृदयस्थस्तदूवतो मुनीन्द्र इति हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः । भगवदाज्ञाविराधकतया स्वच्छन्द यतिपरिणतिः संसारमोचकादिपरिणतिरित्यपायाधिकत्वादशुभत्वमेवेति निणीतम् । यदुक्तं - • गलमच्छभवविमो अंगविसिन्न भोईण जारिस | एसो मोहासुहो वि असुहो तप्फलओ एवमेसो वित्ति ॥१॥ ' ११ ननु ' प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते । ' इति न्यायात् किमस्य सूरेः प्रवृत्ति' प्रयोजनमित्यारे कामपाकर्त्तमाह, सपरहेउति स्वपरहेतोः, स्व आत्मा ग्रन्थकर्तुः परः तदतिरि'क्त निखिल भव्य सत्त्वः तयोहेर्तुः कारणं तस्मात् अत्रापि ' सर्वत्र लवरामवन्द्रे ८-२-७९, 6 कगचजटडतदपयवां प्रायो लुक् ८-१-१७७ इत्यादिना रूपसिद्धिः कर्तव्या, एवमग्रेऽपि भाव्यम् । अनेन श्लोकेन ' प्रवृत्तिप्रयोजकीभूतज्ञानविषयत्वलक्षणमनुबन्धचतुष्टयं सूचितं भवति । " " Page #37 -------------------------------------------------------------------------- ________________ १२ सटीकजंबूद्वीपसङग्रहणी तत्र गाथापूर्वाधेर्न स्वाभीष्टदेवतानुतिरूपं मङ्गलमावेदितं, पश्चाधेन तु प्रेक्षावत्प्रवृत्यर्थं प्रयोजनादि त्रयमिति । यत उक्तं - उक्तार्थं ज्ञातसम्बन्ध, श्रोतुं श्रोता प्रवर्तते ।' इत्यादि । तत्र, जंबुद्दीवपयत्थे इत्यभिधेयपदं, सपरहेउ इत्यनेन प्रयोजनं सूचितं । सम्बन्धो द्विविधः गुरुपर्वक्रमलक्षणः उपायोपेयभावलक्षणश्च । आद्यः श्रद्धानुसारिणः प्रति, यतः ते तु तीर्थकृद्गणभृदादिश्रद्धयैव प्रवर्तन्ते । द्वितीयस्तर्कानुसारिणः प्रति । तत्र गुरुपर्वक्रमलक्षण: सूत्रादित्यनेन साक्षादावेदितः, तथाहि सूत्रस्यार्थरूपेणार्हभाषितत्वाच्छब्दरूपेण गणभृत्प्रणीतत्वाच्च तदुद्धतं चेदं प्रकरणं इति, उपायोपेयलक्षणसम्बन्धस्त्वनुक्तोऽपि अभिधेयप्रयोजनपदादनुमेयः । तथा चोक्तं, ' शास्त्रं प्रयोजनं चेति सम्बन्धस्याश्रयावुभा'वित्यादि । अधिकारी त्वनधिकृतोऽपि जंबूद्वीपपदार्थजिज्ञासुरधिकाराद् गम्यते । इति प्रथमगाथार्थः । अथेह शास्त्रे यावन्तोऽधिकारा वाच्यास्तावत एकगाथया दिदर्शयिषया आह । अथवा येषां जंबूद्वीपपदार्थानां विवक्षा तान् द्वारगाथया दर्शयति । खंडा जोयण वासा पव्वय कूडा य तित्थ सेढीओ । विजय इह सलिलाओ पिंडेसि होइ संघयणी ॥२॥ खंडात्ति अत्र जंबूद्वीपे खण्डा भागाः सषट्कलषविंशत्यधिकपञ्चशतयोजनपरिमितकल्पितदेशा इह कियन्त इति वाच्या यद् वक्ष्यति ‘णउयसयं खंडाणमित्यादि इति प्रथम द्वारम् ॥१॥ जोयणा इति पदैकदेशे पदसमुदायोपचारात् भामेत्युक्ते सत्यभामावत् समचतुरस्र. योजनप्रमिता कियन्तः खण्डा गणितपदापरनामका इति वक्तव्यम् यदभिधास्यति 'जोयणपरिमाणाई' इत्यादि तद्वितीयं द्वारम् ॥२॥ वासा इति वर्षाः क्षेत्राणि भरतादीनि कियन्ति यत्कथ. यिष्यति ' भरहाइ सत्तवासा' इति तृतीयम् ॥३॥ पव्वयत्ति पर्वता नगा वैताढयादयः कियन्तो यत्प्रतिपादयिष्यति · वियड्ढचउचउरतिसवट्टियरे ' इत्यादि इति चतुर्थम् ॥४॥ कूडा इति सिद्धायतनादीनि कूटानि शिखराणि तानि वैताढयादिषु नगेषु प्रत्येक भूमिकूटानि च ऋषभादीनि कियन्ति यद्वक्ष्यति · सोलसवक्खारेसु ' इत्यादि · चउतीसं विजएसु ' इत्यादि पञ्चमम् ॥५॥ यत्ति चः समुच्चयेऽनुक्तसमुच्चायकश्च । तित्थत्ति मागधादीनि अत्र तीर्थानि कियन्ति यत्कथयिष्यति ' मागहवरदामपभास'मित्यादि इति षष्ठम् ॥६॥ सेढीओत्ति श्रेणयस्ताश्च विद्याधराणां आभियोगिकसुराणां च प्रत्येकं पूर्वोक्तवैताढयादिषु अचलेषु कियत्यो यदभिधास्यति । विज्जाहर आभिओगीय इत्यादि इति सप्तमम् ॥७॥ विजयत्ति चक्रवर्तिजेयानि इह कियन्ति विजयानि यद् वक्ष्यति Page #38 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीप सङ्ग्रहणी 'चक्कीजेयब्वाई' इत्यादि इत्यष्टमम् ॥ ८॥ द्दहति पद्माद्या हूदाः कियन्तो यदभिधास्यति 'महदह छप्परमाई ' इत्यादि इति नवमम् ||९|| सलिलाओत्ति गङ्गासिन्यवाद्याः सरितः कियत्यो यत्प्रतिपादयिष्यति 'गंगासिंघू रत्ता रत्तवई चऊनईओ पत्तेयं ' इत्यादि इति दशमम् ॥१०॥ चकारस्यानुक्तसमुच्चायकत्वात् सरितां विशालत्वं, नगानां वर्णोच्चत्वावगाढत्वाद्यपि बोध्यम्, यद् वक्ष्यति 'छजोयणसकोसे गंगासिंधूणवित्थरो मूले ' इत्यादि 'जोयणसयमुच्चिट्ठाकणयमयासिहरिचुल्लहिमवंता' इत्यादि च । सिं एषां पूर्वोक्तानां खण्डयोजनादीनां पदार्थानां पिंडे पिण्डे समुदिते सति होइ भवति संघयणी सङ्ग्रहणी जंबूद्वीपपदार्थसङ्ग्रहकर्तृशास्त्रं, अतोऽस्य प्रकरणस्य गुणनिष्पन्नं सङ्ग्रहणीत्यभिधानं ध्वनितं ग्रन्थकृद्भिः इति द्वितीयगाथार्थः । अथ तावत् विधानतः स्वरूपतो लक्षणतो वा विस्तरतोऽभिधास्यमानोऽपि पदार्थसमुदायः विनेयानुग्रहार्थं नाममात्रेण संक्षेपतः सग्रहीक्रियते । तथाहि . - आयामतो व्यासतश्चायं जंबूद्वीपो लक्षयोजनप्रमाणमितः । उद्वेघोत्सेधतश्च साधिकलक्षयोजन - प्रमाणः । अयं च द्विगुणमानानेकलवणघातक्यादिपारावारद्वीपवेष्टितपूर्णचन्द्राकृतिः शेषाणि वलयाकृतीनि । जंबूद्वीपादि द्वीपसमुद्राः पुष्कर वरद्वीप -कालोदधि धातकी खंड लवण समुद्र जंबूद्वीप 900000 यो. २००००० ४००००० यो. ८००००० यो. १६००००० यो. स्थापना चेयं प्रमाणयंत्रकं चेदम् जंबूद्वीप : १,००,००० यो. लवणसमुद्र : २,००,००० यो. धातकीखण्ड : ४,००,००० यो. कालोदधिसमुद्र : ८,००,००० यो. चित्राङ्कः १ अत्र जंबूद्वीपे सप्तक्षेत्राणि विराजन्ते । भरतहैमवत हरिवर्षाख्यानि त्रीणि दक्षिणस्यां, ऐरवत Page #39 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी हैरण्यवतरम्यकाख्यानि त्रीणि उत्तरस्यां, मध्ये च महाविदेहमिति । स्थापना चेयम् - 'चित्राङ्कः २ जंबूद्धीप: अन्तीप 60000000 वैताढय VAVAVAM 6000000 एरवत शिरि पर्वत / 6000000 अन्तर्वीप अन्तीप 1000000 हैरण्य वत् क्षेत्र -रूप्यकुला, रुपि पर्वत -सुवर्णकुला नारीकांता -नरकांता उत्तरकुरू (d नीलवंत पर्वत || || | सीतोदा-पश्चिम महा विदेह मानवालालामामा देवकुमाननानालामानामाला -पूर्व महाविदेह VVV निषध पर्वत /Wससलालसा हरिकांता -हरिवर्ष क्षेत्र... -हरिसलिला महा हिमवान हिमवंत क्षेत्र --रोहितांशा 'रोहिताअन्तर्वीप OODWWहिमवान्/WWWWWW सिंधु अन्तीप गंगाभरत A Mवैताढय /सहल - 00 VL Ooooooo 000000 Oooooo9 अन्तीप प्रभास बरदाम, मागध अन्तीप तेषु दक्षिणस्थं भरतं उदरस्थं चैरावतं तुल्यरूपे । एवं हैमवतहैरण्यवते तुल्यरूपे निरूपिते । हरिवर्षरम्यकेऽपि समस्वरूपे । महाविदेहं चतुर्धा, पूर्वापरविदेहदेवकुरूत्तरकुरुभेदात् । तत्र पूर्वापरविदेहाः समस्वरूपाः । एवं देवकुरूत्तरकुरवोऽपि तुल्यरूपाः । अत्रे त्रयः कर्मभूमयः षट् चाकर्मभूमयः । कर्मभूमि म यत्र कृष्यसिमष्यादिकर्म विद्यते, यत्रस्था मनुष्या मोक्षभाजो नरकादिनानाविधगतिभाजश्च भवन्ति । तद्विपरीता चाकर्ममही, तत्रस्था ( मनुष्या) देवगतिगामिनः । तत्र भरतैरावतविदेहाः कर्मभूमयः । शेषास्तु हैमवतहरिवर्षहैरण्यवतरम्यकदेवकुरूत्तर dain Education International Page #40 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी कुर्वाख्याः षडकर्मभूमयः । तथाऽत्र जंबूद्वीपे षड्वर्षधरपर्वताः, महाविदेहतो दक्षिणदिशि हिमवन्महाहिमवन्निषधाख्यास्त्रयः, उदग्दिशि च शिखरिरुक्मिनीलवदभिधास्त्रयः इति । तत्र हिमवच्छिखरौ च तुल्यरुपावमिहितौ महाहिमवद्रुक्मी च मिथः समो, निषधनीलवन्तौ समस्वरूपाविति । लोकमध्यनाभिः मेरुनिरुपम एकश्च । भरतैरवतद्वात्रिंशद्विजयेषु च प्रत्येकमेकैको वैताढयस्तथा चैते चतुस्त्रिंशत् । सर्वेऽप्येते रूप्यरूपाः । एवमिह चत्वारो वृतवैताढयाः मिथस्तुल्यरूपाः, हैमवतहरिवर्षहरण्यवतरम्यकस्थाः शब्दापातिगन्धापातिविकटापातिमाल्यवदाख्याः । तत्र हैमवते शब्दापाती, हरिवर्षे गन्धापाती, हैरण्यवते विकटापाती, रम्यके च माल्यवानिति । एवमत्र देवोत्तरकुरुस्थेषु दशसु हृदेषु प्राच्या प्रतीच्यां च प्रत्येकं दशदशकाञ्चनाचलाः । सर्वेऽप्येते समस्वरूपाः, एवञ्चैते द्वेशते काञ्चनगिरयः । एवं उत्तरकुरुसीमाविधायिनौ गन्धमादनमाल्यवदाख्यौ पीतरत्नतपनीयजौ द्वौ गजदन्तौ । एवं देवकुरुसीमाकारिणावपि सौमनसविद्युत्प्रभाभिधौ रूप्यवैडूर्यमयौ गजदन्तौ । विजयान्तरिताः चित्रकूट १ ब्रह्मकूट २ नलिनीकूटै ३ कशैलकूट ४ त्रिकूट ५ वैश्रमणकूटा ६ जन ७ मातञ्जना ८ ड्कापाति ९ पक्ष्म (पद्मा) पात्या १० शीविष ११ सुखावह १२ चन्द्र १३ सूर १४ नाग १५ देवा १६ भिधाः षोडशवक्षस्कारधराधराः । ननु विजयान्तरास्तु अष्टाविंशतिर्भवन्ति, तत्कथं पोडशेति चेत्सत्यं, शेषेषु द्वादशस्वन्तरेषु अन्तर्नदीनां भावात् । तथाहि पूर्वविदेहेषु अपाक्काष्ठायां प्रथममेको विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तनदी ततो विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तनदी ततो विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तर्नदी ततो विजयस्ततो वक्षस्कारस्ततो विजयः इत्ये. वमष्टौ विजयास्तिस्रोऽन्तनद्यः चत्वारश्च वक्षस्काराः । एवं पूर्वावदेहेषूदगाशायामपि तावन्तो विजयास्तावन्त्योऽन्तनद्यस्तावन्तश्च वक्षस्कारनगाः । तथैव सर्वं अपरविदेहेष्वप्यवसेयम् । तथा च द्वात्रिंशद्विजयाः द्वादशान्तनद्यः षोडश च वक्षस्कारा इति सिद्धं । एवं देवकुरुषु शीतोदापूर्वा परकूलयोश्चित्रविचित्राभिधौ धरणीधरौ समस्वरूपौ। एवमुत्तरकुरुषु शीतापूर्वपश्चिमकूलयोर्यमकसम. काभिख्यावचलावपि तुल्यरूपौ । एवमेते षड्वर्षधरा ६ एको मेरुः १ चतुस्त्रिंशदायतवैतायाः ३४ च स्वारो वृत्तवैताढया ४ द्वेशते काञ्चनाचलाः २०० चत्वारो गजदन्ताः ४ षोडश वक्षस्कारा १६ द्वौ चित्रविचित्रौ २ द्वौ यमकसमको २ चेति । " एकोनसप्तत्यधिके द्वेशते च धराधराः । इह द्वीपे त्वभिहिता, भव्येभ्यो विश्ववेदिभिः ॥१॥" अथेह आयतेषु चतुस्त्रिंशति वैताढयेषु प्रत्येकं नवनवकूटान्याख्यातानि । सर्वसाढ्यया . षडुत्तराणि त्रीणि शतानि कूटानां वैताढथेषु । एतेषु मध्यं कूटत्रयं सुवर्णमयं, शेषाणि तु रत्न Page #41 -------------------------------------------------------------------------- ________________ १६ सटीकजंबूद्वीपसङ्ग्रहणी निर्मितानि । सर्वाण्येतानि सपादषड्योजनोच्चानि, चैत्यप्रासादविभूषितानि वक्ष्यमाणस्वरूपभरत समरूपाणि । सौमनसगन्धमादनगजदन्तयोः सप्त सप्त कूटानि, विद्युत्प्रभमाल्यवतोर्नव नव, मेरोर्नन्दनवने नव, हिमवच्छिखरिणोर्यर्षधरयोरेकादश एकादश, महाहिमवद्रुक्मिणोरष्टावष्ट, निषधनीलवतोर्नव नव, षोडशसु वक्षस्कारेषु प्रत्येकं चत्वारि चत्वारि इत्येतानि चतुःषष्टिः । एतेषु षट्पञ्चाशद्वर्षधरनगकूटानि द्वात्रिंशद् गजदन्तगिरिकूटानि नव मेरुनन्दनवनकूटानि चतुःषष्टिश्च वक्षस्कारकूटानि सर्वाग्रेणैतान्येकषप्टयधिकशतं कूटानि माल्यवद्विद्युत्प्रभमेरुनन्दनस्थहरिस्सहहरिबलकूटवर्जितानि अष्टपञ्चाशं शतं कूटानि । योजनानां पञ्चशती प्रत्येकमुच्चानि रत्ननिर्मितानि वक्ष्यमाणहिमवत्कूटसन्निभानि मिथः समस्वरूपाणि । माल्यवरिस्सहकूटं विद्युत्प्रभहरिकूट मेरुनन्दनबलकूटं च त्रीण्यपि प्रत्येकं सहस्रयोजनोच्छ्रयाणि स्वर्णमयानि य । एवमेतानि सर्यसङ्ख्यया षडधिका त्रिंशती चतुस्त्रिंशदायतवैताढयकूटानां ३०६, द्वाविंशतिर्हिमवच्छिखरिकूटानि २२, षोडश महाहिमवद्रुक्मिकूटानि १६, अष्टादश निषधनीलवत्कूटानि १८, चतुर्दश सौमन. सगन्धमादनगजदन्तकूटानि १४, अष्टादश विद्युत्प्रभमाल्यवद्गजकूटानि १८, नव मेरुनन्दन कूटानि ९ चतुःषष्टिश्च षोडशवक्षस्कार कूटानी ६४ त्येवं सख्येह गिरिकूटानां सप्तषष्टया समन्विता । चतु:शती भवत्येवं प्रज्ञप्तं जगदीश्वरैः ॥' एवं पूर्वापरविदेहद्वात्रिंशति विजयेषु भरतैरवतक्षेत्रयोश्च प्रत्येकमेकैकवृषभकूटसद्भावाच्चतुस्त्रिंशवृषभकूटानि परस्परं समस्वरूपाणि, अष्टौ च मेरोभूमिष्ठभद्रशालवने, अष्टावुत्तरकुरुस्थजम्बूवृक्षे, एवं देवकुरुस्थशाल्मलीवृक्षेऽप्यष्टौ इति । एतानि च सर्वाणि भूमिकूटानि मिथः समरूपाणि । सर्वसङ्ख्याष्टपञ्चाशत्प्रज्ञप्ता जिनेश्वरैः। वस्तुतस्त्वेतेषां पर्यतत्वेनाभाषितुमौचित्येऽपि पूर्वाचार्यानुरोधतः कूटत्वव्यवहारोऽप्यदुष्टः । एवश्च - " गिरिकूटकूटाकुटानां सङ्गतो जायते त्वियं । सङ्ख्या पंचशती पञ्चविंशत्याभ्यधिका ५२५ सुखम् ॥" अत्र च जम्बूद्वीपे षोडश हृदा भवन्ति । तत्र षण्महाहदाः षड्वर्षधरोपरिवर्त्तिनः पद्म- . महापद्मतिगिञ्छिपुण्डरीकमहापुण्डरीकेसर्यभिस्याः । तेषु हिमवति पद्महदः १ महाहिमवति महापद्महदः २ निषधे तिगिञ्छिहूद: ३ शिखरिणि पुण्डरीकसंज्ञः ४ रुक्मिणि महापुण्डरीकात्यः ५ नीलवति केसरीहृदश्चेति ६ । एतेषु पद्मपुण्डरीको समस्वरूपौ, महापदामहापुण्डरीकावपि मिथ Page #42 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी स्तुल्यरूपौ, तिगिञ्छिकेसरिणौ तुल्यौ । एते च यथोत्तर द्विघ्ना बोव्यास्तथाहि पद्मपुण्डरीकाभ्या द्विघ्नौ महापद्ममहापुण्डरीको ततोऽपि द्विघ्नौ तिगिञ्छिकेसरिणाविति । एषां षण्णामपि हृदानां यथाक्रमं षड्देव्यो भवन्ति श्री-ही-धृतिलक्ष्मीबुद्धिकीर्त्यभिधास्तथाहि-पद्मे श्रीः, महापद्मे हीस्तिगिञ्छिौ धृतिः पुण्डरीके लक्ष्मीर्महापुण्डरीके बुद्धिः, केसरिणि कीर्तिश्चेति । पञ्च च देवकुरुवृत्तयो निषध १ देवकुरु २ सुरप्रभ ३ सुलस ४ विद्युत्प्रभाभिधानाः ५ क्रमशः । एवमुत्तरकुरुष्वपि पञ्च यथाक्रमं नीलेवदुत्तरकुरुचन्द्रैरवतमाल्यवदभिधाः । एते दशापि पद्महूदतुल्यरूपा भूमिहृदाभिधया प्रनीयन्ते । एवञ्च 'षट् पर्यतहूदा ज्ञेया दश भूमिहदास्तथा । ___षोडश सङ्ख्यया ह्येते प्रज्ञप्ता जगदीश्वरैः ॥' एवमिह भरतादिषु सप्तसु वर्षेषु सपरीवारा लवणवारिधिगामिन्यश्चतुर्दश महानद्यो भवन्ति । तद्यथा सप्तैता मेरोर्दक्षिणतः सप्त चोत्तरतः तथाहि गङ्गा सिन्धू रोहितांशा रोहिता हरिकान्ता हरिनंदी शीतोदा चैता महासरितः सप्तापाग्दिशि । एवं रक्ता रक्तवती रूप्यकूला स्वर्णकूला नरकान्ता नारीकान्ता शीता चेमाः सप्तोत्तरकाष्ठायाम् । एतासां निर्गमस्थानानि हिमवदादिषड्वर्षधरस्थपद्मादयः षड् हुदाः। तथाहि भरतस्थे गङ्गासिन्धू हैमवतस्था रोहितांशा चेति तिस्रो महानद्यः हिमवत्पर्वतस्थायिपद्माभिधहदान्निर्गताः । एवं हैमवतस्थायिनी रोहिता हरिवर्षगामिनी हरिकान्ता चेति द्वे महासरिते महाहिमवदचलस्थ महापद्महृदनिर्गते । एवं हरिवर्षस्थायिनी हरिनदी, अपरविदेहवर्तिनी शीतोदा चेति उभे महापगे निषधनगवतितिगिञ्छिदसमुत्पन्ने । ऐरवतस्थे रक्ता रक्तवती हैरण्यवतस्था च स्वर्णकूलाभिधा तिस्रोऽपि महानद्यः शिखरिशिखरवर्तिपुण्डरीकहसमुद्भूताः । एवं हैरण्यवतगामिनी रूप्यकूला रम्यकगामिनी नरकान्ता चेति नदीद्वयं रुक्मिनगाश्रितमहापुण्डरीकहूदोद्गतं । एवं रम्यकाश्रिता नारीकान्ता पूर्वविदेहवर्तिनी शीता चेति नदीयामलं नीलवदद्रिस्थकेशरिहदसमुत्पन्नं । एवञ्चैतासां धराधरानाश्रित्य गङ्गासिन्धू रोहितांशा चेति तिस्रो हिमवतः, रोहिता हरिकान्ता चेति युगलं महाहिमवतः, हरि (सलिला) शीतोदा चेति द्वन्द्वं निषधस्य, रक्ता रक्तवती स्वर्णकूला चेति त्रिकः शिखरिणः, रूप्यकूला नरकान्ता चेति मिथुनं रुक्मिणः, नारीकान्ता शीता चेति युगं नीलवतः, इति चतुर्दशानां व्यवस्था । क्षेत्राण्याश्रित्य तु सप्तस्वपि वर्षेषु प्रतिवर्ष द्वयं द्वयं । तत्र षण्णद्यो दक्षिणवर्षेषु, षट्चोदग्वर्षेषु द्वयं च पूर्वापरविदेहेषु तथा च भरते गङ्गा सिन्धुश्चति द्वयं, हैमवते रोहितांशा रोहिता चेति युगलं, हरिवर्षे हरिकान्ता हरि चेति मिथुनं, इत्येता दक्षिणक्षेत्रस्थाः षट् । एवं ऐरवते १ नदीनामित्यर्थः Page #43 -------------------------------------------------------------------------- ________________ • सटीक जंबूद्वीपसङ्ग्रहणी wwwwww I रक्ता रक्तवती चेति उभे सरिते । हैरण्यवते रूप्यकूला स्वर्णकूलाभिधं नदीयुगलं । रम्यके नरकान्ता नारीकान्ता चेति नदीमिथुनं इतीमा उदक्क्षेत्रस्थपण्महानद्यः । एवमपरविदेहेषु शीतोदा पूर्वविदेहेषु शीता चेति नदीद्वन्द्वं विदेहवत्तिं । एवमेताश्चतुर्दश । परिकरमाश्रित्य भरतवर्त्तिन्यौ गङ्गासिन्धू, ऐरवतस्थे रक्तारक्तवत्यौ चेति चतस्रो नद्यः, प्रत्येकं चतुर्दशसहस्रं परिवारपरिवृत्ताः । हेमवतगाभिन्यौ रोहितारोहितांशिके, हैरण्यत्रतनिवासिन्यौ रूप्यकूलास्वर्णकूले चेति चतसृणां सरितां प्रत्येकं अष्टाविंशतिः सहस्राणि परिवारः प्रतिपादितः । हरिवर्षवर्त्तिन्यौ हरिकान्ताहरिनद्यौ, रम्यकस्थे नरकान्तानारीकान्ते चेति चतस्रो महानद्यः प्रत्येकं षट्पञ्चाशत्सहस्रैः परिवारिताः । अपरविदेहवर्त्तिनी शीतोदा पूर्वविदेहनिवासिनी शीता चेति महानदीद्वयं प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षी परिच्छद परिच्छिन्नं । तथा च भरतेऽष्टाविंशतिसहस्राणि परिवारः २८००० । हेमवते षट्पञ्चाशत्सहस्राणि ५६००० | हरिवर्षे द्वादशसहस्याधिकं लक्षमेकम् १,१२,००० । इत्येवमपाच्यां दिशि षण्णवतिसहस्रया समेतं लक्षमेकम् १,९६,००० । एवमैरवते भरतवदष्टाविंशति सहस्राणि २८००० । हैरण्यवते हैमवतवत् षट्पञ्चाशत्सहस्राणि ५६०००, रम्यके हरिवर्षवद् द्वादशसहस्याधिकं लक्षमेकं ११२००० इत्येत्रमुदीच्यामपि अपाचीवत् षण्णवतिसहस्रया समन्वितं लक्षमेकं १,९६,००० । विदेहेषु च चतुःषष्टिसहस्राणि दश लक्षाश्च नदीनां १०६४००० । एवं च सर्वसङ्ख्यया चतुर्दशलक्षा षट्पञ्चाशत्सहस्राणि १४५६००० सरितामिह द्वीपेऽभिहिता ॥ तथा पूर्वविदेहापाग्विजयेष्वष्टसु प्रत्येकं गङ्गासिन्ध्यभिख्यसरिद्विकभावात् षोडश, एवमपरविदेहेषु अपाग्विजयाष्टकवर्त्तिन्योऽपि तथैव षोडश नद्योऽवसेयाः । एवं पूर्वविदेहोदग्विजयेष्वष्टसु प्रत्येकं रक्तारक्तवत्यभिधनदीयुगलसद्भावात् ता अपि षोडश एवमपरविदेहेषूदग्विजयेष्वष्टस्वपि तथैव षोडश नद्यो द्रष्टव्याः । एवं द्वात्रिंशति विजयेषु चतुःषष्टिर्नद्यः । एवमत्र द्वादश चान्तर्नद्यः तथाहि शीताख्य महानद्या उत्तरकूले उदक्पूर्वविदेहेषु नीलवतो वर्षधरस्यापाग्दिशि शीतानीलवदन्तरालवर्त्तिन्यः तिस्रोऽन्तर्नद्यः । तत्र सुकच्छमहाकच्छविजयद्वयान्तरालवर्त्तिनी तयोः सीमाकारिणी गाहावत कुंडसमुद्भूता गाहावती नामान्तर्नदी प्रथमा । एवं कच्छावत्यावर्त्तविजयभिथुनान्तरिता तन्मर्यादाविधायिनी हृदावतकुंड निर्गता हृदावती नाम्नी द्वितीया । एवं मङ्गलावर्त पुष्कलाख्यविजययुगलान्तर्गामिनी तयोः सीम्नि वेगवकुंड समुत्पन्ना वेगवती तृतीयेत्येतास्तिस्रः । एवं तत्रैवापाग्विदेहेषु शीतापाक्कूले निषधरय वर्षधरस्योदीच्यां निपध्शीतान्तरागामिम्योऽपि तावन्यस्तथाहिं सुवास महावत्साभिख्यविजयद्वन्द्वान्तरिता तयोर्मर्यादायां तप्तकुण्डसंभूता तप्ताख्या चतुर्थी । एवं वत्सावतीरम्यविजयद्विकान्तरालवर्त्तिनी तयोः सीमाविधायिनी मचकुंडनिर्गता मत्ताभिधा पश्चमी । एवं रम्यकरमणीयकाभिधानविजययुगलान्तर्वर्त्तिनी तयो: सीमनि उन्मत्तकुण्डसमुद्भूतोन्मत्ताख्या १८ Page #44 -------------------------------------------------------------------------- ________________ सटीकजबूद्वीपसडग्रहणी षष्ठीत्येता: षट् पूर्वावदेहेषु शीतादास्य इव । एवमपरविदेहेष्वपि शीतोदादास्य इव षडन्तनद्यः तथाहि अपागपरविदेहेषु शीतोदा दक्षिणतटे निषधोदीच्यां शीतोदा निषधान्तरालवर्तिन्यः तिस्रा. ऽन्तर्नयः । ताश्चैव सुपक्ष्ममहापक्ष्मविजययुगलमध्यगामिनी तयोर्मयोदाकारिणी क्षीरोदकुंडगनिता क्षीरोदा नाम्न्यन्तनदी प्रथमा । एवं पक्ष्मावतीशंखाख्यविजयद्वन्द्वान्तरालगामिनी तयोमर्यादायां शीतस्रोतःकुण्डसमुद्भूता शीतस्रोताख्या द्वितीया । एवं नलिनकुमुदाभिधानविजययामलमध्यगा तयोः सीम्नि अन्तर्वाहिकुंडप्रभवाऽन्तर्वाहिनी तृतीया इत्यमूस्तिस्रः । एवमुदगपरविंदेहेषु शीतोदोदक्कूले नीलवतोऽपाच्यां शीतोदानीलवदन्तरालगामिन्योऽपि तिस्रः । ताश्चैवं सुवप्रमहावप्राभिधविजययुगलमध्यवाहिनी तयोः सीमाविधायिनी ऊर्मिमालाकुण्डनिर्गतोर्मिमालिनी चतुर्थी । एवं वप्राकतीवलवभिधविजयमिथुनमध्यवर्तिनी तयोर्मर्यादायां गंभीरमालिकुण्डप्रादुर्भूता गम्भीरमालिनी पञ्चमी । एवं सुवल्गुगन्धिलाख्यविजय युगलमध्यगा तयोमर्यादायां फेनमालिकुण्डनिर्गता फेनमालिन्यभिख्यान्तर्नदी षष्ठीत्येवमपरविदेहेष्वपि पण्मिताः । इत्येवं द्वादशान्तनद्यः । एवमेताः षट्सप्ततिः तथा चतुर्दश सप्तवर्षस्थायिन्यो गंगाद्या महानयः इत्येता नवतिर्महानद्यः षट्पञ्चाशत्सहस्राढय चतुर्दशलक्षाभ्यधिको ज्ञेयास्तथाहुः श्रीरत्नशेखरसूरयः स्वक्षेत्रसमासे - “ अडसयरी महाणईओ बारस अंतरणईउ सेसाओ । परिअरणइओ चउदसलक्खा छप्पण्णसहस्साय ॥” (लघुक्षेत्रसमास, गाथा - ६४) तत्रभवन्तो मलयगिरयस्तु कच्छविजयगतसिन्धुर्नदीवर्णनाधिकारे क्षेत्रसमासवृत्तौ प्रवेशे च सर्वसङ्ख्यया आत्मना सह चतुर्दशभिर्नदीसहस्रैः समन्विता भवन्तीति वचनप्रबन्धेन महानदीनां न पृथग्ग गनेोते सूचयाञ्चकुः । तथापि द्वादशान्तरनद्योऽतिरिच्यन्त एवेत्यत्र तत्त्वं बहुश्रुतवेद्यमिाते ध्येयम् । केचित्त्वत्र विचारे - " गाहावइ महानई पवुडा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी अट्ठावीसाए सलिलासहस्सेहि समग्गादाहिणेणं सीयं महानई समप्पेइ ” इत्यादि जंबूद्वीपप्रज्ञप्तिवचनात् तथा " नद्यो विजयच्छेदिन्यो रोहितावत् कुण्डाः स्वनामदेवीवासा, अष्टाविंशतिनदीसहस्रानुगाः, प्रत्येकं सर्वसर्वसमा: पंचविंशशतविस्तृता, अर्धतृतीययोजनावगाहा गाहावती पड्कावती" १. परिवारनद्यः . Page #45 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी इत्याधुमास्वातिवाचकवचनाच्च द्वादशानामन्तर्नदीनामपि प्रत्येक अष्टावशितिसहस्ररूपं परिवारं मन्यमानाः षत्रिंशत्सहस्राधिकनदीलक्षत्रयेणान्तर्नदीपरिवारेण सह द्विनवतिसहस्राधिकानि सप्तदशनदीलक्षाणि मन्यन्ते । उक्तञ्च - " सुत्ते चउदसलक्खा छप्पन्नसहस्स जंबुद्दीवंमि । हुति उ सत्तरसलक्खा बाणवइसहस्स मेलविया ॥" ___ अन्ये तु यद्यन्तनदीष्वनेकानि परीवारनदीसहस्राणि प्रवेशेयुस्तदा कथं तासां क्रमेण परतः परतो गच्छन्तीनां विस्तारविशेषो गङ्गासिन्वादिनदीनामिव न संपद्येत ? यस्तु परिवारः सिद्धान्तेऽभिदधे, स तु यथाष्टाशीतिम्रहाश्चन्द्रस्येव परिवारतया प्रसिद्धा अपि सूर्यस्यापि स एव परिवारः प्रतीयते न पुन: पृथक् ॥ उक्तश्च समवायाङ्गवृत्ती -- " अष्टार्शतिर्महाग्रहा एते यद्यपि शीतकरस्यैव परिवारोऽन्यत्र श्रयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयावसेया । ” इति तथा गङ्गादिसम्बन्धीन्येवाष्टाविंशतिनदीसहस्राणि अन्तर्नदीनामपि परिवार इति । एवं चान्तर्नदीनां पृथकपरिवारमनपरातो यथास्थितामेव नदीसंख्यां मन्यन्ते इति । दिक्पटोऽप्येवमाह - " जंबुद्वीवि नवराहिव संखा सव्वनइ चउदहयलक्खा । छप्पनं च सहस्सा नव नइओ कहति जिणा ॥१॥ इति सिद्धं जंबुद्वीपनदीनदीपरिवारप्रमाणम् । गङ्गासिन्धुरक्तवतीरक्ताख्यानां चतसृणां महानदीनां वक्ष्यमाणं जिहिकामानविरतारोद्वेद्धतादिकं सर्वं परस्परं तुल्यं, ततः रूप्यकूलास्वर्णकूलारोहितारोहितांशिकाख्यानां चतसृणां महानदीनां द्विगुणं जिबिकामानाद्यवसेयं अन्योऽन्यं च सर्वमेव समस्वरूपम् । ततोऽपि नारीकान्तानरकान्ताहरिकान्ताहरिसलिलाह्वयानां तत्सर्वं द्विगुणमभिधातव्यम् । अत्रापि परस्परं तुल्यम् ॥ ततोऽपि शीताशीतोदयोर्द्वयोः प्रागुक्तं सर्वं द्विगुणं वाच्यं मिथश्च तुल्यरूपम् ।। तत्र सुरगिरेर्दक्षिणस्यां दक्षिणाभिमुखीनां गङ्गासिन्धुरोहिताहरिसलिलाख्यानां चतसृणां सरितामशीतिभक्ते स्वस्वहदविस्तारे यावद्यावन्मानमाप्यते तावत्तावन्मूलविस्तारो बोद्धव्यः तथाहि गङ्गासिन्ध्वोर्निगमस्थानं हिमवत्पर्वतस्थः पद्मनामा हृदः, स च योजनानां पञ्चशती विस्तृतः, अशीतिभक्तेषु च तेषु योजनेषु सपादषड्योजनान्याप्यन्ते ॥ Page #46 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहण स्थापना चेयं -- ८०) ५०० (६-१ ४८० पडू योजनानि एक क्रोशः । अत्र विंशतेर्भागो नाप्यतेऽतः चतुर्भिः क्रोशै जिनमिति चतु:सङ्ख्यया गुणनेन क्रोशाः कार्याः । इति तावत्येत्र तयोः प्रत्येके मूलविस्तृतिबोध्या । एवं रोहितानिर्गमास्पदं महाहिमवत्स्थायी महापमानामा हृदः, स च सहस्र योजनान विस्तृतः, अशीतिभक्तेषु च तेषु साई द्वादशयोजनानि लभ्यन्ते । स्थापना चेयं ----- ८०) १००० (१२-२ द्वादश योजनानि १२ द्वौ क्रोशौ २ अत्रापि प्रागुक्तहेतुतः रीत्या च ०२०० १६० कोशा: करणीयाः ॥ ०४० Xy इति तावानेव मुखविष्कंभोऽवसेयः । एवं हरिसलिलोद्भवस्थाने निषधाचलस्थ: तिगिञ्छिहदः । तस्य द्वे सहस्रे योजनानां विस्तारः तेषु चाशीतिभक्तेषु पञ्चविंशतिर्योजनान्यवाप्यन्ते । स्थापना चेयं - ८०) २००० (२५ पञ्चविंशतिर्योजनानि-२५ ॥ १६० ४०० मेरोदक्षिणस्यामुत्तराभिमुखीनां रोहितांशाहरिकान्ताशीतोदानी तिसृणां नदीनां चत्वारिंशद्विभक्ते स्वहृदविस्तारे यद्यत्मानमाप्यते तत्तन्मूलविस्तारतया बोध्यम् ॥ तथाहि रोहितांशानिर्गमस्थानं हिमवद्वधिरस्थायी पदानामा हृदः । स च विस्तारे योजनानां पञ्चशतानि, तेषु चत्वारिंशता विभक्तेषु सार्द्धद्वादशयोजनानि लभ्यन्ते इति तावान् रोहितांशा मूलविस्तारः । Page #47 -------------------------------------------------------------------------- ________________ २२ स्थापना चेयम् ४०) ५०० (१२-२ ४० १०० ८० ०२० Xx ८० ८० ०० ४०) १००० (२५ ८० एवं हरिकान्तोत्पत्त्यास्पदं महाहिमवति महापद्महूदः, स च विष्कंभे सहस्रं योजना चत्वारिंशता च तेषु विभक्तेषु पञ्चविंशतिर्योजनान्यवाप्यन्तेऽतस्तावान् हरिकान्तामूलव्यासः । स्थापना चेयम् । २०० २०० 000 ४०) २००० (५० २००० सटीक जंबूद्वीपसङ्ग्रहणी ०००० द्वादश योजनानि द्वौ च कोशौ, भागाभावेन पूर्वन्यायेन क्रोशा विधेयाः । अथ च शीतोदोद्भवस्थानं निषधस्थस्तिगिञ्छिहृदः, स च द्वे सहस्रे योजनानि विस्तृतः, चत्वारिंशता विभक्तेषु च तेषु योजनेषु पञ्चाशद्योजनानि लभ्यन्ते इति तावन्ति योजनानि शीतोदामुखविस्तृतिः । स्थापना चेयं पञ्चविंशतियजनानि । पञ्चाशयोजनानि । तथा चेदमापन्नं - " स्वकीय हृद विस्तारेऽशीतिभक्ते यदाप्यते । दक्षिणाभिमुखीनां सा नदीनां मुखविस्तृतिः ॥१॥ उत्तराभिमुखीनां तु स्वकीयहूदविस्तृतौ । चत्वारिंशदविभक्तायां यल्लब्धं तन्मिता मता ॥२॥ व्यवस्थेयं दक्षिणस्यां सरितां मंदराचलात | अथ मेरोरुदीच्यां उत्तराभिमुखीनां रक्तवतीरक्तारूप्यकूलानारीकान्ताख्यानां चतसृणां सरितां अशीतिभक्ते स्वस्वहृद विस्तारे यावद्यावन्मानमाप्यते तावांस्तावान्मुखविस्तारो बोध्यः । Page #48 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी तथाहि रक्तत्रतीरक्तयोरुत्पत्तिस्थानं शिखरिगिरिस्थः पुण्डरीकहूदः, स च विस्तारे पञ्चशती योजनानां, अशीतिभक्तेषु च तेषु सपादषडूयोजनानि लभ्यन्त इति तात्रांस्तयोर्मुखविस्तारः । स्थापना प्राग्वत् । एवं रूप्यकूलानिष्पत्तिभूमी रुक्मिस्थो महापुण्डरीकहृदः, स च विस्तृतौ सहस्रं योजनानि तेषु चाशीतिभक्तेषु सार्द्धद्वादशयोजनानि प्राप्यन्तेऽतस्तावान् मूलविस्तारः रूप्यकूलायाः । स्थापना रोहितावत् । अथ च नारीकान्तानिर्गमः नीलवन्निष्ठः केसरिद्रहः । अस्य विस्तारस्तिगिञ्छिवद् द्वे सहस्रे योजनानि, अशीतिभक्तेषु तेषु लब्धानि पञ्चविंशतियेोजनानि नारीकान्तामुखव्यासः । स्थापना हरिसलिलावत् । अथ च मेरोरुदीच्यां दक्षिणाभिमुखीनां स्वर्णकूला - नरकान्ता - शीताख्यानां तिसृणां सरितां चत्वारिंशदविभक्ते स्वस्वहूदवस्तारे यद्यदाप्यते तत्तन्मूला वस्तृतिः । तत्र शिखरिस्थः पुण्डरीकहूद: स्वर्ण कूलानिर्गमस्थानं, स च योजनानां पञ्चशती विस्तृतिः, चत्वारिंशद्भक्तेषु तेषु योजनेषु लब्धानि सार्द्धद्वादशयोजनानि इति तावान्स्वर्णकूलामुखविस्तारः । स्थापना रोहितांशात् । अथ च रुक्मिस्थो महापुडरीकहूदः नरकान्तोद्भवास्पदं, तस्य च सहस्रे योजनेषु चत्वारिंशद्भक्तेषु लब्धानि पञ्चविंशतियांजनानि । अतस्तावान्नरकान्तामूलविस्तार: । अत्रापि स्थापना पूर्ववत् । एवं शीतानिर्गमस्थानं नीलवन्निष्ठः केसरिहूदः, स च द्वे सहस्रे योजनानि विस्तृतः ; चत्वारिंशद्भक्तेषु तेषु पञ्चाशयोजनानि लभ्यन्त इति तावांस्तस्यां मुखविस्तारः । स्थापना शीतोदावत् । अत इदमत्राप्यापन्नं " स्वकीयहूद विस्तारेऽशीतिभक्ते यदाप्यते । उत्तराभिमुखीनां सा नदीनां मूलविस्तृतिः ॥१॥ " दक्षिणाभिमुखीनां तु स्वकीयहृदविस्तृतौ । चत्वारिंशद्विभक्तायां यल्लब्धं तन्मिता मता ॥२॥ व्यवस्थेयमुत्तरस्यां सरितां मन्दराचलात् । इदमैदंपर्यं यत्पूर्वस्माद्विपर्ययतेति ॥३॥ 39 २३ wwwwwws सर्वासामपि मूलविस्तारे दशध्ने प्रान्तविस्तारो भवति । यथा गङ्गासिन्वोद्वषष्टि योजनानि द्वौ च कोशौ । एवं रक्तारक्तवत्योरपि ज्ञेयम् । एवं रोहितांशा - रोहिता - स्वर्णकूला - रूप्यकूलाहरिकान्ता - हरिसलिला - नारीकान्ता - नरकान्ता - शीतोदा - शीतानामपि स्वस्वमूलविस्तारं विचिन्त्य प्रतिस्वं प्रान्तविस्तृतिः स्वधियावसेया । एतासां यत्र यत्र यावान् विस्तारः तस्य पञ्चाशत्तमो Page #49 -------------------------------------------------------------------------- ________________ २४ सटीकजंबूद्वीपसङ्ग्रहणी भागस्तत्र तत्रोद्वेधो वोध्यः। यथा गङ्गासिघ्वोर्मूले अर्धक्रोश उद्वेधः, पर्यन्ते चैक योजनं एकश्च क्रोश: । एवं सर्वासामपि स्वस्त्र विस्तारानुसारेणोद्वेधभावना भाव्या । एतासां सर्वासामपि सरितां कुण्डोद्वेधद्वीपोच्छ्रायद्वीपदेवीभवनपरिमाणादिकं सदृशमेवावसेयम् । एतासु गङ्गासिन्धु-रोहिता -हरिसलिला-शीता-नरकान्ता-स्वर्णकूलाख्याः सप्त नद्यो दक्षिणाभिमुखगामिन्यः । रक्ता-रक्तवती रूप्यकूला-नारीकान्ता-शीतोदा-हरिकान्ता-रोहितांशाभिधाश्च सप्त नद्य उत्तराभिमुस्खगामिन्यः । सिन्धुं विना दक्षिणा दिगाभिन्यः षण्नद्य: गङ्गा-रोता-हरिसलिला-शीता-नरकान्ता स्वर्णकूलाभिधाना: पूर्वाब्धिगामिन्योऽवसेयाः । सिन्धुस्तु प्रत्यगब्धिगामिनी । रक्तानदीमृते उदग्याता या रक्तवती-रूप्यकूला-नारीकान्ता-शीतोदा-हरिकान्ता-रोहितांशानाम्न्यः षण्नद्यः प्रतीच्यम्बुधिगाः । रक्ता च पूर्वाब्धिगेति । स्थापना चेयम् ।' ___अत्र जंबुद्वीपे नवतिः कुण्डानि तानि चैवं विदेहेषु षोडशापाग्विजयाः षोडश चोदग्विजयाः। तत्रापाग्विजयेषु प्रत्येकं गगासिंध्वभिधाने द्वौ द्वौ सरितौ इति द्वात्रिंशत् । एवमुदग्विजयेषु प्रत्येकं रक्तारक्तवत्यभिधाने द्वौ द्वी नद्याविति ता अपि द्वात्रिशत् । एवमेताश्चतुःषष्टिः, तासां च प्रत्येकमेकैकं प्रपातकुण्डं इति तानि चतुःषष्टिः । सप्तवर्षीनदीनामपि एकैकप्रपातकुण्डसद्भावातानि चतुर्दश । द्वादश चान्तर्नदीप्रपातकुण्डानि । सर्वसडख्यया तानि नवतिर्भवन्ति। अयं प्रागुक्तः पर्वतकूटकुण्डनदीसमूहः सर्वोऽपि उभयतो वनाढयपरिकरितो वेदितव्यः । इति नदीद्वारम् । इह द्वीपे चतुर्विंशद्विजयानि द्वयुत्तरं शतं तीर्थान्यवसेयानि । तथाहि भरते नाम्नि विजये दक्षिणलवणाम्बुध्युपान्ते गङ्गावताररूपं मागधनामतीर्थम् । एवं सिन्ध्ववतारस्थानं प्रभासनाम, तयोरन्तराले वरदामाभिधमिति त्रीणि तीर्थानि । एवमैरवतेऽपि त्रीणि । द्वात्रिंशति विजयेषु च प्रत्येकं त्रीणि त्रीणि, सर्वसङ्ख्यया द्वयुत्तरं शतमिति तीर्थद्वारम् । चतुस्त्रिंशति वैताद येषु प्रत्येकं श्रेणिचतुष्क सद्भावादस्मिन् द्वीपे ताः षटत्रिशं शतं स्युः । तथाहि भरतं द्विधाविभक्ता पूर्वापरायत उभयतो लवणाम्बुध्यवगाटो वक्ष्यमाणस्वरूपो वैताढयाख्योऽचलः । तस्य दक्षिणोत्तरपार्श्वयोः भूभागादुपरि दशसु योजनेषु गतेषूभयतः विद्याधराणां द्वे श्रेण्यौ, ततोऽप्युपरि दशसु योजनेष्वितेष्वन्येऽपि द्वे । एवं एकस्मिन् वैताढये चतस्रः श्रेणयः । एवमैरवते द्वात्रिंशति विजयेषु चेति । एवं च चतुस्त्रिंशति वैताद येषु प्रत्येकं श्रेणीचतुष्कभावात् षट्त्रिंशं शतं श्रेण्यो भवन्ति । इति श्रेणीद्वारम् । चक्रवर्त्तिजेयाश्चतुस्त्रिंशद्विजयाः । एवमस्मिन् यथार्थाभिधाने द्वीपे जधन्यतोऽपि चत्वारो १. स्थापनायै द्रष्टव्यश्चित्राङ्को द्वितीयः, पृ. १४. Page #50 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी www जिना: । तावन्तः चक्रवर्त्तिनः तत्सख्याकाः वासुदेवा अर्धचक्रिणः तत्सख्या एवं हलायुधा बलदेवाः । उत्कर्षतस्तु चतुस्त्रिं शतथाधिपाः त्रिंशच्चक्रिणः तावन्तो वासुदेवाः तत्सङ्ख्या रामाश्च । ते सेऽभी भरतैरवतमहाविदेहेष्वेव भवन्ति नान्यत्र तत्रोत्कर्षसङ्ख्यायां भरतैरवतयेोर्युगलं शेषा महाविदेहेषु इत्यादि बहुतरमूहनीयम् । तथा चाभिहितवन्तः पूर्वसूरयः श्रीमन्तस्तत्रभवन्तो जम्बूद्वीपस्वरूपवर्णनाधिकारे “जिनैश्चक्रिभिः सीरिभिः शार्ङ्गिभिश्च चतुर्भिश्चतुर्भिर्जघन्येन युक्तः । सनाथस्तथोत्कर्षतस्तीर्थनाथैश्चतुस्त्रिंशतायं भवेद् द्वीपराजः ॥१॥ चक्रवर्ति बलदेव केशवै त्रिशता परिचितः प्रकर्षतः । भारतैरवतयोर्द्वयं तथा ते परे खलु महाविदेहगाः ||२|| जंबुद्वीपे स्युर्नदीनां शतानि षड्युक्तानि त्रीणि सत्तामपेक्ष्य । षट्त्रिंशन्ते चक्रिभोग्या जघन्यादुत्कर्षेण दे शते सप्ततिश्च ॥३॥ चक्री गङ्गाद्यापगानां मुखस्थाने तानात्ताशेषषट्खण्डराज्यः । व्यावृत्तः सन्नष्टमस्य प्रभावात् साधिष्ठातृनात्मसान्निर्मिमीते ||४|| पाक्षरत्नोद्विशती दशाधिकोत्कर्षेण भोग्यात्र च चक्रवर्त्तिनाम् जघन्यतोऽष्टाभ्यधिकैकविंशतिरेकाक्षरत्नेष्वपि भाव्यतामिदम् ||५|| द्वौ चन्द्र दिनेन्द्राविह परिलसतो दीपकौ सद्मनीव । षट्सप्तत्या समेतं ग्रहशतमभितः कान्तिमात्रिः करोति ॥ पटपञ्चाशच्च लक्षाण्यनिलपथपृथून्निद्र चन्द्रोदयान्त | का श्रेण्याः श्रयन्ति श्रियमतिविततश्रीभ रैर्विश्रुतानि ॥ ६ ॥ एकं लक्षं सहस्राः सततमिह चतुस्त्रिंशदुद्योतहृद्या | न्यूनाः पञ्चाशतोच्चैर्दधति रुचिरतां तारकाकोटिकोटयः १३३९५० ॥ प्रोद्यत्प्रस्वेदविद्वालय इत्र निशि व्योमलक्ष्मी मृगाक्ष्या । रत्यध्यासं विधातुं प्रियतमविधुना गाढमालिङ्गितायाः ||७|| कोटाकोटिपदेन केचन बुधाः कोटिं वदन्त्यत्र यत् । क्षेत्रस्तोकतयावकाशघटना नैषां भवेदन्यथा ॥ अन्ये कोटय एव तारकतते रौत्सेधिके लेः । कोटाकोटिदशां भजन्ति घटिता इत्यचिरे सूरयः 11211 २५ www Page #51 -------------------------------------------------------------------------- ________________ २६ सटीक जंबूद्वीपसमहणी जयति जगति जंबूद्वीपभूमीधवोऽयं सततभितरवाधिद्वीपसामन्तसेव्यः । सुरगिरिरयमुच्चैरंशुको नीलचूलः श्रयति कनकदण्डो यस्य राजध्वजत्वम् ।।२।। इत्यलमतिपल्लवितेन प्रकृतमनुश्रियते ॥ ____ अथ यथोद्देशं निर्देश इति न्यायात् . प्रथमोपस्थिती प्रथमत्यागे मानाभावाद्वा आदी तावत् खंडापरनामभागस्वरूपं निर्णिनीषुरेकयार्यया खण्डान् बंभणीति णउअसय खंडाण भरहपमाणेण भाइए लक्खे । अहवा णउयसयगुण भरहपमाण हवइ लक्ख ॥३।। णउअसयमिति इहेति शेषः । अस्मिन् जंबूद्वीपे नवत्युत्तरं शतं खण्डानामिति । यत् पूर्वमुक्तं जंबुद्वीपे कियन्त: खंडास्तदर्शयति । अथ नवत्युत्तरं शतं । कथं ज्ञायते ! तत्ज्ञानविधिर्द्विप्रकारतो गाथाया आद्यार्धेन च दर्शयन्नाद्यप्रकारं प्रतिषिप.दायेषुराद्यार्धभागमाह भरहेत्यादि भरहपमाणेनेति भरतप्रमाणेन, भाइएति भाजिते, लक्खेति लक्षे इत्यक्षरगमनिका । अयं भावार्थः ।। अयं तावजंबूद्वीपो लक्षयोजनप्रमाणप्रमितरतस्य षट्कलासहितषड़ विंशतियोजनोत्तरपश्शत्या योजनेन परितप्रमाणेन भाजिते, भवति नवत्युत्तरं शतम् । तथाहि भागकरणप्रकारः । एकत एकलक्षसख्यायाः एकोत्तरं पञ्च बिंदूनि स्थापितव्यानि । स्थापना चेयम् । १०००००। एकतश्च भरतप्रमाणं स्थापितव्यं, स्था. ५२६-६ । अत्र एको भागो लब्धः षड्विशत्युत्तरपञ्चशत्या(५२६) सहस्र सङ्ख्यायाः(१०००) भाजिमया:शेषचतु:सप्तत्युत्तरं चतु:शती(४७४) लब्धा तस्यां शिष्टायां पूर्वसङ् ख़्याया द्वे शून्य अवतरितयोः सत्योश्चतुःशतोत्तरसप्तचत्वारिंशत्सहस्री(४७४००)लब्धा तस्यां षडविंशत्युत्तर पंचशत्या भाजितायां नवतिर्भागा लब्धाः । शिष्टा च षष्टि(६०) सडख्या, ततश्च षष्टिस ख्या(६०) एकोनविंशत्या(१९) गुणिते साधिकचत्वारिंशदेकशतोत्त रैकसहस्रसङ्ख्या(११४० कलानां भवति । ता कलाः पूर्वलब्धनवत्युत्त रैकशतभागस्यापि षट्कलाभिः गुणिताः तावत्सङ्ख्या(११४०) भवति । तथा च न काऽपि शिष्टा भवति कला । एवं च स्थितं नवत्युत्तरशतं खाडानां भङ्गविधिः, स्थापनातोऽवसेयः । तथाहि किञ्च भाज्यभाजकसख्ययोः समत्वे भागकर भनी । अतो जंबुद्वीपप्रमाणस्य एकलक्षस्य(१०००००)योजनानां कला: कार्यास्तथाहि एकयोजनस्य (कोन शितिः(१९ कलास्तथा च एकोनविंशतिलक्षाणि कला: भवन्ति तथा षडविंशत्युत्तरपञ्चशत्या योजनानामपि कलाकरणे नवसहस्रनवशतचतुर्नवतिकला: संपद्यन्ते, तासु षट्सु कलासु प्रक्षिप्तासु दशसहस्र सडख्या भवन्ति कलाः । ताभिः पूर्वोक्ता एकोनविंशतिलक्षसख्या भाजिता सती नवत्युत्त रैकशतं भागो लभ्यते । तावन्तः खण्डाः । प्रकारः स्थापनातोऽवसेयस्तद्यथा Page #52 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी २७ स्थापना :- १००००० यो. x १९ कलाः = १९००००० कलाः जंबूद्वीपप्रमाणम् । ५२६ यो. x १९ कला: = ९९९४ + ६ = १०,००० कलाः भरतप्रमाणम् । जंबूद्वीप प्रमाणं १९०००००। --- = १९० खण्डाः भरत प्रमाण १०००० अथ द्वितीयं प्रकारं दिदर्शायेषुः पश्चार्धमाह-अहवेत्यादि । अहवेति अथवा णउअसयंगुणनि नवतिशतंगुणं भरहपमाणं भरतप्रमाणं, हवइ भवति, लक्खंति लक्षं, इत्यक्षरसंघटना । अयं भावः -अथवा भरतप्रमाण (५२६-६) नवत्युत्त रैकशतेन गुणितं एकलक्षं भवत्यतो ज्ञायते -भरतप्रमाणप्रमितानां नक्त्युत्त रैकशतं खण्डानां तथाहि षड्विंशत्युत्तरपञ्चशती योजनानां नवत्युत्तरशतेन गुणिता नवनवातसहस्रनवशतचत्वारिंशद् भवति, षट् कलाश्च गुणिता एकसहस्रैकशनचत्वाशिसंडख्या भवान्त कलाः । ताः कला एकोनविंशत्या भाजिताः षष्टिर्भागो भवति । सा पाप्टसग्या पूर्वस्मिन् गुणिताङ्के मोलेता एक लक्षं भवाते । गुणनरीतिः स्थापनातोऽवसेया । -स्थापना - ५२६ यो. -६ कला: भरतप्रमाणं x १९० खण्डाः = १९९४० योजनानि - ११४० कलाः = १९९४० यो. + ६० यो. = १,००,००० योजनानि. उक्तं चान्यत्र- “ यद्वेदं भरतक्षेत्र प्रमाणं योजनादिकं । नवत्याय्यशतगुणं योजनानां हि लक्षकम् ॥” उपलक्षणं चैतत्-एव लक्ष नवत्युत्तरशतेन भाजिते भरतप्रमाणं भवति । अतोऽपि ज्ञायते तावन्तः खण्डाः । प्रकार: स्थापनागम्यः । तात्पर्य स्थापना :- खण्डप्रमाणं खण्डस ख्या जम्बूद्वीपप्रमाणं ५२६-६ भरतप्रमाण ५२६-६ इदं च विष्कम्भेन योजनानां लक्षमेकं प्रतिपादितम् । उपलक्षणत्वादायामेऽपि लक्षमेकं ज्ञेयं त- द्वारगाथानुपयोगित्वाद् ग्रन्थक; यद्यपि नोक्तं तथापि प्रसङ्गत इहोच्यते । तथाहि पूर्वापरस्थयोवनयोासः चतुश्चत्वारिंशदुत्तराष्टशताधिकपंचसहस्राणि योजनानां ५८४४, षडुत्तरचतुःशताधिकपञ्चत्रिंशत्सहस्राणि योजनानां ३५४०६ षोडशानां विजयानां विष्कम्भः । ननु द्वात्रिंशद्विजया विदेहेषु प्रतीतत्कथं षोडशानामिति चेत् , सत्यं, यामलत्वेन स्थितत्वात् षोडशानामेवात्रोपयोगित्वात् । एवम तर्नर्द वक्षवारे वाहयम् । षण्णामन्तर्नदीनां पाशदुत्तरसप्तशतानि विष्कंभोऽवसेयो योजनानां । अष्टानां वक्षस्काराणां चतुःसहत्री योजनानां विष्कम्भः, १६० ܘ ܘܕ ܘ ܘ,x _ Page #53 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीप सङ्ग्रहणी दशसहस्राणि सुरगिरेर्विशालत्वं योजनानां चतुश्चत्वारिंशत्सहस्राणि योजनानां भूमिष्ठस्य भद्रशालवनस्य पूर्वापरस्थितेरायतिः । सर्वेषामेषां योजनानां संवलने लक्षमेकं जंबुद्वीपस्यायामो भवति । वक्ष्यमाणविदेहवर्षस्यापि अयमेवायामोऽभ्यूहयतामिति ॥ अत्र ते खण्डा नवत्युत्तरैकशतं कथं भवन्तीति शिष्यशङ्कानिरासार्थमाह । २८ अहविग खंडे भरहे दो हिमवंते हेमवइ चउरो । अट्ठ महाहिमवंते सोलस खंडाई हरिवासे ||४|| बत्तीसं पुण निसद्रे मिलिया तेसट्ठी बीयपासेवि । सीओ विदेहे तिरासी पिंडेहिं णउयसयं ॥ ५ ॥ अहेत्यादि । अहत्ति अथेत्यानन्तयें, इगखंडेत्ति एकखण्डो, भरहेत्ति भरते १ वर्षधरक्षेत्रे, हिमवंते द्वौ खण्डौ, हिमवन्नाम्नि वर्षधरपर्यंते २ चउरोत्ति चत्वारो हेमवइत्ति हिमवन्नाम्नि युगलिक वर्षघरक्षेत्रे ४ अत्ति अष्टौ च महाहिमवंतेत्ति महाहिमवन्नाम्नि वर्षधरपर्वते ८ सोलसत्ति षोडश खंडाइ खण्डा हरिवासेति हरिवर्षनाम्नि युगलिक वर्षधर क्षेत्रे १६ ||४|| बत्तीस द्वात्रिंशत्पुनर्निषधनामकवर्षधरपर्वते ३२ सर्वे सङ्ख्यया मिलियत्ति मिलिताः तेसट्ठित्ति त्रिषष्ठिसङ्ख्याकाः खण्डा ज्ञेयाः । एवमेव बीयपासेविति द्वितीयपार्श्वेऽपि त्रिषष्टिसङ्ख्याका ज्ञेयास्तथाहि एक ऐखते १ द्वौ शिखरिणि २ चत्वार ऐरण्यवते ४ अष्टौ रूपिणि ८ षोडश रम्यकि १६ द्वात्रिंशन्नीलवति ३२ एवमेते त्रिषष्टिः । चउसडीओति चतुःषष्टिश्व विदेहेत्ति विदेहे तिरास पिंडेहिंति त्रयाणां राशीनां त्रिषष्टित्रिषष्टिचतुःषष्ठीनां पिण्डैः समुदितैः णउअसयंति नवत्युत्तरं शतं खंडानामिति शेषः । भावार्थ: स्थापनागम्यश्च यदुक्तं - तत्र भरतमेकभागमितं भवेत् । इतः स्थानद्विगुणत्वात् द्वौ भागौ हिमवदूगिरेः ॥ हैमवतं च चत्वारोऽष्टौ महाहिमवद् गिरेः । षोडशांशा हरिवर्ष, द्वात्रिंशन्निषधाचलः, ॥ विदेहाश्च चतुषष्टिर्द्वात्रिंशन्नीलवान्नगः । षोडशांशा, रम्यकाख्यं, भागा रुक्मी नगोऽष्ट च, चत्वारो हैरण्यवतं, द्वौ भागौ शिखरिगिरिः ॥ एक ऐरक्तक्षेत्रम् । नवत्या च शतेन च । भागैरेवं योजनानां लक्षमेकं समाप्यते ॥” । (6 WWW Page #54 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी स्थापना चेयम् । खंड १ भरतक्षेत्रे १ ऐरवति क्षेत्रे ६४ विदेहे २ हिमवति गिरौ २ शिखरिणि गिरौ १९० ४ हिमन्ति क्षेत्रे ४ हिरण्यवति क्षेत्रे ८ महाहिमवति गिरौ ८ रूपीपर्वते १६ हरिवर्षक्षेत्रे १६ रम्यक्क्षेत्रे ३२ निषधगिरौ ३२ नीलवति नगे एवं च सर्वसडख्यागणने जंबुद्वीपप्रमाणं भवति । आविदेहं भरतहिमवदादीनां व्यासः स्थानद्विगुणितं ज्ञेयः । ततः परं रोहावरोहन्यायेन अर्धार्धहानित: नीलबदरम्यगादीनां व्यासावसेयः । तथाहि षड्विंशत्युत्तरपंचशती षट्कलाधिका योजनानां भरतप्रमाणं, द्विगुणं तत् द्विपञ्चाशदु त्तरै कसहस्री द्वादशकलाधिका हिमवगिरिप्रमाणं, तद्विगुणं, द्विसहस्रैकशतपञ्चसख्ड्या पश्चकलाधिका हिमवत्क्षेत्रप्रमाणं, तद्विगुणं चतुःसहस्राधिकद्विशतदशस ख्या दशकलाधिका महाहिमवगिरिप्रमाणं, तदपि द्विगुणं चतु:शतैकविंशत्याधिका अष्टसहस्री एक कलायुता हरिवर्षक्षेत्रप्रमाणं, द्विगुणं तद् अष्टशत द्वाचत्वारिंशदधिका षोडशसहस्री द्विकलाधिका निषधनगप्रमाणं, तद्विगुणं षट्शतचतुशीत्यधिका त्रयस्त्रिंशत्सहस्री चतुःकलाधिका विदेहप्रमाणं, ततोऽधैं नीलवतो नगस्य 'निषधतुल्यं ततोऽप्य रम्यक्क्षेत्रस्य हरिवर्षतुल्यं, ततोऽध रूपिणो महाश्मिवत्तुल्यं, एवमेव तदर्भ हिमवत्क्षेत्रतुल्यं ऐरण्यवद्वर्षस्य, तदर्धं हिमवन्नगनिभं शिखरिणः तदधं च भरततुल्यं वेस्थतक्षेत्रस्येति मीलिताः सर्वसङख्या एकलां भवति । सङ्ग्रहगाथाश्चमाः स्थानाङ्गटीकोक्तंः " पंचसए छब्बीसे छच्च कला वित्थडे भरहवासं । दससय बावन्नहिया बारतयं कलाओ हेमंते ॥ हेमवए पंचहिया इगवीससयाउ पंच य कला । दसहिय बायालसया दस य कलाओ महाहिमवे ॥ हरिवासे इगवीसा चुलसीइ कला य इक्काय । सोलस सहस्स अट्ठ य बायाला दो कला निसद्वे ॥ तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीइ । चउसेय कला सकला महाविदेहस्स विक्खंभो ॥" Page #55 -------------------------------------------------------------------------- ________________ ३० सटीकजंबूद्वीपसङग्रहणी कला नाम कला नाम १०५२ स्थापना चेयम् । योजन योजन ५२६ भरतवर्ष . १६८४२ नीलवन्नगः हिमवत्पर्वतः ८४२१ रम्यक्क्षेत्रं २१०५ हिमवत्क्षेत्र ४२१० रूपी नगः ४२१० महाहिमवन्नगः २१०५ हैरण्यवक्षेत्र ८४२१ हरिवर्षवर्ष १०५२ शिखरी गिरिः १६८४२ निषधगिरिः ऐरवतक्षेत्र ३३६८४ . ४ विदेहक्षेत्रं १,००,००० ० जंबूद्वीपप्रमाणं अथ द्वितीयद्वारविवरीषुर्गाथाद्यार्थेन योजनस्वरुपं गाथापश्चार्थेन च तत्करणप्रकार दर्शयन्नाह - जोयणपरिमाणाई समचउरंमाई इत्थ खंडाई । लक्खस्स य परिहीए तप्पायगुणेण य हुँतेव ।।६।। जोयणपरिमाणाइंति योजनपरिमितिवन्ति, समचउरंसाई इति समचतुरस्राणि इत्थत्ति इह जंबूद्वीपे खंडाइंति खंडानि भवन्ति इत्यक्षरगमनिका । इदमत्र हृदयं जंबूद्वीपे समचतुष्कोणकाः योजनप्रमिताः स्वण्डाः क्रियन्ते, ते योजनेतिद्वारसंज्ञया अभिधीयन्ते । अथ कथं ते ज्ञायन्ते इत्यारेकयाह । लक्खस्सेति लक्षस्य जंबूपरिमिते: या परिहीएत्ति परिधिः परिरय: तस्याः तप्पायगुणेण य तत्पादः लक्षचतुर्थभागस्तेन गुणनं तेन च हुँतेव भवन्त्येव इति पदधटना । अयमर्थः लक्षयोजनस्य विष्कम्भस्य परिधिः क्रियते सा परिस्डिर या लक्षस्य चतुर्थो भागः पञ्चविंशतिसहस्रीतया गुणिता योजनप्रमाणं ज्ञायते ॥६॥ अथ प्रसंगागतां परिधिं वर्णयितु तत्करणगाथां प्रतिपादयति । विक्खंभवग्गदहगुणकरणीवट्टस्स परिरओ होइ । विक्खंभपायगुणिओ परिरओ तस्स गणियपयं ।।७।। विक्खंभवग्गदहगुणकरणीवट्टस्सत्ति विष्कम्मो विस्तारस्तस्य वर्गः गुणितप्रक्रिया गुणाकारविशेषस्ततो वर्गस्य दशगुणस्तस्य करणी गणितप्रक्रिया शेिषो मूलशोधन मिति तत्कृते सति वृत्तस्य वर्तुलस्य भावस्य परिरओत्ति परिरयः परिक्षेपः परिधिनितियात हो त्:ि भवति । इदमत्र हृदयम् । यद्वस्तु वृत्तं भवति तस्यान्तःस्थं यत्परिमाणं ततः परिक्षेपेण यदधिक Page #56 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी परिमितिर्भवति सा परिधिरिति संज्ञया गीयते तत्करणप्रकारश्चायं विष्कम्भस्य यत्परिमाणं तस्य वर्ग: क्रियते । ( वो नाम विवक्षितसङख्यायास्तावत्या संख्यया गुणनं यथा चतुरशीति लक्षवर्षप्रमितं यत्पूर्वाङ्ग तस्य वर्गीकृते पूर्व भवति तथा चतुरशीलक्षवर्षी तावद्भिर्वर्षे गुणितो षट्पञ्चशत्सहस्र कोटयुत्तरसप्ततिलक्ष कोटिर्भवति पूर्ववर्षाणां । तत्स्थायना ७०,५६,०००००, ००,०००) वर्गीभूतसङ्ख्याया दशगुणीकरणं ततः तत्सङ्ख्याया मूल्शोधनं तथाहि दशगुणीकृतसख्यां अन्त्याङ्कात् ऊर्ध्वरेखा विषमाख्या तिर्यग्रेखा समाख्या च कार्या यावदादिनोऽङ्क ततस्तस्य मूलशोधनम् । सा परिधिः । मूलं नाम यावती सङ्ख्या विवक्षिता सा सख्या यावत्या संख्यया गुणिता भवति सा प्रथमा सङ्ख्या मूलम् । यथा पञ्चत्रिंशतेलं पश्च यद्वा यावत्याः सङ्ख्याया वर्गों भवति, विविक्षिता सङ्ख्या, सा तस्या मूलं ज्ञेयम् । यथा पञ्चानां वर्गो भवति पचविंशतिः । ततस्तस्या मूलं पञ्च । तत्र यदि आदिमाङ्के विषमरेखा आगच्छति ततः सैवासंख्या वर्गाङ्किन शोधनीया । अथ यदि समरेखाऽऽगच्छति तदा तु आदिमद्वयाङ्क सङ्ख्या वर्गङ्गेन शोधनीयेति यावदन्तिमाङ्क इति । ००००००००० प्रस्तुतं प्रस्तूयते । इह तावज्जंबुद्वीपविष्कम्भो लक्षयोजनप्रमितः । ( १,००,००० ) तस्य वर्गे कृते लक्ष लक्षण गुणितं दशाब्ज सख्या १०००००००००० भवति । सा सङ्ख्या दशगुणता कार्या अर्थात् एकं शून्यं अग्रे वर्धनीयं तथा चैकशताब्जसख्या १००भवति एक खर्व वा । अथास्य मूलं शोधनीयम् । मूलशोधनं नाम पूर्वोक्तम् । अथ तत्प्रकारः । अत्रादिमोऽङ्क एकः अन्तिमश्च शून्यम् । अथान्तिमादङ्काद्विषमसमरेखा करणीया । स्थापना १००००००००००० । अत्रादा के समरेखाऽस्तीत्यतः प्रथमद्वयाङ्कस्य वर्गेण मूल शोधनीयम् । तथा च आदिमद्वयाङ्कायाः दशसङ्ख्याया (१०) मूलं शोध्यम् । तस्य च मूल त्रिकमागच्छति । शेष एकः (१) । त्रिकसंख्या (३) चैकत्र स्थाप्या । अथ शिष्टा पूर्वस शून्येऽवतार्ये । पूर्वाङ्कः चतुःसंख्यारिक्ता, अष्ट शून्यान्यवशिष्टानि । अत्र च शेषाङ्के द्वे शून्ये - रिक्त, अष्ट शून्यान्यवशिष्टानि । अत्र च शेषाङ्के शून्ये मिलिते शतं (१००) भवति । अथ शताङ्कमूलशेोधनविधिः । पूर्वं यः त्रिकाङ्क एकत्र स्थापित स द्विगुणः कार्यः । स चाङ्कश्छेदराश्यभिधयाभिधीयते । सर्वत्र मूलराशेद्विगुणश्छेदराशिरवसेयः । तथा षट्ख्या शतं शोधनीयं यथा षडेकगुणिताः षट् । अत एको भाग आगच्छति । स भाग षट्संख्याया अधः स्थाप्यः तथैकषष्ट्यङ्का जायन्ते । सैकषष्टिसङ्ख्या (६१) शताङ्काद्विक्तीकार्या । तथा चैकोनचत्वारिंशदङ्काः शेषा वर्धन्ते । अथ पूर्व यस्त्रिकाङ्कः स्थापितस्तेन सह एकाङ्के स्थापिते एकत्रिशत्सख्या (३१) भवति । अथ शिष्टेऽङ्के द्वे शून्ये वर्धितव्ये तथा च नवशताधिका 1-1-1-1-1-1 ३१ www. Page #57 -------------------------------------------------------------------------- ________________ ३२ सटीकजबूद्वीपसग्रहणी त्रिसहस्री (३९००) भवति । तत वर्गाके द्विगुणीकृते द्वाषष्टिर्भवति । तया पूर्वोक्तोऽङ्कः शोध्यः । तदा द्विषष्टिः षट्गुणिता द्वासप्तत्युत्तरत्रिशतं(३७२) भवति । तदध यः षड्भाग आगतः तस्य तावत्या सङ्ख्यया गुणने षटत्रिंशत् (३६) भवन्ति । संस्थाप्यः तथा च षट्पञ्चाशदधिकसप्तत्रिंशत्शतं(३७५६)भवति । अथासौ सङ्ख्या पूर्वस्याः सङ्ख्याया हासिता चतुश्चत्वारिंशदधिकैकशतं (१४४) शेषः वर्धते । अथ पूर्वा केनैकत्रिंशता सह षडङ्काः स्थाप्या । तथा च षोडशोत्तरं त्रिशतं (३१६) भवति । अथ शिष्टाङ्कन चतुश्चत्वारिंशदत्तरे कशतेन (१४४) सह मूलराशिशिष्टेभ्यः षट् शून्येभ्यः द्वे शून्य स्थाप्ये तथा च चतु:शताधिकचतुर्दशसहस्री(१४४००) भवति । ततो वर्गाङ्कः षोडशोत्तरशतत्रयं द्विगुणीकृतं द्वात्रिंशदुत्तर षट्रशती भवति । तया पूर्वसङ्ख्या शोध्या । तदा द्वात्रिंशदुत्तरषट्शती द्विगुणीकृता चतुःष्टयुसरा द्वादशशती(१२६४) भवति । लब्धो द्विभागो द्विगुणीकृतः पूर्वोक्तसङ्ख्याया अधः स्थाप्यः । तथा च षट्शतचतुश्चत्वारिंशदधिका द्वादशसहस्री (१२६४४) भवति । सा पूर्वोक्तसङ्ख्याया हासिता सती शेषाङ्कं षट्पञ्चाशदकाधकसप्तदशशतं जायते । अथ च वर्गमूलाङ्केन षोडशोत्तरत्रिंशतेन सार्धा द्वयङ्कः स्थाप्यः । तथा सति दि षष्टयुत्तरं (३१६२) एकत्रिंशच्छतं भवति । अथ शिष्टाङ्केन सह उपरिष्टाद् द्वे शून्ये उत्तार्य स्थापिते षट्शतोत्तर कलक्षपञ्चसप्ततिसहस्रसया( १७५६००) जायते । ततो वर्गाङ्कद्विगुणितं कुर्यात् । तथा च चतुर्विशत्यधिक त्रिषष्टिशतं (६३२४) जायते । तमङ्क पूर्वाङ्कन शोधयेत् । तदा द्विगुणीकृतवर्गाङ्कः द्विगुणिते सति अष्टचत्वारिंशदधिकषट्शतोत्तरद्वादशसहस्री (१२६४८) जायते । तदधेा द्वयङ्क (२) द्विगुणीकृत्वा स्थापयेत् । तथा चैकलक्षषइविंशतिसहस्रचतुःशतचतुरशीति (१२६४८४) सङ्ख्या जायते । तावती सङ्ख्या पूर्वोक्तसङ्ख्याया हासिता सनी एकशतषोडशोत्तर कानपञ्चाशत्सहस्रसङ्ख्याऽवशिष्यते । ततः पूर्वोक्तस्य वर्गमूलाङ्कस्याधः द्विसडख्या स्थापने षट्शतद्वाविंशत्यधिकैक त्रिंशत्सहस्री (३१६२२) जायते । अथ शिष्टाङ्केन सह उपरिष्टाद् द्वे शून्ये उत्तार्य स्थाप्येते तदा षट्शताधिकैकादशसहस्रोत्तरेकानपञ्चाशल्लक्षसङ्ख्या (४९११६००) जायते । ततो वर्गमूलाङ्को द्विगुणीकुर्यात् तदा त्रिषष्टिसहस्रद्विशतचतुश्चत्वारिंशत्सङ्ख्या (६३२४४) जायते । तया पूर्वाङ्कः शोध्यः । तथाहि द्विगुणीकृतवर्गमूलाई सप्तगुणी कुर्यात् तदा चतुर्लक्षद्विचत्वारिंशत्सहस्रसप्तशताष्टसङ्ख्या १४४२७०८) संभूता, सप्तभाग (१) आगतः, अतः सप्त (७) सप्तसंख्यया गुणिता एकानपञ्चाशज्जायन्ते । [सा ४९ पूर्वोक्तसङ्ख्याया (४३२७०८) अधः स्थापयित्वा] सा [सङ्ख्या] (४४२७१२९) पूर्वोक्तसङ्ख्याया (४९११६००) हास्तिा तदा चतुर्लक्षचतुरशीतिसहस्रचतुःशतकसप्ततिसडख्या (४८४४७१) ऽवशिष्टा भवति । भागाङ्काश्च सप्त वर्गमूल Page #58 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी ३३ सङ्ख्याया सङ्गमयेत् । तदा त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतिर्योजनानां (३१६२२७) भवति । अथ शिष्टाकेन न कापि सङ्ख्या सङ्गच्छति यतः पूर्वोक्तशून्यानि रिक्तानि । तथा वर्गमलाङ्को द्विगुणीकृतः षड्लक्षद्वात्रिंशत्सहस्रचतु शतचतुष्पञ्चाशत्सङ्ख्या (६३२४५४) जायते । तया पूर्वोक्तसङख्याया भागो न गच्छति । अतः शेषसङ्ख्याकस्य योजनस्य कोशा: कार्यास्तथाहि चत्वारै : कोशेोजनं भवत्यतः शिष्टाङ्कचतुर्गुणः कार्यः । तद्यथा चतुःशतैकसप्तत्यधिकचतुरशीतिसहस्रोत्तरचतुर्लक्षाणि (४८४४७१) शिष्टाङ्कः । स चतुर्गुणीकृतः अष्टशत चतुरशीत्यधिकसप्तत्रिंशत्सहस्रोत्तैरकानविंशतिर्लक्षाणि (१९३७८८४) कोशानां जायते । तां द्विगुणीकृतवर्गमलाङ्केन शोधयेत् । तथाहि स वर्गमलाङ्कस्त्रिगुणीकृत: अष्टादशलक्षसप्तनवतिसहस्रत्रिशतद्विषष्टि (१८९७३६२) जायते । तया पूर्वाङ्कन विभज्यात् तदा चत्वारिंशत्सहस्रपश्चशतद्वाविंशतिः(४०५२२) कोशानां शिष्टा भवन्ति । अथ वर्गमूलाङ्कः त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतियोजनानि(३१६२२७)त्रयः(३) कोशाश्च जायन्ते । अथ शिष्टकोशसख्या द्विगुणीकृतवर्गमूलाङ्कन भागं नाप्नोत्यः कोशानां धषि कार्याणि । तथाहि द्विसहस्रैर्धनुभिः कोशो जायतेऽतः शिष्टाङ्को द्विसहस्रगुणः कार्य: । तथा च चतुश्चत्वारिंशत्सहस्नाधिकदशलक्षोत्तरा अष्टकोटय: (८१०४४०००) धनुषां जायन्ते । ततः द्विगुणीकृतये।जनवर्गमूलसङ्ख्यया शोधयेत् तथाहि द्विगुणीकृतवर्गमूलसङ्ख्याऽष्टाविंशत्युत्तरै कशतगुणी कुर्यात् । तथा च अष्टकोटिनवलक्षचतुष्पञ्चाशत्सहस्रैकशतद्वादश सङ्ख्या (८०९५४११२) जायते । तया च पूर्वाङ्को विभज्यात् । तथा चेकोननवतिसहस्राष्टशताष्टाशीतिः (८९८८८) शेषा जायते । मूलाङ्केन सहाष्टाविंशत्युत्तरै कशतं धनुषां स्थापनीयं । अथ शिष्टधनुषामङ्गुलानि कार्याणि । तथाहिं चतुर्भिर्हस्तै रेकं धनुः चतुर्विशतिरभिङ्गुलैश्च (२४) एको हस्तस्तथा च षण्णवतिभिरॉलैरेकं (९६) धनुर्जायते । ततः शिष्टाङ्कः षण्णवतिगुणीकृते षडशीतिलौकोनत्रिंशत्सहस्रद्विशताष्टचत्वारिंशत्सङ्ख्याङ्गलानां (८६२ ९२४८) जायते । तां द्विगुणीकृतवर्गमूलाङ्केन (६३२४५४) शोधयेत् । तथाहि वर्गमूलाङ्केसार्धत्रयोदशगुणीकृते (१३॥) पञ्चाशीतिलक्षाष्टत्रिंशत्सहस्रैकशतैकोनविंशतिसङ्ख्या (८५३८११९) जायते । तया पूर्वाङ्के भग्ने एकनवतिसहस्त्रैकोनविंशतिसङ्ख्या (९१११९) शिष्टाङ्गलानां जायते । अथ च मूलाङ्केन सह सार्धत्रयोदशाङ्गुलानि (१३॥) स्थाप्यानि । ततः शिष्टाङ्गुलानां यवाः कुर्यात् । तथा चाष्टाभिर्यवैरेकमङ्गुलं जायतेऽतः शिष्टाङ्गुलानि अष्टगुणीकृतानि सप्तलक्षाप्टाविंशतिसहस्रनवशतद्विपञ्चाशद्यवानां (७२८९५२) जायन्ते । तान् वर्गमूलाङ्कन शोधयेत् । तदा एको यो भागमायानि । ततः वर्गमूलाइसङ्ख्या यवसङ्ख्यातो हापिता सती षण्णवतिसहस्रचतुःशताष्टानवतिसङ्ख्या (९६४९८) यवानां वर्धते । वांङ्केन सहैको यवः स्थाप्यः । अथ शिष्टयवानां Page #59 -------------------------------------------------------------------------- ________________ ....... सटीकजंबूद्वीपसङ्ग्रहणी यूकाः कार्या । तथाहि अष्टभिर्भूकाभिरेको यवो जायते । तथा च शिष्टयवसङ्ख्याष्टगुणीकृता सप्तलक्षैकसप्ततिसहस्रनवशतचतुरशीतियूकानां (७७१९८४) जायन्ते । ता वर्गमूलाङ्केन भञ्जयेत् तदा एकायूका भागमायाति । ततः तावत्सङ्ख्या यूकाभ्य हापिता सती एकलौकानचत्वारिंशत्सहस्रपञ्चशतत्रिंशद्यकानां शिष्टा सङ्ख्या (१३०५३०) जायते। वर्गाङ्कन सह एका यूका स्थाप्या, अथ शिष्टयूकानां लिक्षाः कार्याः । तथाहि अष्टाभिलिंक्षरेका यूका जायते । तथा च शिष्टा स्थाप्या यूकसङ्ख्याष्टागुणीकृता, एकादशलक्षषोडशसहस्रद्विशतचत्वारिंशत्सङ्ख्या (१११६२४०) लिक्षाणां जायते । सा वर्गमूलाङ्केन शोघयेत् तदा एका लिक्षभागमायाति । ततः वर्गमूलाङ्कसङ्ख्या लिक्षसङ्ख्यातो हापिता सती चतुर्लक्षत्र्यशीतिसहस्रसप्तशतषडशीतिसङ्ख्या (४८३७८६) लिक्षाणां शिष्यते । वर्गाङ्कन सहैको लिक्षः स्थाप्यः । अथ शिष्टलिक्षाणां वालाग्राणि कार्याणि । तथाहि अष्टभिर्वालाग्रैरेको लिक्षो भवत्यतः शिष्टलिक्षसङ्ख्याऽष्टगुणीकृता अष्ट त्रिंशल्लक्षसप्ततिसहस्रद्विशताष्टाशीतिसङ्ख्या(३८७०२८८) वालानां जायते । तां वाङ्कन शोधयेत् । तदा वर्गाङ्कषडगुणीकृतः सप्तत्रिंशल्लक्षचतुर्नवतिसहस्रसप्तशतचतुवि शतिसडख्या(३७९४७२४) जायते । सा पूर्वाङ्कात् धापयेत् । तदा पञ्चसप्ततिसहस्रपञ्चशतचतुःषष्टिालानां(७५५६४)वर्धन्ते । वर्गाकेन सह षइवाला: स्थाप्याः । अथ शिष्टवालानां रथरेणवः कार्या । तथाहि अष्टाभी रथ रेणुभिरेका वालो भवति अतः शिष्टवालाग्रसडख्याऽष्टगुणीकृता षडलक्षपञ्चचत्वारिंशच्छतद्वादशरथरेणवो भवेयुः। (६०४५१२) रथरेणुसख्या वर्गमूलाङ्केन भागं नाप्नात्यतः रथरेणुनां त्रसरेणवो विधेयस्तथाहि अष्टभित्ररेणु. भिरेको रथरेणुर्भवत्यतः रथरेणुसख्याऽष्टगुणीकृताऽष्टचत्वारिंशल्लक्षषत्रिंशत्सहस्रषण्णवति सङ्ख्या त्रसरेणूनां (१८३६०९६) भवति । सा च वर्गमूलाङ्केन शोधयेत् । तदा वर्गमूलाङ्कः सप्तगुणीकृतः चतुश्चत्वारिंशल्लक्षसप्तविंशतिसहस्रैकशताष्टसप्तति सडख्या (४४२७१७८) जायते। तावती च पूर्वाङ्काद्धापिता सती चतुर्लक्षकाननवतिशताष्टादशसडख्या (४०८९१८) जायते शिष्टा त्रसरेणूनां । वर्गमूलाङ्केन सह च सप्त त्रसरेणवः स्थाप्याः। अथ शिष्टत्रसरेणूनां बादरव्यावहारिकपरमाणवः कार्याः। तथाहि अष्टभिर्बादरव्यावहारिकपरमाणुभिरेकस्त्रसरेणुर्जायतेऽतः शिष्टत्रसरेणुसंडख्याऽष्टगुणीकृता द्वात्रिंशल्लकसप्ततिसहस्रत्रिसप्तचतुश्चत्वारिंशत्सङ्ख्या (३२७१३४४) व्यावहारिकबादरपरमाणूनां भवति । सा च वर्गमूलाङ्कन शोधयेत् । तथाहि वर्गमूलाङ्कसङख्या पञ्चगुणीकृता एकत्रिंशल्लक्षद्विषष्टिसहस्रद्विशतसप्ततिसङ्ख्या (३१६२२७०) जायते । तावती च पूर्वाङ्काद्धापिता एकलक्षनवतिशतचतुःसप्ततिसङ्ख्या (१०९०७४) व्यावहारिकबादरपरमाणूनां शेषा वर्धते । वर्गमूलाङ्केन सह पञ्च बादरपरमाणवः स्थाप्याः । अथ व्यावहारिकैकबादरपरमाणुः विस्रसाप्रयोगपरिणतैरननौस्सूक्ष्माणुभिर्जायतेऽतः अनन्ताः भागं नाप्नुवन्ति । अतः शिष्टसडख्या एकशतचतुःसप्तति Page #60 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसमहणी ३५ गुणीकृता एककोटिएकोननवतिलक्षाष्टसप्ततिसहस्राष्टशतषट्सप्ततिसख्या (१८९७८८७६) व्यावहारिकपरमाणुकृत एकशतचत्तुःसप्ततिभागानां जायते । सा वर्गमूलाङ्केन शोधयेत् । तदा वर्गमूलाङ्के त्रिंशद्गुणीकृते एककोटिएकोननवतिलक्षाः सप्त तेसहस्रषट्शतविंशति (१८९७३६२०) सङ्ख्या जायते । तावती च पूर्वस्मादङ्कादापिता सती द्विपञ्चाशच्छतषड्पञ्चाशत्सडख्या (५२५६) शिष्यते। वर्गमूलाङ्केन सहाथ बादरपरमाणोरेकशतचतुःसप्तति (१७४) भागाः क्रियन्ते तावन्तः त्रिंश द्भागा: स्थाप्याः । अथ शिष्टाङ्कः षड्लक्षद्वात्रिंशत्सहस्रचतु:शतचतुष्पञ्चाशत्सडख्यया (६३२४५४) गुणितः त्रिशतद्वात्रिंशत्कोटयकचत्वारिंशल्लक्षाष्टसप्ततिसहस्रद्विशतचतुर्विशतिसडख्यामितो (३३२४१ ७८२२४) जायते। सा च सडख्या वर्गमूलाङ्केन शोधयेत् तथाहि वर्गमूलाङ्कः द्विपञ्चाशच्छतषट्पञ्चाशत्सङ्ख्या गुणितस्तावानेव (३३२४१७८२२४) जायते । सोऽङ्कश्च पूर्वस्याः सख्याया हापितः न कापि शेषा वर्धते । वर्गाङ्कन सहाथ एकैकस्य बादरपरमाणोरेकशतचतुःसप्ततिभागकरणे योऽङ्क आगतस्स वर्गाङ्केन भग्ने यः शिष्ट सोऽप्यङ्कः प्रत्येकं षडलक्षद्वात्रिंशत्सहस्रचतुष्पञ्चाशद्गुणितः यादृशः खण्डोऽधिगच्छति तादृशा द्विपञ्चाशच्छतषट्पञ्चाशत्खण्डाः स्थायाः । सर्वेषां मीलने वर्गमूलसडख्या त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतियोजनानि ३,१६,२२७ त्रयः कोशा: ३ अष्टाविंशत्युत्तरशतं धनूंषि १२८ सार्धत्रयोदशाङ्गुलानि १३॥ एको यवः १ एका यूका १ एको लिक्षः १ षट्वालाग्राणि ६ सप्तत्रसरेणवः ७ पञ्चबादराणवः ५ एकबादराणोरेकशतचतुःसप्ततिः खण्डा: क्रियन्ते तावन्तः त्रिंशत्खण्डाः ३० तथा सप्तत्युत्तरै कशतखण्डेषु प्रत्येकस्य षटलक्षद्वात्रिंशत्सहस्रचतुःशतचतुष्पञ्चाशद्भागा: क्रियन्ते तावन्तः पञ्चसहस्रद्विशतषट्पश्चाशत्खण्डा: (५२५६) एतावान् जम्बूद्वीपरिधिः । तथा चोक्तं लोकप्रकाशे पञ्चदशसर्गे विनयविजयो पाध्यायै : " परितः परिधिस्त्वस्य श्रूयतां यः श्रुते श्रुतः । लक्षत्रय योजनानां सहस्राणि च षोडश ॥ क्रोशास्त्रयस्तदधिकमष्टाविंशं धनुःशतं । त्रयोदशाङ्गुलाः सार्धा यवाः पञ्चैकयूकिका ॥". अत्र प्रसङ्गागतं गणितकोष्टकं लिख्यते बालबोधार्थम् । अनन्तैः सूक्ष्माणुभिरेको बादराणुरष्टभिर्बादराणुभिरेकस्त्रसरेणुरष्टभिस्त्रसरेणुभिरेको रथरेणुरष्टभी रथरेणुभिरेको वालाग्रं अष्टभिर्वालागैरेको लिक्षः, अष्टभिर्लिभैरेका यूका, अष्टभियूकाभिरेको यवः, अष्टभिर्यवैरेकमङ्गुलं, षट्भिरङ्गुलैरेकः पादः, द्वाभ्यां पादाभ्यां वितस्तिः, द्वाभ्यां विस्तिभ्यामेको हस्तः, द्वाभ्यां हस्ताभ्यां एका . कुक्षिः, द्वाभ्यां कुक्षिभ्यामेकं धनुः, द्विसहस्वनुभिरेकः क्रोशश्चतुर्भिः कोशैरेकं योजनम् । Page #61 -------------------------------------------------------------------------- ________________ ३६ सटीकजंबूद्वीपरब्रहणी स्थापना अनन्ता परमाणु = १ बादर परमाणु ८ बादर परमाणु = १ त्रसरेणु ८ त्रसरेणु = १ रथरेणु ८ रथरेणु = १ वालाग्र ८ वालाग्र = १ लिक्षा ८ लिक्षा = १ यूका ८ यूका = १ यव ८ यव = १ अङ्गुल ६ अङ्गुल = १ पाद २ पाद = १ वितस्ति २ वितस्ति = १ हस्त २ हस्त = १ कुक्षि २ कुक्षि = १ धनुः २००० धनुष = १ कोश ४ कोश = १ योजन अथ गाथापश्चार्घ - विक्खंभपायगुणिओ परिओ तस्स गणियपयं ॥७॥ विखंभपायगुणिओत्ति विष्कम्भस्य विस्तारस्य पादः चतुर्थो भागस्तेन गुणितः सन् परिरओत्ति परिरयः परिक्षेपो तस्सत्ति तस्य विष्कम्भस्य गणितपयंति गणितपदम् वृत्तक्षेत्रस्य समचतुरस्रैकयोजनमितखण्डाः भवन्तीति क्रियाशेष इतिपदगमनिका । अयमर्थः । परिधिसडख्या विस्तारचतुर्थभागेन गुणिता गणितपदं भवति । यथा प्रायः पञ्चविंशत्यङ्गुलस्य (२५) परिधेरष्टाङ्गुलस्य विष्कम्भस्य चतुर्थो भागो द्वेऽङ्गुले ताभ्यां गुणिता परिधिः पञ्चाशदङ्गुलमानं (५०) गणितपदं भवति । एवमिहापि इह तावज्जंबूपरिधिस्त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतिर्योजनानि (३१६२२७) त्रयः कोशाः (३) अष्टाविंशत्युत्तरैकशतं (१२७) धनूंषि साधत्रयोदशाङ्गुलानि किश्चिदधिकानि, तस्या योजनानि जंबूद्वीपविष्कम्भस्य लक्षयोजनस्य चतुर्थो भागः पञ्चविंशतिसहस्राणि (२५०००)। तेन चतुर्थभागेन गुणितानि सप्तशतनवतिकोटिपादोनसप्तपञ्चाशल्लक्षाणि (७९०५६७५०००) योजनानां जायन्ते । सा सख्या एकत्र स्थाण्या । त्रयः कोशाः पञ्चविंशतिसहस्रया गुणिता पञ्चसप्ततिसहस्री (७५०००) चतुर्भिविभक्ता सप्तशतपञ्चाशदुत्तराष्टादशसहस्री (१८७५०) योजनानां । सा पूर्वोक्तयोजनैः सह स्थाप्या । अथ चाष्टाविंशत्युत्तरैकशतसङ्ख्याकानि (१२८) धनूर्षि परिधिसत्कानि विष्कम्भपादसत्कया पञ्चविंशतिसहस्रया (२५०००) गुणितानि द्वात्रिंशल्लक्षाणि (३२,००,०००) धनुषां जायन्ते । अष्टसहस्रधनुर्भिश्च योजनमेकं जायतेऽतः तावद्भिः पूर्वसङ्ख्या भक्ता सती चतु:शतं (४००) योजनानां । साऽपि पूर्वसङ्ख्यया सह स्थाप्या। अथ च परिधिसत्कानि सार्घत्रयोदशाङ्गुलानि पश्चविंशतिसहस्रया (२५०००) गुणितानि त्रिलक्षसाघसप्तत्रिंशत्सहस्रसडख्याङ्गुलानां भवति । तेषामङ्गुलानां धनुःकरणार्थं षण्णवत्या (९६) भागं Page #62 -------------------------------------------------------------------------- ________________ सटीक जंद्वी रङ्ग्रहणी ३७ www दद्यात् । तथा च पञ्चदशोत्तरपञ्चत्रिंशच्छतानि (३५१५) धनुषां जायन्ते । षष्टयङ्गुला (६०) वर्धते सङ्ख्या । तेषां च कोशकरणार्थं द्विसहस्रया भज्येत सा सङ्ख्या तथा च पादोनद्वयकोशी जायेते । पञ्चदश धनूंषि वर्धन्ते । सर्वसङ्ख्यामीलने सप्तशतनत्रतिकोटिषट्पञ्चाशल्लक्षचतुर्नवतिसहस्रसार्धशतसङ्ख्या योजनानां पादोनद्विसङ्ख्या कोशस्य, सार्धपञ्चदश धनुषा, अर्ध हस्तस्य किञ्चिच्चाधिकं एतावज्जम्बूद्वीपस्य गणितपदम् । अत्रेदमैपर्यं समचतुरस्रक योजनमितानि एतावन्ति खंडानि जंबूद्वीपस्य कृत्वा यदि जंबूदीपं बिभृयात्तदा समग्रं जंबूद्वीपं पूर्णं भवति । परिधेयेजनादयः ३१६२२७ योजनानि ३ कोशा : १२८ धनूंषि १३ ॥ अङ्गुलानि किञ्चिदधिकसर्वसङ्ख्या योजनसङ्ख्या ७००५६७५००० १८७५० ४०० ० ७९०,५६,९४,१५० विष्कम्भचतुर्थभागः २५००० २५००० कोशाः २५००० २५००० १॥ १॥ ० यंत्रकमिदम् । ० ० गुणनफलं ७९०५६७५००० योजनानि ७५००० क्रोशा:=१८७५० योजनानि । ३२००००० धनूषि = ४०० योजनानि ३३७५०० अङ्गुलानि = ३५१५ धनूंषि ६० अङ्गुलानि किञ्चिदधिकानि धनूंषि हस्त १५॥ १५॥ अथैवं परिधिगणितपदकरणस्वरूपं प्रदर्श्य परिधिस ख्यां शब्देन दिशत्याचार्यः । ० ० ७ ०|| 011 परिहि तिलक्खसोलससहस्सदोयसयसत्तावीसहिया । कोस तिगमट्ठावीसं धणुसय तेरंगुलद्धहियं ॥८॥ परिहीत्ति-परिधिः परिरयः परिक्षेपः इति यावत् तिलक्खसोलससहस्सदोयसयसत्तवीसहियत्ति त्रिलक्षषोडशसहस्रद्विशतसप्तत्रिंशत्यधिकं योजनानामिति शेषः कोसतिगंति कोशानां त्रिकं अट्ठावीसं धणुसयत्ति धनुषां शतं अष्टाविंशतिश्च तेरंगुलद्धहियंति सार्घत्रयोदशाङ्गुलान्यधिकं Page #63 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपस ग्रहणी किञ्चिदिति शेषः इति पदगमनिका । भावार्थस्तु पूर्वोक्त एव । अत्र कुत्रचिद् विभक्तिव्यत्ययो विभक्तिलोपो लिङ्गव्यत्ययादिश्च प्राकृतत्वादशडक्य एव । ____ अथ गणितपदनामद्वितीयद्वारे गणितपदसङ्ख्यामाविष्करोति । सत्तेवय कोडिसया णउआ छप्पन्नसयसहस्साई । चउणउयं च सहस्सा सयं दिवट्ठ च साहियं ।।९।। गाउअमेगं पनरस धणुसया तह धणूणि पन्नरस । सद्धिं च अंगुलाई जंबुद्दीवस्स गणियपयं ॥१०॥ पूर्वोक्तपरिधिसङग्या विष्कभस्य चतुर्थभागेन गुणिता गणितपदं क्षेत्रफलं भवति । तदेवाह सत्तेवयकोडिसयाणउआ सप्तशतकोटिनवतिः अयं भावः नवत्युत्तरसप्तशतकोटयः, छप्पन्न सयसहस्साईति षट्पञ्चाशत् शतसहस्राणि लक्षाणीति, चउणउयं च सहस्सत्ति चतुर्नवतिसहस्राणि सयंदिवढं शतं द्वयर्धं च साहियंति साधिकं सार्धशतं योजनानामिति शेषः । अधिकपदसूचितं अधिकत्वं दर्शयति गाउयेत्यादि । गाउयमेगाते एका गव्युतिः कोशः । पन्नरसधणुसयंति पञ्चदशशतानि धनूषि तहत्ति तथा पन्नरसत्ति धणुणित्ति पञ्चदश धनृषि सट्ठित्ति षष्टिश्च अंगुलाईति अङ्गलानि, जंबुद्दीवस्सत्ति जंबूद्वीपत्य गणियपयंति गणितपदं इति पद संचालना । भावार्थ: पूर्वोक्त एवेहापि । अथेह वर्षक्षेत्राणि कियन्तीति तृतीयद्वारमाविष्कुर्वन् वर्षाणामभिधानपूर्वकं सख्यां जगादैकगाथापदेन । 'भरवाइ सत्तवासा....... भरहाइत्ति भरतादयः सत्तत्ति सप्त वासत्ति वर्षाः इहेति शेषः । अयं भावः । इह जंबुद्वीपे भरतादयः सप्तवर्षाः क्षेत्राणि । तद्यथा भरतं १ हिमवत्२ हरिवर्ष३ महाविदेहं ४ रम्यक्५ हैरण्यवत्६ ऐरवतं च ७ । उक्तं च स्थानाङ्गटीकायाम् “ भरहे हेमवयंतिय हरिवासंतिय महाविदेहं । रम्मयमेरन्नवयं एरवयं चेव वासाइ ।।" उक्तं चान्यत्र - " भरहेवयत्ति दुगं दुगं हैमवयैरण्णवयरुवं । हरिवातरम्मय दुगं मज्झिविदेहुत्ति सगवासा ॥" ____ महधि भरताभिख्यो देवः सामानिकदेवैस्सह पल्यायुष्कः परिवसति । अतो भरत इति शाश्वतं नाम । "द्वीपस्यास्याथ पर्यन्ते स्थितं दक्षिणगामिनि । नानावस्थं कालचरितं क्षेत्रमीरितम् ।। Page #64 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी अधिज्यधनुराकारं स्पृष्टं तच्च पयोधिना । पूर्वपश्चिमयोः कोटयोः पृष्ठभागे च सर्वतः ॥ यो योऽत्रोत्पद्यते क्षेत्रेऽधिष्ठाता पल्यजीवितः तमाह्वयन्ति भरतं तस्य सामानिकादयः ॥ कल्पस्थितिपुस्तकषु तथालिखितदर्शनात् । तत्स्वामिकत्वाद् भरतं किञ्चेदं नाम शाश्वतम् ।” [ आविदेहं भरतहिमवदादीनां व्यासः स्थानद्विगुणितो ज्ञेयः । ततः परं रोहावरोहन्यायेन अधिहानितः नीलवद्रम्यगादीनां व्यासोऽवसेयः । इदं भरतक्षेत्रां भरताधिपभरत इव षट्खंड धारकम् । इदं भरतं चुल्लहिमवतो दक्षिणदिग्भागे दाक्षिण्यात्यलवणत उत्तरदिग्भागे चावस्थितम् । एतत् पूर्वपश्चिमायतं दक्षिणोत्तरं विरतारवच्च । अत्र मध्यभागे वैताढयाख्यो गिरिरस्ति । अत: द्वौभागौ दक्षिणाधेत्तिरार्धाख्यौ भरतस्य भवतः । तत्र च गङ्गासिन्ध्वभिधे नद्यौ भवतः । अतः षट्खण्डाः । तेषु मध्यखण्डेऽयोध्यानामनगरी चक्रिवासयोग्या वक्ष्यमाणस्वरूपाऽस्ति । A क्षुल्ल हिमवान् पर्तत उत्तर भरत सिन्धु ऋषभकूट COOOOOY दक्षिण भरत खंड - १ 20००० अयोध्या - -मागध - - = अंतीपत्र लवण समुद्र भरत क्षेत्र चित्राङ्क : ३ इति भरत स्वरूपम् । . हिमवति हैमवताभिख्यौ देवो वसत्यतो हिमवदिति शाश्वतं नाम । इदं च चुल्लहिमवदुत्तरभागावस्थितं । इदं च भोगभूमिनाम्ना अकर्मभूमिनाम्ना युगलिकक्षेत्रनाम्ना च गीयते । इति हिमवत्स्वरूपम् । स्थापना चेयम् । चित्राङ्क: ४ Page #65 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी हिमवत् क्षेत्र वृत्त वैताढ्य शब्दापाती - -- -राहिता ==रोहितांशECE हरिः सूर्याचन्द्रमसौ तद्वद्ववन्तः मनुष्या यत्र वर्षे इति हरिवर्षनामक्षेत्र हरिवषनामा महर्धिकः सुरः सन्तिष्ठतेऽतो वा तन्नामक्षेत्रम् । इदं च महाहिमवदुत्तरदिग्भागस्थितम् । इति हरिवर्षस्वरूपम् । स्थापनैषा । चित्राङ्क : ५ हरिवर्ष क्षेत्र पष क्षत्र वृत्त वैताढ्य गन्धापाती हरिकान्ता हरिसलिला इस __सर्वेम्यः क्षेत्रेभ्यो महाविस्तीणक्षेत्रदेहत्वात् त्रिकोशं देहनरवत्त्वान्महाविदेहाख्यमहर्धिकदेवस्थानत्वाच्च महाविदेह ति क्षेत्रं नाम शाश्वतम् । तन्महाविदहक्षेत्रं चतुर्धा । तथाहि मेरोः प्राच्यं पूर्वमहाविदेहाः, प्रतीच्यां च पश्चिममहाविदेहाः, दक्षिणात्यं देवकुरुक्षेत्रं, उदीच्यां चोत्तरकुरवः । तत्रोत्तरकुरुषु उत्तरवुर्वभिधो देवकुरुषु देवकुर्वभिख्यो देवो वसति । अत: शाश्वताभिधाने ते क्षेत्रे । तत्र मेरोरुत्तरस्यां उत्तराः कुरवः गन्धमादनमाल्यवतोगजदन्तयोरन्तरे ज्ञेयाः । दक्षिणस्यां पुनर्देवकुरवः विद्युत्प्रभसौमनसयोर्गजदन्तयोरन्तराले । अत्र पूर्वापरविदेहेषु प्रत्येकं षोडश षोडश विजया विराजन्ते तथाहि-इमे विदेहास्तावत् क्रमशो द्विधाभावमिता: तद्यथा पूर्वविदेहेषु शीताभिधाना वक्ष्यमाण स्वरूपा नदी । तया च पूर्वविदेहा द्विधा विहिता । एवमपरविदेहाः शीतोदया । तत्र शीतोत्तरतटे तिसृभिरन्तर्नदीभिश्चतुभिर्वक्षकाराचलैः कृतसीमानोऽष्टौ विजयाः सन्ति । एवं शीताया दक्षिणतटेऽपि तावन्तः । एवं षोडश । तथै व शीतोदाकुलयोरपि प्रत्येकमष्टावष्ट वाच्याः । तत्स्वरूपं चेदम् । प्रथमं तावन्माल्यवदाख्यगजदन्तगिरिपूर्वतः कच्छाभिधानो विजयः । तत्पूर्वदिगन्ते सीमाकृच्चित्रनामा नगः । ततः परं सुकच्छाभिधो द्वितीयो विजयः, तत्पूर्वान्ते सीमाकारिणी गाहावती नामान्तर्नदी । ततः परं महाकच्छसंज्ञस्तृतीयो विजयः, तसीमाकारी ब्रह्मकूटाभिधो गिरिः । ततः परं कच्छावती नामा तुर्यो विजयः, तत्सीमाकारिणी हृदावती Page #66 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसडग्रहणीं नामान्तर्नदी । तत आवर्ताख्यो विजयः पञ्चमः । तन्मर्यादाकृन्नलिनीनामवक्षस्काराचलः । तदनुष्ठा मङ्गलावत्ताभिधो विजयः । तत्पूर्वतो सीमाकारिणी वेगवती नामान्तर्नदी । तस्याः परतः पुष्कलाख्यो विजयः सप्तमः । तन्मर्यादाकारी एकशैलकूटो नगः पुष्कलावती विजयः अष्टमः सर्वसत्तमः । ततः परं वनमुखम् । एवं शीताया उत्तरतटेऽपि अन्तर्नदीवक्षस्काराचलान्तरिता अष्टौ विजयाः । एवं दक्षिणतटेऽपि, तत्र प्रथमं वनमुखं, तत्प्रतीच्यां वत्सनामा नवमो विजयः । तत्पश्चिमान्ते त्रिकूट: सीमाकारी वक्षस्काराचलः । ततः सुवत्साभिधो दशमो विजयः, तस्य सीमाविधात्री तप्ता संज्ञान्त दी। तदनु महावत्सनामैकादशो विजयः तस्य मर्यादायां वैश्रमणकूटो नगः । ततः परं वत्सावती द्वादशो विजयः । तस्य मर्यादायां मत्ता नदी । ततः प्रत्यग्र रम्याख्यो विजयस्त्रयोदशः । तस्य प्रतीच्यन्तेऽजनाद्रिः सीमाविधायी । ततः रम्यक्नामा चतुर्दशः, तन्सीमनि उन्मत्ता नामसरित् । तस्याः परतः रमणीयको विजयः पञ्चदशः । तस्य सीम्नि मातञ्जननामा नगः ततः प्रत्यग् मङ्गालावती षोडशो विजयः । इत्येवं पूर्वविदेहेषु षोडश विजयाः । तस्य च मर्यादायां सौमनसाभिधो गजदन्तो नगः । ततः पश्चिमत: देवकुरवः । तदनु विद्युत्प्रभनामा गजदन्तो नगः । ततः परं पक्ष्मनामादिमो विजयः तत्सीमाकार्यङ्कापाती धरणीधरः । ततः सुपक्षमाख्यो द्वितीयो विजयः, तन्मर्यादायां क्षीरोदाख्यनदी । ततः प्रत्यग् महापक्ष्माख्यस्तृतीयो विजयः । तदन्ते पक्ष्मपाती भूधरः । तदनु पक्ष्मापाती चतुर्थी विजयः । तत्सीमाविद्यायिनी शीतस्रोता नामसरित् । तस्याः पश्चिमत: शडखाभिधः पञ्चमो विजयः तन्मर्यादाकारक आशीविपाचलः । तदग्रतो नलिनो नामा षष्ठो विजयः तत्सीमनि अन्तर्वाहिनी नामनदी । तत्पश्चिमतः कुमुदाभिधः सप्तमो विजयः तत्सीमाविधायी सुखावहो नामा नगः । परं नलिनावती नामाष्टमो विजयः । ततः परं वनमुखम् । इति शीतोदादक्षिणकूलसंस्थितविजयाष्टकम् । शीतोदोत्तरतटगं प्रथमं वनमुख, ततः परं विजयो वप्रनामा नवमः । ततः प्राच्यन्ते सीमाकारी चन्द्राख्यो वक्षस्कारगिरिः तदनु दशमः सुवप्राभिधो विजयः तन्मर्यादायां नदी नामोमिमालिनी । तत्पूर्वान्ते महावप्र एकादशो विजयः । तदन्ते गम्भीरमालिनी नदी सीमाविधायिनी । ततस्त्रयोदशो वल्गुनामा विजयः । ततः सीमनि नागनामा नगः । तदनु सुवल्गुनामा चतुर्दशो विजयः । तदन्ते मर्यादाकारिणी फेनमालिनी नामसरित् । ततः पूर्वान्ते गन्धिलो नामा पञ्चदशो विजयः तत्सीमाकारी देवनामगिरिः । ततः परं गन्धिलावती नामा षोडशो विजयः इत्येवमपरविदेहेषु षोडश विजयाः। ततश्च गन्धमादनाख्यो गजदन्तगिरिः सीमाविधायी। ततः परा उत्तरकुरवः । इति महाविदेह चतुर्विभागस्थितिः । उत्तरकुरुस्वरूपं चेदम् । इमे च उत्तरदझिंगविष्कम्भाः पूर्वपश्चिमायता: अर्धचन्द्रमण्डलाकारा भूभामिनीभालनिभाः । अत्र चोत्तरकुरुनामा देवो वसति । अतस्तन्नामानस्ते प्रतीताः । Page #67 -------------------------------------------------------------------------- ________________ ४२ सटीकबूद्वीपसङग्रहणी २४ नलिनावती विजय 120AAAAAAAAAAA २३ कुमुद विजय ९ | २२ नलिन विजय 11 MAAAAAAAAAAAAA | २१. संख विजय 11 २५. यप बिजय AAAAAAAAJ13 २६. सुवप्र विजय -१० २७ महायन विजय AAAAAAAAAAAMAJ14 २८. वप्रावती विजय ca २०. पद्मावती विजय २९. बल्गु विजय 10 AAMADAAAAAAAAAA LAAAAAAAAAAAMA15 | १९. महापय विजय ३०. सुवल्गु विजय -०१२ १८. सुपय विजय N३१. गंधिल विजय LAAAAAAAAAAAAAAMMAR | १७. पर विजय | ३२. गंधिलाबती विजय 25सीतोदा नटा उत्तरकुरुषु पंचद्रहाः १. माल्यवान् २. ऐखतः ३. चन्द्रः ४. उत्तरकुरुः ५. नीलवान्ः १d OLAMMADALAMAAN भद्रसाल ०००००००० शाल्मलीवृक्ष ०००००००० विद्युत्भगिरि गंध मादन पर्वत देवकुरुषु पंचहूदाः १. निषिधः २. देवकुरुः ३. सुरप्रभ: ४. सुलसः ५. विद्युत्प्रभः यमक मेरुपर्वत महाविदेह क्षेत्र यमका उत्तरकुरु चित्र ७. क्षीरोदा ८. शीतस्त्रोता ९. अन्तर्वाहिनी १०. उर्मिमालिनी ११. गम्भीरमालिनी १२. फेनमालिनी द्वादश अन्तर्नद्य : १. गाहावती २. हृदावती ३. वेगवती ४. तप्ता ५. मत्ता ६. उन्मत्ता चित्राङ्क: ६ सोमनसगिरि जंबुवृक्ष ०००००००० मात्ययंत गिरि भद्रसाल ००००००० | १६. मंगलायती विजय ... 8LAAAAAAAAAAAAI १५. रमणीय विजय २४. रम्यक विजय.ma १३. रम्य विजय 12२. वत्सावती विजय ११. महावत्स विजय १. कच्छ विजय LAAAAAAAAAAA २. सुकच्छ 35 सीता नदी :: ३. महाकच्छ विजय AAAAAAAAAAAAA ४. कच्छावती विजय । 9. अकावती 10. पद्मावती 11. आशिविषः 12. सुखावहः 13. चन्दः 14. सूरः 15. नागः 16. देवः षोडश वक्षस्कार पर्वताः 1. चित्रकूट: 2. ब्रह्मकूट: 3. नलिनीकूट : 4. एकशैलकूट: 5. त्रिकूट : 6. वैश्रमण कूटः 7. अंजनकूटः 8. मातंजनकूट : ५. आवर्त विजयAAAAJS ६. मंगलावर्त विजय & ९. वत्स विजय ८. पुष्कलावती विजय वनमुखili यनमुख . Page #68 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी ४३ महाविदेह क्षेत्रस्थ विजय ALA A AAA A निषध वा नीलवान पर्वत EMENHAAAAA - खंड-४ खंड-५ 3 % - - - D -- गंगा वा रक्ता नदी मिन्यु वा रक्तवती नदी - - - - यतालय F ॥ इति महाविदेहस्वरूपम् ॥ चित्राङ्क : ७ A विजय पृथुलत्व - २२१२ ७/८ योजन. विजय लंबत्व - १६५९२ २/२९ योजन ARYAN 1111 नगरी -- खंड-६ . खा-२ . - LL E- --- - - -3-वरदाम,--- मागध == ==== === == /- वरदाप, = प्रभास = माग - - - - ====-सीता वा सीतोदा महानदी Page #69 -------------------------------------------------------------------------- ________________ ४४ सटीकजंबूद्वीपसग्रहणी रम्यक्षेत्रत्वाद्रम्यकाभिधदेवावासत्वाच्च रम्यक इति शाश्वतं नाम, तच्च नीलवत उत्तरस्यां दिशि वर्तते । इति रम्यकस्वरूपम् ॥ हिरवत् प्रकाशवत्वा द्वैरण्यवतदेवताव सत्वा च्च हिण्यवतेति शाश्वतं नाम क्षेत्रस्य, तच्च रुक्मिण उतरस्यां दिशि । इनि हिरण्यवत स्वरूपम् ॥ लवणसमुद्रादक्षिणस्थं ऐरवताधिष्ठानत्वादैग्वताभिधानं क्षेत्रम् । इति ऐ वनस्वरूपम् ॥ अथ प्रसङ्गात् तत्स्वरूपं किञ्चिद्विशिष्यते । तत्र तावद्भाते. वनयोदिशारकप्रमाणं कालचक्रं सदा चक्रायते । देवकुरूत्तरकुरुषु अवमर्पिणीप्रथमारकप्रथम काल इत्र कारः मदैवावतिष्ठते । हरिवर्षरम्यकोर्द्वितीयारकप्रथमकालवाकालः सदैवावतिष्ठते । हिमवद्वैरण्यवती स्तृतीयारक प्रथमकालसमः कालः सदवावतिष्ठते । पूर्वमहाविदेहापामहाविदेहयोश्चतुर्थार कप्रथम कालवत्कालः । तत्र तत्र प्रथमार कस्सुषमसुषमा नामा चतुःकोटा कोटोमाग मानः । तत्र चतुर्थ दिने तुबरमानाहारेच्छैकोनपश्चाशदिनान्यपत्यपालना नरायुस्त्रीणि पल्यानि त्रिकोशोचं देहमानम् । गजमिहादीनामायुर्नवत् । वडवाश्वादीनां नरायुश्चतुर्थभागः । गोमहा षोष्ट्रगर्दभादानां नरयुःपञ्चमा भागः । छागशृगालादीनामष्टमो भाग। (श्वानादीनां नगयुर्दशमो भागः ।) षट्पञ्चाशदुत्त द्विशत पृष्ठकरण्डकानि । अयं च सदापेक्षया देवकुरूत्तरकुरुषु । इति प्रथमारक स्वरूपम् । द्वितीयारकः सुषमा नामा त्रिकोटाको टिसागरमा नः । तृतीदिने बदमानाइतीहा । चतुःषष्टि. दिनान्यपत्यपालना । द्विपल्यायुः द्विकोशोच्चं देहमानम् । अष्टाविशत्युत्तरशतानि पृष्ठकरण्डकानि । तिर्यगायुः कमात् समचतुर्थपञ्चमाष्टमदशमभागं पूर्ववज्ज्ञेयम् । अयं च सर्वदाश्रित्य हरिवर्षरभ्यक्क्षेत्रयोः । इति द्वितीयारकस्वरूपम् ॥ तृतीयारकः सुषमदुःषमानामा द्विकोटाकोटिसागरमानः, एकान्तरं आमलकप्रमाणाहारेच्छा, एकपल्यायुः, एककोशो देहमानं, एकोनाशीति दिनान्यपत्यपालना, चतुःषष्टिपृष्ठकरण्डकानि, तिर्यगायुः पूर्ववत् । अयं च सदापेक्षया हिमवद्धैरण्यवतयोः । इति तृतीयाकस्वरूपम् ॥ एतेषु त्रिष्वप्यारकेषु जाता नरा युगलिका भण्यन्ते । ते च शुभमानसा अल्पकषारिणः समचतुरस्राकृतयः सुरूपिणो निरुपक्रमायुषो जम्भाक्षुतकासमात्रसम्पन्नमरणा अन्यपीडारहिताः । तेभ्यो दशविधाः कल्पद्रवः पानकादोन दशविधान् वाञ्छि भोगान् प्रयच्छन्ति तद्यथा मत्तरसांगाभिख्ये कल्पद्रुमा सुगन्धिनो मनोहरान् विशिष्टबलवीर्यकान्तिहेतुन् विविधान् द्राक्षेक्षुमहारसान प्रयच्छन्ति - १ । मृगाङ्गनाम्नि कल्पतरौ कनकरत्नमयानि भृङ्गारस्थालव लकचरुकलशवर्धमानादीनि भाजनानि जायन्ते -२ । सजलघनगम्भीरकलरवचतुभेदविभत्ता प्रवरातोद्यानि महावाद्यान्वित द्वात्रिंशद्विधनाटकं च तुर्याङ्गनाम्नि कल्पपादपे प्रकटीभवन्ति - ३ । रात्रावपि रविवत् प्रकाशकाः ज्योतिरङ्गाभिधाः कल्पतरवो यत्प्रभावोपहतो गच्छन्तावपि सूर्याचन्द्रमसौ निजां प्रभां तत्र Page #70 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी स्थापयतः - ४ । दिपिकाङ्गाभिधाः कल्पवृक्षाश्चन्द्रादित्यसदृशतेजसो नित्यमेव द्योतन्ते, तमो बहुलं न शयन्ति । - ५ । चत्राङ्गः सुरदुमा वरबकुलच काशीकतिलक पुन्नागन गजपाकुसुम जातिमात्रजायदानां विविधान् दग वर्ग कुसुमानि सहस्रदलशतपत्रादानि पद्मादनि ददन ६ । चित्ररसाभिवाः सुरतत्वः सुरमकलितं अष्टोत्तरशतखाद्यकयुतं चतुःषष्टिव्यञ्जनापेतं मिष्टान्नमाहारं वितन्वन्ति ७ । मणित ङ्गदौ मुकुटमु काहार कनेपुदीन्या भूषणानि जायन्ते ८ । भवनदु कनकखचिनानि शयनासनोपेन नि सप्तपञ्चत्र्यादिभूमिक नि पवनानि दिव्यानि विस्तारयन्ति ९। अनिताङ्गकल्पपादपाः क्षौमयुग्मदेव द्रूष्यवर पट्टकुलादीनि आसनशयनोचितानि भद्रासनशय्याप्रमुखानि च वासांसि वितरन्ति १० । प्रतिपादितं च स्थानाङ्गटीकायाम् - - — ' मत्तङ्गेषु य मज्जं सुहपेज्जं भायणागि निसु । तुडयंगेमु य संगयतुडियाइ बहुप्पयाराई ॥ दावजो सुहो सह नामया य एए करंति उज्जोयं । चित्तंगेसु य मल्लं चित्तःसाभोयणट्ठाए ॥ मणियंगेसु य भूमणवगइ भवणाइ भवण रुक्खे | अनियंगे य धणियं वन्थाइ बहुप्पगाराई ||" एते सर्वेऽपि कल्पपादपा जीवाभिगमवृत्याद्यभिप्रायेण विश्रमया स्वभावेन तथाविध क्षेत्रादिसामग्रीजनितेन विश्रमापरिणाम परिणताः । ऋषिदत्ता कथादौ तु बीजवपनादिदर्शनाद् वनस्पतिविशेषा अपि ज्ञायन्ते । तत्त्वं पुनः केवलिनो विदन्ति । युगलिक सुखज्ञापिकाश्चेमाः पूर्वर्षिगाथाः कीर्त्यन्ते भविक बोधाय । " एया रिसेसु भोगदुमेसु भुंजंति तत्थमिहुणाई । सव्वंगसुंदराई वुड्ढाने हाणुरागाई ॥ १ ॥ नय पत्थिवानभिच्चा न य खुज्जा नेव वामणा पंगू | नय मूया बहिरंधा न दुखिया नेव दारिदा ||२॥ समचउरंसंठाणा वलियपलिय वज्जिया य नीरोगा । चट्ठीलक्खणधरा मणुया देवा इव सुरुवा ॥३॥ ताणं चिय महिलाओ विर्य सयवर कमलपत्तनयणाओ । सव्वंग सुंदराओ कोमलससिवयणसोहाओ ||४|| भुंजंति विसयसुक्खं जे पुरिसा तत्थ भोगभूमोसु । कालं चिय इयदीहं ते दाणफलं गुणेयब्वं ||५|| ॥ इति कल्पपादपस्वरूपम् ॥ ४५ Page #71 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसड्ग्रहणी अथ तृतीयारकमान्ते च नवकुलकर-राजनीति-सर्वसंसृतिव्यवहृ त-जिनधर्म- बादराग्निका य-ज्ञानविज्ञानादोनि प्रकटाभवन्ति । त्रिवर्षसार्धाष्टमा से सावशेषे तृतीयारके प्रथमस्तीर्थकृत्सेत्स्यति । ताबद्वर्षशेषे चातुर्थारके चतुर्विशतितमोऽर्हन् सेत्स्यति । इदमवसर्पिण्यां विज्ञेयं । उत्सर्पिण्यान्तु तावत्येव 'तृतीयचतुर्थारके गते पश्चिमाप श्चमतीर्थकरो जायेते । उत्पपिण्यवमपिण्योरयं विशेषः यदुत उन्सर्पन्ते समये समये वृद्धिमुपयान्ति रूपरमायुर्बलमेधाशरीरादयो यस्यां दशकोटाकोटीसागरवा सोत्सर्पिणी । असर्पिणी नाम-अपसर्पन्ते हासमुपयोन्ति त एव यस्यां दशकोटाकोटासागरवा सावसर्पिणी । उभयोर्मीलने विंशतिकोटाकोटीसागरवर्षमानं कालचक्रं भवति । चतुर्थदुःषमासुषमाभिख्यः द्विचत्वारिंशद्वर्षसहस्रयूनैककोटाकोटिसागरमानः। पूर्वकोटिवर्षी नगयुः, पञ्चशतं धनंगि देहौव्यं । अयं च सर्वदा तीर्थ करसद्भावः । तथाहि-पूर्वविदेहवनखण्डान्तकस्थाष्टमनवमविजययोः पुण्डरिकियां सुसोमायां च पुर्या यथाक्रमं मीमन्धर बाहुनामानौ द्वावर्हन्तौ । एवं पश्चिम वदेहवनखण्डान्तिकस्थचतुर्विशक्तिमपञ्चविंशतितमविजययोः अयोध्यायां विजयायाञ्च नगर्या यथाक्रमं सुबाहुयुगमन्धरनामानौ द्वौ तीर्थकरी साम्प्रतं विचरतः । ते च तीर्थकृतः कुन्थ्वरनाथयोरन्तराले एकस्मिन्नेव समये जाताः। मुनिसुव्रतनमिनाथयोग्न्तराले प्रवजितः । एकवर्षसहस्रों यावच्छद्मस्थामनुभूय समकमेव केवलज्ञानमवाप्नुवंश्च । आगामियां चतुर्विंशतिकायां सप्तमाष्टमनीर्थकृतोरन्तराले समकमेव सेत्स्यन्ति । सर्वेषां प्रत्येकं पञ्चशतधनुर्देहमानं चतुरशीतिलझपूर्वमायुः चतुरशी ते मङ्खया गणभृतां, दशलक्ष मङ्ख्या केवलिनां, शतकोटि सङख्या मुनीनां, ताता च साधानां भव'त । अत्र विदेहे एकस्मिन् विजये सर्वदा द्रव्यभावतीर्थकृतः सम्माल्य चतुरशीति सङ्ख्या भवति । तथाहि एकस्तावत् केवली, अन्ये च कश्चिद्राजा, कश्चिद्युबराजा कश्चिद् बालक इति । अथ यदा केवली सिद्धमाप्नोति तदा यशतितमः तवलं सम्पद्यते । एकश्च न्या जातिमवाप्नोति । नन्वेकस्मिन् क्षेत्रेऽन्यस्तीर्थकरो वासुदेवश्चक्रवर्ती बलदेवो न सम्भवति तत्कथमियमुच्यते तीर्थकृतां चतुरशीतिसङ्ख्या इति चेत् । सत्यं, अत्र वृद्धसम्प्रदायः एतेषां विजयानां शाश्वतो भाव एवमेव नान्यथा' । किञ्च निश्चयव्यवहारनयद्रव्यभाव दिभेदाभ्युपगमवता न कापि क्षतिः । तथाहि निश्चय नयतस्तु भावितीर्थ करा अपि तीर्थकृत्त्वेन व्यप देश्यन्ते । व्यवहारनयतश्च समवसरणादिप्रातिहार्यसाम्राज्यभाज एव तीर्थकृत्त्वेन व्यपदिश्यते । एवं द्रव्यतस्तु तार्थकृज्जीवाः भूतभाविवर्तमानाः सर्व एव तार्थकृत्त्वेनाभिधीयन्ते भावतस्तु "कि किल्लि कुसुम्वुडूढो देवझूणी चामरासणाई च भावलय भेरिछत्तं जयति जिणपाडिहेराइं ॥" तथा चतुस्त्रिंशदतिशय(सहिताः) । तत्त्वं पुनः केवलिनो विदन्ति एवमेव धात काखण्डे पुष्कराधे च तार्थकृत्सङख्यास्वरूपं द्विगुणं वेदितव्यम् । ॥ इति चतुर्थार कस्वरूपम् ॥ Page #72 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी wwwwwwmmmmm दुःषमाभिधः पश्चामारकः एकविंशतिवर्षसहस्रीमानः । तत्र सप्तहस्त देहोच्यं, त्रिंशदधिकैकशतवर्षमायुर्नराणाम् । एतदारकप्रान्ते च पूर्वाह्न श्रुतसूरिमधर्माणामुच्छेदो भविष्यति । मध्याह्ने राजधर्मराजामात्यादीनां अपराह्ने च व्यवहाराचारनीतितत्तिप्रभृतीनामिति तथा चोक्तं पूर्वर्षिभिः wwwwwwwwww "सुयसूरि संघधम्मो पुत्रहे विज्जहिं अगणि सायं । विमलवाहणो सुहुममंती तद्धम्ममज्झहे ॥ १ ॥ दुपही समणाणं फग्गुमिरी होइ साहुणीणं च । सहूढो नाइलनामा सच्चसिरी सावियाणं च ॥ २ ॥ पूव्वण्हे संजए विच्छेओ होइ चरणधम्मस्स । मज्जण्हे रायाणं अवरण्हे जइतेयस्स ॥ ३ ॥ ततो यज्जायते तद्भव्यबोधार्थे षष्ठारक स्वरूपमपि किञ्चिदुच्यते । तथाहि लवणादिक्षाराग्निकालकूट। दिविषाणां वृष्टिर्भविष्यति । तेन पृथ्वी हाहाकारं करिष्यति । तथा पक्षिणां बीजानि वताढ्यमुखगिरिषु स्थास्यन्ति । मनुष्यतिर्यग्बीजानि द्विसप्ततिसख्येषु बिलेषु स्थास्यन्ति । भरते दिसप्ततिङ्ख्यानि बिलान्येवं दक्षिणार्धभरते गङ्गासिन्ध्वोर्द्वे द्वे कूले प्राचीप्रतीच्योः प्रत्येकं वेदितव्ये । ततश्चत्वारि कूलानि । एवमुत्तरार्धभरतेऽपि तथा चाष्टौ कलानि । तत्र प्रत्येकं कूले नव नव बिलानि तथा च द्विसप्ततिबिलानि भवन्ति । एवमैरवत्क्षेत्रे ऽपि वेद्यं स्वरूपम् । षष्ठरको दुःषमदुः षमानामा एकविंशतिवर्षसहस्रीमानः । तत्र एकहस्तोच्च देहः, विंशतिवर्षायुर्नराणां, मनुष्या मत्स्याहारकाः, कुरूपिणो निर्दयपरिणामिनः, बिलवासिनः नारकतिर्यगादिदुर्गतिमन्तः निर्हीका निष्ठुरभाषिणः पशुवन्नग्नाटाः तिर्यग्वत् पितापुत्रादिव्यवहाररहितत्वाद्विवेक विकलाः वार्षिका नारी गर्भमाधास्यति । अतिकष्टं च प्रसूते । प्रभूतबालाश्च ता अबला भविष्यन्ति । इति षष्ठारकस्वरूपम् । ४७ इदमवसर्पिणीस्वरूपम् । तद्विपरीतं चोत्सर्पिणीस्वरूपम् । तथाहि षष्ठारकवत्प्रथमः । एवं पञ्चमवद्वितीयः । षष्ठारक व दुसर्पिण्ये कविंशतिसहस्र वर्षमानप्रथमार कव्यतिक्रान्ते द्वितीयारका दौ सकल सत्त्वाभ्युदयार्थमिमे पचमहामेघा जायन्ते । तथाहि पुष्कलसंवर्तकः १ क्षीरोदः २ वृतोदः ३ अमृतोदः ४ रसोदश्चेति ५ । तत्र पुष्कलसंवर्त्तको नाम भरतैरवतो: पुष्कलान् प्रचुरानशुभानुभावान् भूमिरुक्षतादाहादीन् स्ववारिणा संवर्त्तयति नाशयतीत्यर्थः । शेषाः स्पष्टाः । एवं क्रमेण यावत् प्रथमारकवत् षष्ठ इति द्वादशारकस्वरूपम् । Page #73 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी — तद्वर्णनेन च कालचक्रस्वरूपं कीर्तितं । इमौ द्वावारको भरतैरावतोरेव नान्येषु हिमवदादिषु । इन सप्तक्षेत्री विवरणम् । ॥ समाप्तं तृत यं वर्षद्वारम् ।। अथ चतुर्थ पर्वतद्वारं पादोनहिगाथाभ्य न्योतयति । ..........वियड्च उचउरतिस वाट्टयरे । सोलसवक्खारगिरि दा चित्तविचित्त दा जमगा ॥११॥ दोसयकणयगिरीणं चउगयदंता तह सुमेरु य छ वासहरा पिंडे एगुणसत्तरि सया दुन्नि ॥१२॥ वियड्वत्ति वैताढ्याख्या नगाः, चउत्ति चत्वारो ४ वृत्ता इति शेषः, चउरतिसत्ति चतुस्त्रिंशध्च ३४ वट्टियरेत्ति वृत्तेतरा आयता वैताढ्याः, सोलसत्ति षोडश १६ वक्खारगिरित्ति वक्षस्कारनगाः विजयान्तरिताः, दोत्ति द्वौ२, चित्तविचित्तत्तिचित्रविचित्री, दोत्ति द्वौ २ जमगत्ति यमको, दोसयेत्ति द्विशत २००, कणयगिरोणंति कनकगिरीणां, चउत्ति चत्वारो गयदंतत्ति गजदन्ता गिरयः तहत्ति तथा सुमेरुयत्ति सुमेरुश्च, छत्ति षड् वासहरत्ति वर्षधराः, एषामिति शेषः, पिण्डे समुदिते, एगुणस. त्तरिसयादुन्नित्ति एकोनसप्तत्युरं द्विशतं भवति पर्वताना मिति शेषः । इति पदार्थः । अयं भावार्थः । हिमवति युगलिकक्षेत्रमध्यभागे रोहितासरितः प्रतीच्यां रोहितांशायाः प्राच्यां च शब्दापातीनामा वृत्तवैतादयनगोऽस्ति । अस्य च योजनानां एकसहस्रो प्रत्येकं उच्चस्त्वं आयतत्वं विशालत्वं च । अस्य परितो लघुमहद्वापीषु शब्दापातीवर्णवद्वर्णाकमलसद्भावात् पल्यायुष्कमहधिकस्वातिनामदेवावासत्वाच्च शब्दापातीति शाश्वतं नाम । अयं क्षेत्रसमासाभिप्रायः। जंबूद्वीपप्रज्ञप्त्यां यच्छब्दापातोन्द्रानामा देवोऽमि इतस्तनामान्तरं मतान्तरं वेति सर्वविद्वे धम् । अयं प्रथमो वृत्तवैताढ्यः। स्थापना चेयम् । चित्राङ्कः - ८ हिमवत् क्षेत्र वृत्त वैताढ्य शब्दापाती FEरोहिताशा ====रोहिता--- ॥ शब्दापाती वृत्तवैताढ्य ॥ Page #74 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी हविर्षमध्यभागे हरिकान्तायाः प्राध्यां हरिसलिलायाः प्रतीच्यां च गन्धापातीनामा वैतादयः । उच्चत्वाद्यस्य शब्दापातीवत । अयं विशेषः गन्धापातीवर्णवद्वर्णपद्मसंभवात्पद्मदेवावासत्वाद् गन्धापातीति शाश्वतं नाम । द्वितोयो वृतवैतादयः स्थापना चेयम् । - हरिवर्ष क्षेत्र मा वृत्त बैताढ्य गन्धापाती - ESE हरिकान्ता SEE -----हरिसलिला - -- चित्राङ्कः ९ गम्यक्षेत्रमध्ये नारिकान्तायाः प्राध्या नरकान्तायाः प्रतीभ्यां माल्यवन्नामा वैतादयः पूर्ववज्ज्ञेयः । नवरं तर्ण वर्णत पहशाका कमलमभावान्माल्यवद्देवावा सत्वादा माल्यवानिति नाम । जंबूद्वीपप्रज्ञप्तिसूत्रे माल्यवदपरपर्यायः प्रभासाख्यसुर इति दृश्यते । तृतोयो वृत्तवैतादयः । स्थापना चेयम् । - - वृत्त वैताठ्य रम्यक् क्षेत्र मात्यवंत E-नारीकान्ता-5555 SO -- ::::नर कान्ता ------ चित्राङ्कः १० हैरण्यवते सुवर्णकूलायाः प्रतीच्या रूप्यकूलायाः प्राध्यां विकटापात्यभिख्यो वैतादयः । उच्चत्वादिपूर्ववद् । नवर स्ववर्णकमल सदभावादरुणदेवावासत्वात् तच्छाश्वतं नाम । तुर्यो वृत्तवैतादयः । mana हैल्पतर विकटापासी -eleval u mamarerarm :-पाकला -- --- --- - -- - - - - E-maindiamomaitrina वृत ताट्य - SCSS3CD ------- --सुवर्णकला - - - R ana चित्राङ्क : ११ एवं च क्षेत्रविचारसूत्रवृत्याद्यभिप्रायेण हैमवते शब्दापाती, हैरण्यवते विकटापाती हरिवर्षे गन्धापानी रम्यके माल्यवानिति वृत्तवैताढ्याना व्यवस्था । जंबूद्वीपप्रज्ञप्त्यभिप्रायेण तु हैमवते Page #75 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसडग्रहणी शब्दापाती हरिवर्षे विकटापाती रम्यके गन्धापाती हैरण्यवते माल्यवानिति व्यवस्थेत्यत्र तत्त्वं पुनः केवलिनो विदन्ति । अथ चतुस्त्रिंशदायतवैताढया व्याख्यायन्ते । तत्र प्रथमो वैताढयो भरतमध्ये पूर्वपश्चिमायत उत्त'दक्षिणविस्तीर्णः पञ्चविंशनियोजन च्चः रूप्यमयः स्फटिकवन्निमलः पश्यतां प्रतिबिम्बधारकत्वात् प्रतिरूमोऽस्ति । तस्य वैताढयस्य पूर्वपश्चिमयोर्दिशोगङ्गासिन्ध्वन्तिके एकपल्यायुष्कनृत्यमालकृतमालदेवाधिष्ठिते दक्षिणोदोच्योः पञ्चाशद्योजनायते प्राचीप्रतीच्योदिशयोजनविशाले अष्टयोजनोच्चे अष्टयोजनोच्चचतुर्योजनविशालबज्ररत्नमयनिबिडद्वारावृत्ते वज्ररत्नमयनिबिडखण्डप्रपातातमिस्राभिधे गुहे स्तोऽन्धकारनिरन्तरे । तत्र चक्रवर्ती दक्षिणार्धभरतात् सिन्ध्वन्तिकस्थतमिस्रागुफायामेकोनपञ्चाशन्मण्डलान्यालिख्योत्तरार्धभरतं प्रविश्य संसाध्य च निवर्तमान ऋषभकूटे स्वनाम लिखित्त्वा गङ्गान्तिकस्थखण्डप्रपातातो निर्गत्य दक्षिणार्धभरतमागच्छति । यावच्चक्रवर्ती जीवन्नास्ते तावत्तयो गणि उद्घाटितानि स्युः । एतयोरन्तराले प्रत्येकं उन्मग्नजलानिम्नगाजलाभिधे द्वे द्वे नद्यौ भवतः । उभेऽपि ते प्रत्येकं द्वादशयोजनायामे त्रित्रियोजनविशाले । तत्रोन्मग्नजलायां यत्किञ्चिदृषदिन्धननरादिकं निपतति तत्सर्व जलप्रवाहैराहत्य बहिः स्थले प्रक्षिप्यते । निम्नगायां यत्किञ्चित् तृणादिकं निपतति तत्सर्वमध एव निमजति । एनयोरीहक्खभाव एव तत्र कारणं, नान्यत् किश्चिद् । इति वैताढयगुहावर्णनम् । _अत्र वैताढये वैतादयगिरि कुमारनामा महर्धिकः पल्यायुष्कः सुरः सन्तिष्ठते । अतस्तन्नाम शाश्वतम् । इति भरतवैताढयवर्णनम् । अत्र भरतवैतादयनगस्यान्तरे वक्ष्यमाणस्वरूपा विद्याधराभियोगानां श्रेणयः सन्ति । तत उपरिष्ठाभियोगश्रेणित ऊर्ध्वं पञ्चानां योजनानामतिक्रमेऽस्योपरिभागः । आकृतिश्चैषा १० यो. आभियोगिक दैवानांश्रेणिः AMMA ५ यो. द्वितीय मेखला १० यो. १० यो. द्वितीय मेखलायां आभियोगिक देवानां श्रेणिः । 1१० यो. विद्याधरश्रेणिः यो. HAMAN H/ 4 AWWAAS aumau प्रथम मेखला १०यो. AAY१०यो. EEN उच्यत्य २५ यो. ॥ वैताढय गिरेः पार्श्वदर्शनं ।। ५० यो. विस्तृति : चित्राङ्कः १२ Page #76 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी ५१ १० यो 1.artism/ १० यो. AWAN BAR HelenA ANI खंड प्रपाता LIOMANT ANIMy LamAADAM CARD AMAANVI anSHV MAN चित्राङ्क : १३ आभियोगिक : देवानां श्रेणिः १० योजन विस्तृता विद्याधराणां श्रेणि: १० योजन विस्तृता वैताढय गिरेर्दक्षिण पार्श्वदर्शनं SANLV7 तमिस्त्रा गुहा । KAR BA Pawww ANVAR AA MallyaKAR SamL / LM150 INERY Page #77 -------------------------------------------------------------------------- ________________ ५२ सटीकजंबूद्वीपसङ्ग्रहणी mmmmmmmmmmmmm ___ एवमैरवते द्वात्रिंशत्सु विदेहविजयेषु च त्रयस्त्रिंशद्वैताढ्या वर्णनीया। नवरं अत्र गङ्गा सिन्ध्वन्तिके गुहे, तत्र स्वनद्योरन्तिके । इति चतुस्त्रिंशदायतवैताढ्यवर्णनम् । अथ षोडशवक्षस्कारवर्णनम् । इमे वक्षस्कारा एकैकविजयान्तरिताः तथा च पूर्वविदेहेऽष्टौ वक्षस्कारा अपरविदेहेऽपि तावन्तः । इमे वक्षस्काराः कुलगिर्यन्तिके चतुःशतयोजनोच्चाः सोतासीतोदान्तिके च पश्चशतयोजनोच्चाः एतेषामभिधानानि चेमानि तद्यथा चित्रकूटः १ ब्रह्म (व) कूटः २ नलिनीकूटः ३ एकशैलकूटः ४ त्रिकूटः ५ वैश्रमणकूटः ६ अञ्जनाख्यः ७ मातञ्जनाभिधः ८ अङ्कापाती ९ पद्मा (पक्ष्मा)पाती १० आश विषः ११ सुखावहः १२ चन्द्रः १३ सूरः १४ नागः १५ देवश्चेति १६ । अत्रापि स्वस्वनामाङ्किता देवा वसन्ति । इति वक्षस्कारवर्णनम् । __ अथ देवकुरुषु निषधोदीच्यां सीतोदायाः पूर्वपश्चिमकूलयोः सहस्रयोजनोच्चौ सहस्रयोजनायतविस्तीर्णमूलो सार्धसप्तशतयोजनायामविशालमध्यौ पञ्चशतयोजनदीर्घविस्त ोपरिभागी चित्रविचित्रदेवावासौ स्ववर्णकमलसद्भावाच्चित्रविचित्राभिधानौ नगौ स्तः। इति चित्रविचित्रस्वरूपम् । एवमेवोत्तरकुरुषु यमकाभिधौ द्वौ गिरी । नवरं स्वस्वनामदेवावासौ स्ववर्णवत्कमलवन्तौ च । इति यमकद्वय स्वरूपम् । ___अथ उत्तरकुरुषु नीलवन्तपर्वताधः नीलवन्तहदपूर्वपश्चिमपार्श्वयोः प्रत्येकं दश दश कनकगिरयः शतशतयोजनोच्चाः शतयोजनायामविशालामूलाः, मध्ये पश्चसप्ततियोजनाः उपरि पञ्चाशयोजनाः । एवं विंशति कनकनगा । एवं उत्तरकुरुचन्द्ररवतमाल्यवन्तहद पार्श्वयोरपि । एवं सर्वमङ्ख्या शतस ङ्ख्यागिरयः । एते च सर्वेऽपि काञ्चनप्रभपाथोजाश्रयत्वात् काञ्चनाख्या सुराश्रितत्वाच्च कश्चनाख्या ज्ञेयाः । एवं देवकुरुषु चित्रोत्तरस्यां निषधाधः निषधदेवकुरु सुरप्रभसुलसविद्युत्प्रभहदपार्श्वयोरपि प्रत्येकं विंशतिः । सर्वसम्मोलने द्विशतसङ्ख्याः काश्चनगिरयः । इति द्विशतकञ्चनगिरिस्वरूपम्। अथ नीलवदक्षिणस्यां मेरोरुत्तरप्रतीच्यां गंधिलावत्याख्यविजयप्राच्या उत्तर कुरुप्रतीच्यां च गन्धमादनो नामा गजदन्तपर्वतः पीतवर्णोऽस्ति पीतरत्नमयः । “गिरिगंधमायणो पीयओ अपीतकः पीतमणिमय" इति बृहत्क्षेत्रसमासतदृत्तिव चनप्रामाण्यात् । जंबुद्वीपप्रज्ञप्तिसूत्रे तु अयं 'सधरयणमए' इति सर्वात्मना रत्नमय उक्तः । जंबुद्वीपसमासे तु कनकमय उक्त इति नोलवन्तान्तिके चतुःशतयोजनोच्चः पञ्चशतयोजनपृथुलः पश्चान्मात्रया मात्रया यथाक्रमं उच्चत्वे वधमानः, पृथुत्वेन हीयमान मन्दरान्तिके पञ्चशतयोजनोच्चः अमुलासङ्ख्येयभागपृथुलश्च गजदन्ताकृतिभवति । अस्मिन् पर्वते कोष्टाख्यसुगन्धिद्रव्यपुटकादत्युत्तम इष्टतरो गन्धो भवति । तथा गन्धमादनाभिधो देवो महर्धिको वसत्यतस्तन्नाम शाश्चतम् । इति प्रथमो गजदन्तः । Page #78 -------------------------------------------------------------------------- ________________ सटीकजंबद्वीपसग्रहणी मेरोरुतरपूर्वस्यां नोलावदक्षिणस्यां उत्तर कुरुपूर्वयां कच्छाख्य वेजयप्रतीच्या माल्यवन्नामा गज दन्तः । शेषं पूर्ववत् नवरं समीरणैर्विधूतानि नानाकुसुमगुल्मानि कीर्ण पुष्पं विदध ते तथाऽत्र माल्यवन्नामा महर्धि को देवः पल्यायुष्को वसति ततो माल्यवदिति शाश्वतं नाम । अयं वैडूर्यमयः । इति द्विनीयः । एवं निषधोदीच्यां मेरोगग्नेय्यां मङ्गलावतीप्रतीच्या देवरुपान्यां सोमनसनामा गजदमः । शेषं पूर्ववत् । नवरं सोमनसदेवादितदभिठापेन वाच्यम् । इति तृतीयः एवं निषधोत्तरस्यां मेरोदक्षिणप्रतीच्यां पद्माविजयपूर्वस्यां देव कुरुप्रतीच्या विद्युत्प्रभाभिधो गजदन्तः । नवरं तद मिलापः । इति चतुर्थः । इति गज दन्तगिरिवर्णनम् । एकलक्षयोजनोच्चो वतुलः । एकयोजनस्यै कादश भागाः क्रियन्ते दशभागोत्तरदशप्तहस्र. नवतियोजनविशालमूलः । ततो मात्रया मात्रया हीयमानः उपर्ये कयोजने योजनैकादशमभागो हीयते । एकादशसु योजनेषु एकं योजनं, शतयोजने नवयो नननि योजनै हादशमभागः, सहस्रयोजनेषु नवति योजनानि योजनदशभागास्तथा च शिखरे एक सहस्रयोजनविस्तार्णो मेरुगिरिरस्ति । अस्य च त्राण काण्डानि-आदिमं सहस्रयो न नमानं चतुर्विधं काण्डं मृबहुलं पाषाण बहुलं वज्ररत्नबहुलं शराबहुलं च भोमख्यम् । द्विताय वैडूर्याभिधं अङ्कजं स्फटिकं काञ्चनमयं रूप्यमयं च त्रिषष्ठिसहस्रयोजनमानं सौमनसं यावत् । जम्बूनदमयं षत्रिशसहस्रयोजनमानं शेषं यावछिन्वरं जाम्बूनदाभिधम् । अत्र चत्वारि वनानि-तयथा-समभूतलायां भद्रशालवनं १ भद्रशालात्यञ्च शत योजनाप नन्द ना भख्यं वनं २ नन्दनात् सार्धद्विषष्ठि सहस्रयोजनोपरि सोमनसारू । वनं ३ सोमनमत् षट्त्रिंशत्सहस्रयोजनोपरि मेरोः शिखरे पण्डकं नाम वनम् ४ । १०डकव । चतस्रः शिलाः सन्ति-तद्यथा प्राच्यपाण्डुशिला नाम्नी दक्षिणोत्तरायता पञ्चशत योजनमाना पूर्वप्रता पाण्डु बनान्तिके मार्ध शत यो न दविशाला चतुर्यो ननपृथुला अर्जुनस्वर्णमयो अर्ध चन्द्राकारा मेरु ।। सन्मुखवर्ती । तस्या मध्यभागे उतरस्यां च द्वे सिंहासने स्तस्तयोर्यथाक्रमं कच्छवत्लादिवि न यया. स्तीर्थ कृतोर्जन्माभिषेको भवति । यतः पूर्वविदेहे दक्षिणोत्तर विजययोः समकमेव तीर्थकृ. जायेते । इति प्रथमा शिला । दक्षिणान्ति के पूर्वापरायता पाण्डुकम्बलनाम्नी शिला । विशेष पूर्ववत् । नवरं तत्रैकमेव सिंहासनं । तत्र दाक्षिणात्यभरतक्षेत्रतीर्थकृत नन्माभिषेकः । यता भर । एकस्मिन् समये एक एव तीर्थ दुः गद्य तेऽन एकमेव सिंहासनम् । इति द्वितीयशिला । प्रतीच्यन्ति के उत्तरदक्षिणायता रक्तराला नाम्ना शिला शेवं पूर्ववत् । न परमिहापि पाण्डुशिलावत् द्वे सिंहासने दक्षिणस्यां उदीच्यां च दिशि । तत्र यथाक्रमं पद्मवप्रादिविजययोस्तीर्थ कृतोर्जननाभिषेकः । द्विसिंहासनकारणं पाण्डुशिलावत् अत्र पि युगपत्तीर्थकृज्जन्मैव । इति तृतीयशिला । अथ चूलिको त्तरस्यां पण्डकवनोदीच्यन्ते रक्तकम्बलनाम्नी शिला शेषं पूर्ववत् । नवरमकं सिंहासनम् । तत्रैरहततीर्थकृज्जन्माभिषेकः । एकसिंहासन कारणं पाण्डुकम्बलावत् । इति तुर्यशिला । Page #79 -------------------------------------------------------------------------- ________________ ५४ पश्चिम प्रासाद 1915 2016 शक्र प्रासाद सटीक जंबूद्वीप सग्रही रक्त कम्बला मेरु शिखायां पण्डकवनम् उत्तर Wave baala चैत्य अतिपांडुकम्बल दक्षिण पाडु कम्बला - शक्र प्रासाद चित्राङ्कः–१४ इति षण्डकवनवर्णनम्, ॥ अस्य मंदरपर्वतस्य षोडश नामानि सार्थानि तथाहि मंदराख्यदेवाधिष्ठितत्वान्मंदरमिति १ मेरुरिति प्रसिद्ध २ शुभदर्शनत्वात् सुदर्शनः ३ स्वयमेव प्रभया प्रकाशकत्वात् स्वयंप्रभः ४ मनस्तोषकत्वान्मनोरमः ५ सर्व पर्वतोच्चत्वात् तीर्थकृज्जननाभिषेकत्वाच्च गिरिराजः ६ रत्नोच्चयवत्त्व द्रत्नोच्चयः ७ पाण्डवादिशिला समूहत्वाच्छिलोच्चयः ८ लोकमध्यवर्तित्ववाल्लोकमध्यः ९ तत एव लोकनाभिः १० अतिनिर्मलत्वादच्छः ११ सूर्यचन्द्रादयः प्रदक्षिणं भ्रमन्त्यतः सूर्यावर्त्त: २ सूर्यादिग्रहनक्षत्रतारकाः पृष्ठतो भ्रमन्तीत्यतो ग्रहावर्त: १३ सर्व पर्वोत्तमत्वादुत्तमः १८ मेरुमध्यत्रर्त्यष्टच प्रदेशादिविदिग्निर्गमोऽतो दिशादिः १५ सकलगिरि मुकुटभूतत्वादवतंसः १६ इमान्येवाभिधानानि अन्यत्र क्वचित् नामान्तरेण क्रमान्तरेण च रूढानि । तथा चोक्तमत्र मंदराख्यो देवः पल्य युकः परिवसतीति मन्दरमिति शाश्वतं नाम मुख्यं प्रतीतं च । ॥ इति मेरुवर्णनम् ॥ Page #80 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी मेरुपर्वत : पंढकवनं १००० यो । AAN AAA AAA ANAL -AAAA MMसन सोमनसवनं NAWAAAAAAE चित्राङ्कः १५ 7 / ATM 1 कांड-२ - ६२५०० यो. AAAAAAAAAA ISA १०००यो। भदशाल बन | Page #81 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीप रङ्ग्रहणी अथ भरनोदाच्यां भरतसीमाकारी चुल्लहिमवन्नामा नमः शतयोजनोच्चो द्वादशकलाधिकद्विञ्च शतसहस्रयो जनविशालः स्वर्णमयः । अस्य च महाहिमवदाश्रित्य न्यूनमानत्वाच्चुल्ल हिमवदेववासत्वाच्च चुल्लहिमवदिति शाश्वतं नाम । अयं च द्वयोरपि पार्श्वयोः वेदिकावनखण्डाभ्यां रम्यः । मवद्र्णम् । विदुत्तरस्यां महाहिमवन्नाम नगो द्विशतयोजनोच्चा दशकलाधिकदशोत्त/द्विचत्वारिंशच्छतयोजनविशलः काश्चनमयोऽस्ति । वक्ष्यति च 'दुसृउच्चारुप कणयमयत्ति' अयमेव वर्णो बृहद्विचारक्षेत्रादावपि । अनेनैवाभिप्रायेण जम्बूद्दीपपट्टादावस्य पीतः णत्वं दृश्यते । जंबूद्रीपप्रज्ञप्त्यभिप्रायेण तु सर्वरत्नमयो ज्ञेयः । अस्य च महाहिमवन्नामा महर्षिदेवावा सत्वान्महाहिमवदिति शाश्वतं नाम ||२|| विदेहदक्षिणस्यां चतुःशतयोजनोच्चो द्विकला धिकाष्टशतद्विचत्वारिं शदुत्तरषोडशमहस्रयोज विशालो रक्तस्वर्णमयो निषधनामा नगोऽस्ति । अस्य च निषधदेवावासस्वच्छतं निषधमिति नाम ||३|| विदेोत्तरस्यां नीलवन्नामा नगः । अस्य वर्णनं निषधवत् नवरं पल्या युष्क नीलवद्देव'वासत्वान्नीलवदिति नाम ॥ ४ ॥ ग्ग्यकोत्तरस्यां रूप्यपरनामा रुक्मी नगः । वर्णनं माहिमवदत् । नवरं स्वनामदेवावासत्वात् सर्वात्मना रूप्यमयत्वाच्च रुक्मीरूप्यं नाम ॥५॥ ऐग्वदक्षिणस्यां चुल्लहिमवत्समः शिखरी नामा नगः । नवरं शिखरी देव वा मत्वा वक्ष्यमाणकूटै का दकातिरिक्त खर्या कारभूया रत्नकूटसद्भावाच्च शिखरीति नाम || ६ || इमे षडपि वसीमाकारित्वाद्वषघरामध्या गीयन्ते । इति वर्षधर पर्वतवर्णनम् । सर्वेषा नगानां समुदिता एकोनसप्तत्युत्तर द्विशतसङ् ख्या नगा भवन्ति । इति तु नगद्वारम् ॥ यन्त्रकमिदम् । ५६ wwwmmmmmm सङ्कटमा ०४ पर्वतनाम वृत्तवैताढ्याः आयतवैताढ्याः सख्या २०० ००४ ००१ ००६ २६९ वक्षस्कारनगाः वित्रविचित्रो यमकौ ३४ १६ ०२ ०२ अथ कूटनामकं पञ्चमं द्वारं विस्तारयति । सोलसबक्खा रेसु इत्यादि । तत्राप्यादौ पूर्वकूटान्युद्दिश्य तिसृर्गाथाभिस्तत्स्वरूपं प्रकटयति । सोलस वक्खारेसु चर चर कूडा य हुंति पत्तेयं । सोमणस गंधमायण सत्तद्वय रुपिमहाहिमवे ॥१३॥ wwwwwwws पर्वतम कश्च गिरयः गजदन्ताः मेरु: धराः सर्व सदस्या Page #82 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी चउतीसवियड्रेस विज्जुप्पहनिसढनीलवंतेसु । तह मालवंत सुरगिरि नव नव कूडाई पत्तेयं ॥१४॥ हिमसिहरीसु इक्कारस इय इगसटिगिरीसु कूडाणं । एगत्त सव्वधणं सय चउरो सत्तसट्टी य ॥१५॥ सोलसवक्खारेमुनि षोडश-वक्षस्कारेषु, चउचउकूडति चत्वारि चत्वारि कूटानि च, हुतित्ति भवन्ति, पत्तेयंति प्रत्येकं, सोमणसगंधमायणत्ति सौमनसगन्धमादनयोः, सत्तत्ति सप्त सप्त रूप्पिमहाहिमवेत्ति रूप्यमहाहिमवतोः, अट्ठति अष्टावष्टौ चेति, चउतीसवियड्ढेमुत्ति चतुस्लिंशद्वैताढयेषु, विज्जुपहनिसढनीलवंतेसुत्ति विद्युत्प्रभनिषधनीलवत्सु, तहत्ति तथा, मालवंतसुरगिरित्ति माल्यवत्सुरगिर्योः, नव नवति नव नव, कूडाइंति कूटानि, पत्तेयंति प्रत्येकं, हिमसिहरीसुत्ति पदैकदेशे पद समुदायोपचाराद्धिमवच्छिखरिणोः, इक्कारसत्ति एकादश एकादश, इयत्ति इति, इगसटिगिरीमुत्ति एकषष्टिगिरीषु, कूडाणंति कूटानां शिखराणां एगत्तेत्ति एकत्वे समुदिते सयधगंति सर्वधनं सर्वसङख्या सयचउरोत्ति शतानि चत्वारि सत्तसट्ठीयत्ति सप्तषष्टिश्च इति पदसंघटना ॥ अयं भावः पूर्वोक्तकोनसप्ततिद्विशतगिरिषु अष्टोत्तरद्विशतगिरयो निष्कूटा एकषष्टिगिरयश्च सकूटास्तत्र तेषु प्रत्येकं यावन्ति कूटानि तदर्शयति । तत्र षोडशसु विजयान्तरितेषु प्रत्येकं चत्वारि कूटानि तद्यथा-एकं तावत् सिद्धायतना ख्यं १ द्वितीयं यत्र कूटं विवक्षितं तन्नामाख्यं ३ तृतीय पृष्ठवर्तिविजयाख्यं ३ । चतुर्थमग्रिमविजयाख्यं ४ । तथाहि कच्छसुकच्छविजयान्तरितचित्रक्टाभिधवक्षस्कारे १- सिद्धायतनकटं, २- चित्रकूटं, ३- कच्छ कूटं, ४-सुकच्छकूटं च वर्म (ब्रह्म)कूटाख्यं-वक्षस्कारे १-सिद्धायतनकूट, २-वर्मकूट, ३-महाकच्छकूटं, ४-कच्छावतीकूटं । नलिनोकटे-सिद्धायतननलिनीकूटावर्तमङ्गलाव ख्यानि चत्वारि । एकशैलकूटे सिद्धायतनैकशैलकूटपुष्कलावर्तपुष्कलावत्याख्यानि चत्वारि कूटानि । त्रिकूटे सिद्धायतनत्रिकूटवससुवत्साख्यानि चत्वारि क्टानि । वैश्रमणकूटे सिद्धायतनवैश्रमणकूटमहावत्सवत्सावत्याख्यानि चत्वारि शिखराणि । अञ्जने सिद्धायतनाअनरम्यरम्यकाख्यानि चत्वारि शिखराणि । मातञ्जने सिद्धायतनमात अनरमणीमङ्गलावत्याख्यानि चत्वारि कूटानि । अङ्कावतिवक्षस्कारे सिद्धायतनाङ्कावतिपद्मसुपद्माख्यानि चत्वारि शिवराणि । पद्मावतिवक्षस्कारे सिद्धायतनपद्मापातिमहापद्मपद्मावल्याख्यानि चत्वारि कूटानि । आशीविषे सिद्धायतनाशीविषशङ्खनलिनाख्यानि चत्वारि शिखराणि । सुखावहे सिद्धायतनसुखावहकुमुदनलिनावत्याख्यानि चत्वारि कटानि । चन्द्र सिद्धायतनचन्द्रपद्मसुपद्मानि चत्वारि शिखराणि । सूरे सिद्धायतनसूरमहावप्रपद्मावत्याख्यानि चत्वारि कटानि । नागे सिद्धायतननागवल्गुसुवलवाख्यानि चत्वारि शिखराणि । देवे सिद्धायतनदेवगन्धिलगन्धिलावत्याख्यानि चत्वारि कूटानि । एवं सर्वाण्यपि संमील्य चतुःषष्टिकूटानि । तेषु सिद्ध यतनकूटेषु सिद्धायतनानि, शेषेसु स्वस्वनामाङ्कितदेवावासावतंसकाः । इति वक्षस्कारकूटस्वरूपम्। Page #83 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी NI क निषिध MOHINI या नीलवंत सौता वा सीतोदा। महानदी पर्वतः ला वक्षस्कार गिरेः पूर्वपार्श्वदर्शनं चित्राङ्क : १६ मालवन्निषधयोर्गन्धमादनसोमनसगजदन्तगिर्योः सप्त सप्त प्रत्येकं कूटानि । तथाहि गन्धमादने मेरान्ति के सिद्धायतनाख्यं कूटं १ ततोऽनुक्रमं नीलवत्सन्मुखानि षट्कटानि-तद्यथा गन्धमादनकूटं १ गन्धिलाबत कूटं २ उत्तरकुरुकूटं ३ स्फटिककूटं ४ लोहिताक्षकूटं ५ आनन्द कूटं ६ च । तत्र सिद्धायतनकूटे सिद्धदेवालयः, स्फाटिकलोहिताक्षकूटयो गङ्कगभोगवत्योर्दिक्कुमारिकयो रावासो शेषेषु चतुर्पु कूटेषु स्वस्वनामाङ्कितदेवावासाः । एतानि च पञ्चशत योजनोच्चानि । इति गन्धमादनकूटसप्तकस्वरूपम् । सोमनसे मेरोरन्तिके सिद्धायतनकूटं १ ततोऽनुक्रमं निषधसन्मुखानिषट्कूटा नि-तद्यथा सोमनसकू. १ मङ्गलावतीकूटं २ देवकुरुकूटं ३ विमल टं ४ काञ्चनकूटं ५ वशिष्टकूटं ६ चेति । एतानि पञ्चशतयोजनविशालोच्चानि । तेषु सिद्धायतनकूटे सिद्धप्रासादः, विमल काञ्चनकूटयोः सुवत्सावत्समित्रयोः काष्ठाकुमार्योरावासौ । शेषं पूर्ववत् स्वस्वनामादेवावासत्वम् । इति सोमनसकूटस्वरूपम् ॥ रूप्योऽष्टौ कूटानि-तथाहि-सिद्धायतनकूटं १ रुक्मिकूटं २ रम्यककूटं नरकान्ताकूटं ४ बुद्धिदेवीकूटं ५ रूप्यकूलाकूटं ६ हैरण्यवतकूटं ७ मणिकाञ्चन् कूटं चेति । एतानि प्रत्येकं पञ्चशतयोजनोच्चानि । तत्र सिद्धायतने सिद्ध चैत्यं, रुक्मिरम्यग्धैरण्यवन्मणिकाञ्चनकूटेषु स्वस्वनामाङ्कितदेवावासाः । नरकान्ताबुद्धिदेवीरूप्यकूला कूटेषु स्वस्वाभिधाङ्कितदेव्यावासाः । इति रुक्मिकूटाष्टकविवरणम् ॥ महाहिमवत्यष्टौ कूटानि-तथाहि-सिद्धायतनमहाहिमवद्धिमवद्रोहिताही हरिकान्ताहरिवर्षवैडूर्याख्यानि । तत्र सिद्धायतने सिद्धालयः । महाहिमवद्धिमवद्धरिवर्षवैडूर्येषु स्वाभिधानदेवावासाः । रोहिताहीदेवीहरिकान्तासु स्वस्वनामाङ्कितदेव्यावासाश्चति । एतेषां प्रासादराजधान्यादिवक्ष्यमाणकूटवत् । इति महाहिमवत्कूटाष्टकस्वरूपम् । Page #84 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी ५९ चतुस्त्रिं शत्सु वैताढयेषु प्रत्येकं नव नव कूटा नि । तथाहि-तत्रत्य भरतवैताढयकूटनवकं स्वरूपमादौ प्रकटीक्रियते । तथाहि सिद्धायतनकूटं १ दक्षिणार्धभरतकूटं २ खण्डप्रपातगुहाकूटं ३ माणिभद्रकूटं ४ वैताढयकूटं ५ पूरणभद्रकूटं ६ तमिस्रा गुहाकूटं ७ उत्तरार्धभरतकूटं ८ वैश्रमणकूटं ९ चेति । उक्तं च"सिद्धायननं कूटं दक्षिणभरतार्धनामधेयं च । खण्डप्रपात कूटं तुर्य तन्म णिभद्राख्यम् ।। वैता ढ्याख्यं पश्चममथ षष्ठं पूर्णभद्रसंज्ञं च । भवति तमिस्रागुहं चोत्तः भरतार्धं च वैश्रमणम् ॥" तत्र सिद्धायतनकटमध्ये शाश्वतार्हदायतनं तत्र ऋषभचन्द्राननवारिषेणवर्धमानाख्यतीर्थकृदष्टोत्तरैकशतसङ्ख्याः प्रतिमाः । स्वरूपं चानन्तरं विस्तरतो व्याख्यास्यते । दक्षिणार्धभरतमाणिभद्रवैताढयपूरण भद्रोत्तरार्धभातवैश्रमणाख्येषु षट्सु कटेषु स्वस्वनामाङ्कितदेवावासाः । खण्डप्रपात गुहाख्य कूटे नृत्यमालदेवावास । तमिस्रागुहाख्य कटे च कृतमालदेवावास इति । तत्र माणिभद्रवैताढयपूर्णभद्राख्यानि त्रीणि स्वर्णमयानि शेषाणि षट् च रत्नमयानि । एतानि नवापि कटानि प्राच्या आरभ्य ज्ञेयानि । प्राचीनोदधिसन्निधौ सिद्धायतनमित्यादि सक्रोशषड्योजनानि उच्चानि तावत्येव यो ननानि मूले विष्कम्भायामतः, मध्ये देशोनानि पञ्चयोजनानि, शिरसि च साधिकानि त्रीणि योजनानि । सर्वाण्यप्येतान्यूद्धर्वीकृतगोलालस्थितानि । सिद्धायतनाख्यादिमकूटस्योपरि प्रवरनरपतिमौलिकिरीटमिव रम्य ससिद्धायतनं सदनकनकमणिमय एकक्रोशायतं सहस्रधनुर्विशालं चत्वारिंशदुत्तरचतुर्दशशतानि चापानामुत्तङ्ग प्राच्युदीच्यवाचीस्थद्वारत्रयोपशोभितं विराजते । एकैकं तद्वारं धनुपञ्चशतोत्तुङ्ग तदर्ध च विस्तृतम् । तत्र सिद्धायतने पञ्चधनुःशतविष्कम्भायामा तदर्धवाहल्या मणिपीठिका वर्तते तदुपरि च पञ्चचापशतविष्कम्भायामः सातिरेकाणि धनुषां पञ्चशतानि उत्तुङ्गो देवच्छन्दकः । तत्र चौत्सेधधनुःपञ्चशतोच्छ्रित्ताः एकैकस्यां दिशि सप्तविंशतिः सप्तविंशतिरित्येवं चतुर्दिग्व्यवस्थितत्वेनाष्टोत्तरशतसङ्ख्याप्रमिता ऋषभादिप्रागुक्ताभिधानार्हतां नित्यप्रतिमाः प्रकाशन्ते तासां च स्वरूपमिदम् । अन्तलोहिताक्षरत्नप्रतिसे कमनोहराः अङ्करत्नमया नस्वाः, तपनीयमयानि पाणिपादतलानि, जिह्वाश्रीवत्सचूचुकं तालूनि च । श्मश्ररोमराजयश्च रिष्टरत्नदिनिर्मिताः । ओष्ठा विद्रुमविहिताः । नासा अन्तर्लोहिताक्षप्रतिसेका तपनीयजन्या, लोहिताक्षनिषेकाण्यङ्कमयान्यक्षोणि, तारका अक्षिपक्ष्माणि भ्रवश्च रिष्टरत्ननिर्मिताः, ललाटपट्टश्रवण कपोलं कनकमयं, केशभूमिस्तपनीयमयी, केशाश्च रिष्टरत्नजन्मानः, शीर्षघटिका वज्रजा, ग्रीवाबाहुक्रमजङ्घाङ्गुल्योरुतनुयष्टयः कनकनिर्मिता । नन्वेतानि भावजिनप्रतिरूपाणि तेषु चोचितं श्मश्रुक दि श्रामण्यानुचितं कथं ? तदुक्तं तपागच्छनायकदेवेन्द्रसूरिशिष्यश्रीधर्मधोषसूरिभिर्भाध्यवृत्तौ भगवतोsपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्थासु ज्ञानैवेति ! अत्रोच्यते भावार्हतामपि श्मश्रुकुर्चादीनां Page #85 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी सर्वथाऽसंभवस्यानभिमतत्वात् । किन्तु तथाधिदैविका तशयानुभावात् तेषां श्मश्रुकर्चादीनां श्रामण्यग्रहणादनु अवस्थितिः स्यात् । एवं च सति पुरुषत्वप्रतिपत्तिः सौदर्य च सिद्धयति । यदुक्तं श्रीसमवायाङ्गे-"अवट्ठियकेसमंसुरोमणहे" इति । ओपपातिकेऽपि प्रथमोपाङ्गेऽभिहितं "अवद्विय सुविभक्त च तमंसू" इत्यादि । अभ्यधायि च वीतराग चत्वालिशिकायां "उत्पन्ने केवलज्ञाने नखलोम्नोस्वस्थितिमित्यादि । इत्थं च तासां शाश्वतार्ह प्रतिमानां भावजिनपतिप्रतिरूपतया इम कूर्चादियुक्तिमदेव । भाष्यवृत्तौ तु याऽपगतके शशी 'मुखा श्रामण्यदशोदिता साऽवर्धिष्णुत्वेनाल्पत्वात्तयोरभावविवक्षया । एकैकस्याः प्रतिमायाः पृष्ठतः छत्रधारिणी, पार्श्वतो द्वे द्वे चामरधारिण्यौ, पुरतः पादपतितं घटिताञ्जलिविनयावनते द्वयं द्वयं यक्षभूत कुण्डधारप्रतिमानां बोध्यम् । अत्र देवच्छन्दके घण्टाधूपकडुच्छकानां प्रत्येकमष्टोत्तरशतं, एवं चन्दन कुम्भादोनामपि बोध्यम् । तथाहि " चंदणकलप्सा १ भिंगारगा २ आयंसगा ३ यथाला य ४ पाईओ ५ सुपइट्ठा ६ मणिगुलिया ७ वायकरगा य ८ ॥ चित्तारयणकरंडग ९ हय १० गय ११ नरकंठगा य १२ चंगेरी १३ । • पडलग १४ सीहासण १५ छत्त १६ चामर १७ सुमग्गय १८ ज्झया य ।" शेषाष्टकटोपरि स्वस्वदेवानां रात्निकाः प्रासादावतंसकाः क्रोशतुङ्गा अर्धक्रोशविस्तृतायताश्च । इदच जंबूद्वीपप्रज्ञप्तिबृहत्क्षेत्रसमासाभिप्रायेण । वाचकावतंसोमास्वातिकृते जंबूद्वीपसमासे त्वमी प्रासादावतंसकाः क्रोशदैयविस्ताराः किञ्चिन्न्यूनतदुच्छ्रया अभिहिताः सन्ति । तेषां प्रासादानां मध्ये आयामव्यासयोर्धनुषां पञ्चशतानि तदर्धमेदुरा चैकैका महती मणिपीठिका, तासामुपरि रत्नमयं तत्तत्कूटस्वामियोग्यं परिवारासतैः (१) परितः परिकलितं चैकैकं सिंहासनं राजते । तत्र सिंहासने तेषां तेषा कूटानां नायका नाकिना यदा स्वस्वराजधान्या अत्रायान्ति तदा सुखमासते । एषां च सुराणां मेरोरवाच्या असङ्ख्यद्वीपाब्धीनामतिक्रमेऽपरस्मिन् जम्बूद्वीपे यथायथं राजधान्यो राजन्ते । इति भरतवैताढयकूटनवकवर्णनम् । एवं शेषेषु त्रयस्त्रिंशत्सु विजयेषु कूटानि वाच्यानि । नवरं दक्षिगाध मरतोतरार्धभरतकूटयोः स्थाने स्वस्वविजयनामाङ्किते वाच्ये यथा दक्षिणार्धे ग्वत कटोत्तराभैरवत कूटे । इति चतुस्त्रिंशद्वैताढ्यषडधिकशतत्रय सङ्ख्यककूटवर्णनम् । विद्युत्प्रभाख्यनिषधगजदन्ते नवकूटानि तद्यथा मेर्वन्तिके प्रथमं सिद्धायतनकूटं ततोऽनुक्रमं निषधसन्मुखान्यष्टौ कूटानि विद्युत्प्रभ-देवकुरु -पद्म-कनक-सौवस्तिक-सीतोदा-शतज्वल-हर्याख्यानि । तत्र सिद्धायतने सिद्धायतनं कनकसौवस्तिककूटयोः पुष्पमालापरनामकवारिषेणाऽनंदितापरनामकबलाहिकयोदिशाकुमार्योरावासौ शेषेषु स्वस्वाभिख्यदेवावासाः । इति विद्युत्प्रभगजदन्तकूटनवकवर्णनम् । निषधे नवकूटानि तद्यथा सिद्धायतननिषधहरिवर्षपूर्वविदेहहरिधृतिशीतोदापर विदेहरु चकाख्यानि । तत्र सिद्धायतनादिषु Page #86 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी सिद्धायतनादिचुल्ल हमवद्वत् तथाहि सिद्धायतने सिद्धालयः, निषधहरिवर्षपूर्वविदेहापरविहरु चके षु स्वस्वाभिख्यदेवावासाः । हरिसलिलाधृति सीतोदासु स्वस्वाभिख्यदेव्यावासाः । इति निषघकूट नवकवर्णनम् । नीलवति नव कूट नि-सिद्धायतननीलवत्पूर्वविदेहसीता नारीकान्ताकीर्तिदेव्यपरविदेहरम्यकोपदर्शनाख्यानि । शेषं पूर्ववत् इति नीलवकूटनवकवर्णनम् । माल्यवति गजदन्ते नवकूटानि तयथा मेर्वन्तिके सिद्धायतनं ततोऽनुक्रमं नीलवत्स-मुखानि माल्यवदुत्तर कुरु कच्छसागर रजत सीतापणभद्रहरिस्सहाख्यान्यष्टौ कूटानि। तत्र सिद्धायतने सिद्धायतनं सागररजतयोः सुभोगा भोगमा लिन्योदिक्कुमार्योरावासौ, शेषेषु स्वस्वाभिख्य देवावासाः। इति माल्यवत्कूटनवकस्वरूपम् । सुरगिरेनव कूट। नि तथाहि नन्दनवने सिद्धायतनदिक्कुमारिकाप्रासादान्तरेऽष्टौ कूटानि-न्दनवन मेरुनिषधहिमवद्रजतरुचकसागरचित्रवज्राख्यानि । तेषु मेघङ्करी- मेववती-सुमेघा-मेघमालिनो-सुवामा -वत्समित्रावज्रसेना-बलाहिकाख्याष्टदिक्कुमारिकावासाः ।। इमा दिक्कुमारिका उद्धर्वलोकवामिन्य उच्यन्ते, यतस्तासामावासाः समभूतलातः सहस्रयोजनोपरिवर्तिनः । नवमं च बलनामकूटं ईशानकोणे सहस्रयोजनोच्चं नन्दनवनाच्च साधपञ्चशतयोजनोच्चं, तत्र बलनामा देवः परिवसति । इति सुरगिरिनवकूटानि ॥ __ चुल्लहिमवगिरावे कादश कूट।नि-सिद्धायतनचुल्लहिमवद्भातेलागङ्गादर्तनश्रीदेवीरोहितांशादेवी सिन्ध्यावर्तनसुगदेवीहिमवतवैश्रमणदेवाख्यानि । तेषु सिद्धाय नं कूटं पूर्व लवणप्रतीचीनं चुल्लहिमवत्कूटप्राचं नं पञ्चशतयोजनोच्चं पञ्चशतयोजनविस्तीर्णायाममूलं, पादोनचतुःशन्योजनविशालायाममध्यं, सार्धद्विशतयोजनविशालायामोवरिमभागं, साधिकैकाशीत्युत्तरपञ्चदशनानि पक्षेिपमूलं, किञ्चिदूनषडशीत्यधिकैकादशशतानि परिक्षेपमध्यं, किञ्चिदूनै कनवस्य धकसप्तशतानि परिक्षेपोपरिभागं, पद्मवरवेदिकापरिकरितं गोपुच्छसंस्थानसंस्थितं । ततोऽनुक्रमं दशकूटानि तावदायतविशालोच्चैत्त्वपरिक्षेपवन्ति ज्ञेयानि । तत्र सिद्धायतनकूटस्योपरि भास्वरप्रभोः महान् मिद्धालयः । स च पञ्चाशयोजनायामः पञ्चविंशतियोजनविष्कम्भः षट्त्रिंशद्योजनोच्चः प्राच्युदोच्यवाची स्थद्वारत्रयोपशोभितः, तच्चैककं द्वारमष्टाष्टयोजनान्युचं चत्वारि चत्वारि योजनानि विस्तारप्रवेशम् । तत्र सिद्धायतनेऽष्टयोजनविशाला तावदायता चतुर्योजनमेदुरा महती मणिपीठिका विभाति । तदुपरि पाविकाष्ट योजनोच्चो अष्टयोजनविष्कम्भः तावदायत एको देवच्छन्द कस्तत्र च प्रागुक्तवैताढयसिद्धायतनवदष्टोत्तरशतशाश्वतप्रतिमाप्रमुखं प्रतिपत्तव्यम् । शेषाणां दशानामपि कूटानामुपरि ततत्कूटाधिपतिनाऽधिष्ठितसपादैकत्रिंशद्योजनान्युच्चः सार्धद्वाषष्ठियोजनान्यायतः तावद्विशाल चैकैकः प्रासादः शोभते । तत्र चुल्लहिमवद्भरतहैमवतवैश्रमणाख्येषु चतुर्पु कूटेषु तन्नामानो देवा राजन्ते । शेषेषु षट्सु देव्यः । तत्रापि इलासुरादेवीकूटद्वयवासिन्यौ द्वे देव्यो दिक्कुमारिके, गङ्गावर्त्तनसिन्ध्वावर्तनरोहितांशासूर्याख्येषु चतुर्पु तत्तन्नामनद्यधिष्ठात्र्यः, श्रीदेवीकूटे Page #87 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीप सङ्ग्रहणी च श्रीः प्रतीतैवेति । सर्वेऽपि इमे देवा देव्य एकपल्यायुषः । शेष राजध न्यादिकं प्राग्वत् । एता देव्यः भवनपतिनिकाय जाता अवगन्तव्याः, व्यन्तरीणामुत्कर्षतोऽपि अर्धपल्या युष्कत्वात् । एवमुक्तमाणदेवानां वाच्यम् । इति चुल्ल हिमगिरिकूटैकादश कवर्णनम् । ६२ अथ शिखरिनग एकादश कूटानि तद्यथा सिद्धायतनकूटं १ शिखरिकूटं २ हैरण्यवतकटं ३ सुवर्णकुला कूटं ४ सुरादेवीकूटं ५ रक्तावर्त्तनकूटं ६ लक्ष्मीकूटं ७ रक्तावत्यावर्त्तनकूटं ८ इलादेवीकूटं ९ ऐवनकूट १० गञ्छिकूटं ११ च । शेषं सिद्धायतनादिप्राग्वत् । इति शिखरि कूटैकादशकवर्णनम् ॥ . wwwwwww इत्येषष्टिसख्येषु गिरिषु कूटानां सर्वसङ्ख्या सप्तषष्ठयुत्तर चतुःशतमिता भवति ॥ अथ सर्वसङ्कख्या ज्ञापिकां संक्षिप्तसङ्ख्याम त्रां गाथामा विष्करोति । चउसत्तअद्वनवगेगार सकूडेहिं गुणह जहसंखं । सोलसदुदुगुणयालं दुवे य सगसट्ठीसयचउरो ॥१६॥ च उत्तअटुनवगेगार सकूडे हिंति चतुःसप्ताष्टनव कैकादशकूटैः गुणहत्ति गुणयत जहसंखनि यथा मख्यं सोलसदुदुगुणयालं दुवेयत्ति षोडशद्विद्वये कोनचत्वारिंशद्विकांश्च एवं गुणिते सगसट्ठीसय चउरोत्ति सप्तषष्ठयुत्तरचतुःशतसङ्ख्या कूटानां भवतीति शेषः । इति पदसंचालना क्रियान्वयः । अयं भावः । षोडशप्सङ्ख्यान् पर्वतान् प्रत्येकं चतुः कूटैर्गुणयत । तथा च सति चतुःषष्ठि - डुङ्ख्या षोडशनगकूटानां । द्वौ पर्वतौ यथासङ्ख्यं सप्त सप्त कूटैर्गुणयत तथा च चतुर्दश कूट भवन्ति । द्वौ पर्वताविष्टभिरष्टभिः कूटैः गुणयत एवं च षोडश कूटानि भवन्ति । एकोनचत्वारिंशत्सङ्खयान् गिरीन् नवनवकूटैर्गुणयत एकपञ्चाशदुत्तरत्रिशतसङ्ख्यकानि कूटानि भवन्ति । अत्र गुणयतेति प्रेरणायां पञ्चम्यन्तं क्रियापदं तच्च श्रोतॄणां कथञ्चिदनुपयोगवतः प्रमत्तासम्भवेऽपि वक्ता नोद्वेजितव्यं किन्तु मृदुमधुरमन आल्हाददायिहितकारिवचोभिः शिक्षानिबन्धनैः श्रोतॄणां मनांसि प्रल्हाद्य यथायोग्यं सन्मार्गप्रवृत्तिस्तत्त्व विवृत्तिश्चोपदेष्टव्येति प्रख्यापनार्थं यदवाच्यनेनैव भगवता प्रवचनोपनिषद्वेदिना हरिभद्रसूरिणाऽन्यत्र - " अणुवत्तणाइ सेहा पायं पार्वति जुग्गयं परमं । स्यपि गुणुक्करिसं उवेइ सोहं मणुगुणं ॥१॥ इत्थ य पमायखलिया पुव्वन्भासेण कस्स व न हुंति । जो तेऽवणेइ सम्मं गुरुत्तणं तस्स सफलेति ॥ २ ॥ को नाम सारहीणं सहुज जो भद्दवाइणो दमए । दुट्ठे वि य जो आसे दमेई तं सारहिं बिंति ॥३॥ इत्यादि । तथा च सर्वसङ्ख्या मीलने सप्तषष्ठयुत्तरचतुः शतसङ्ख्यानि कूटानि भवन्ति । हृदयं यन्त्रकादवसेयं । तच्चेदं यन्त्रकम् । Page #88 -------------------------------------------------------------------------- ________________ पर्वनाम १ चित्रकूट वक्षस्कारे २ वर्मकूट ३ नलिनीकूट ४ एकरौलकूट ५ त्रिकट ६ वैश्रमण कट ७ अञ्जने ८ मातञ्जने ९ अङ्कावत्यां १० पद्मावत्यां ११ आशीविषे १२ सुखावहे १३ चन्द्रे १४ सूरे १५ नागे 37 "" 39 99 12 " 39 " "" "" 99 "" 3" "" १६ देवे १७ सोमनसगजदन्ते "" १८ गन्धमादन १९ रूपवर्षधरे २० महाहिमवदवर्षधरे २१ भरत वैताढ्यं २२ ऐवत २३ कच्छविजय २४ सुकच्छविजय २५ महाकच्छ,, २६ कच्छावती २७ आवर्त्त "" "" 99 " 19 "" " " 29 27 सटीक जंबूद्वीपसङ्ग्रहणी कटसङ्ख्या ४ ४ 8 ४ ३१ वत्स ४ ३२ सुवत्स ४ पर्वतनाम २८ मङ्गलावर्त विजय वैतादये २९ पुष्कलावते,, ३० पुष्पकलावती, ७ ४ ४ ४ ४ ४ ४ ३९ पद्म ४ ४ ४ ४ ७ ३३ महावत्स ३४ वमावती ३५ रम्य ३६ रम्यक् ३७ रमणी ३८ मङ्गलावनी ४० सुपद्म ४१ महापद्म ४२ पद्मावती ४३ शंख ४४ नलिन ४५ कुमुद ४६ नलिनावती ४७ वप्र ८ ८ ९ ४८ सुवप्र ९ ९ ९ ९ ९ ९ ४९ महावप्र ५० वप्रावती ५१ वल्गु ५२ सुवल्गु ५३ गंधिल ५४ गंधिलावती 39 "" "" 19 47 39 99 " 39 د. 22 "" "" "" ======== "" 77 " "" "" "3 79 *: 99 19 19 "" 59 19 31 mawa "" 19 1: 9" 77 77 "" 99 23 "" 93 "" 39 ६३ www कूटसङ्ख्या ८ ९ ९ ९ ९ ९ ९ ९ ९ ९ ९ ९ ९ ९ ९ ९ ९ Page #89 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी ५५ द्युित्प्रभगजदन्ते ९ ५९ सुरगिरौ ५६ निषधवर्षधरे ९ ६० चुल्लहिमवद्वर्ष परे ५७ नोलवद्वर्षधरे ९ ६१ शिखरि वर्षधरे ५८ माल्यवद्गज दन्ते ९ सर्वसङ्ख्या पवनानां ६१, कटानां ४६७ इति गिरिकूटानि अथ भूमिकूटानि दर्शयत्येकगाथयाचउतीसं विनयेसु उस्सहकूडा अट्ठमेरुजंबुम्मि । अट्ठय देवकुराए हरिकूड हरिस्सहे सट्ठी ॥ १७ ॥ चतुस्त्रिंशत्सङ्ख्यविज येषु चक्रीजेतव्येषु ऋषभकटानि, अष्ट मेौ, अष्ट जंबूवृक्षे, अष्टौ च देवकुरुषु हरिकूटहरिस्सहौ च षष्ठिः । अयं भावः । भरतादिषु चतुस्त्रिंशत्सु विजयेषु प्रत्येकमेककं ऋषभकटं, तत्र भरते गङ्गाप्रपात कण्डप्रतीचीनं सिन्धुप्रपातकुण्डप्राचीनं तयोरन्तरे इत्यर्थः । चुल्लहिम वद्दे क्षणपार्श्व नेतम्बान्तिकं ऋषभ संज्ञं कूटमस्ति । तच्चाष्टो योजनान्युच्च द योजने महीमग्नं चारुगाल' ङ्गलसंस्थितं पञ्चविंशतिर्योजनानि साधिकानि साधिकानि मूलपरिक्षेपोऽस्य, साधिकानि तानि अष्टादश च मध्ये, साधिकानि द्वादश शिरसि । द्वादशयोजनान्यस्य मूल व्यासायामो, मध्ये ऽष्टो योजनानि, मूर्ध्नि चत्वारि । तानि मतान्तरे सप्तत्रिंशद्योजनानि साधिकानि मूलपरिक्षेपः, साधि कानि तानि पञ्चविंशतिमध्ये, साधिकानि द्वादश शिरसि । इद च मतद्वयमपि जंबूद्वीपप्रज्ञप्तिसूत्रे । ननु सूत्रशब्दव्याख्यानावसरे प्रागेव सूक्तसूतादिव्युत्पतिविचारप्रस्तावे श्रतस्य सर्वमूलकत्वमावेदितं एवं च सति तुल्यातुल विकलविमलकेवलालोकभाजां सर्वेषामप्यर्हतामेकमेव मतं तत्कथं जंबूद्वीपप्रज्ञप्तिसूत्रादो मत न्तर भेदः समुपलभ्यत, इति चेत् , सत्यं दुर्भिक्षदूषितकालविस्मृतिश्रुतस्य छद्मस्थिकोपयोगेन सञ्चयने वचनाभेदस्य सहेतुकत्वात् । तथाहि देवद्धिगणिस्कन्दिलाचार्यावसरे दुर्भिक्षपीडितकालत्वात् गणनाभावतः साधुसाध्वीनां तं विस्मृतिपथमयात् ततः सजाते सुभिक्षे वल्लभ्यां मथुरायां च विस्मृतसूत्रार्थघटनाकृते सङ्घस्य सङ्गमो बभूव । तत्र वल्लभ्यां मिलिते सङ्घ क्षमाश्रमणोपपदाः श्रमणादिचतुर्विधसङ्घाधिपतयः सुविहितसुगृहतनामधेया देवधिगणयोऽभवन् । मथुरायां च सङ्गते विषमविषयाशीविषविषविलुप्त जीवनजन्तुजातजाङगुलीमन्त्रायमाणा आचार्यप्रवराः स्फन्दिलाचार्या अग्र्या बभूवुः । ततस्तयोः सङ्घयोविस्मृतश्रुतस्मरणे क्वचित् क्वचिद्वाचनाभेदः समजायत, भवेदेव विस्मृत चरणे द्वयोरपि पुरुषयोर्वस्तु प्रति विसंवादः । नन्वन्त्वेवं कथमे कस्य महतः प्रत्ययमवष्टभ्यैक एव पाठो नोररीकृत इति चेन्मैवं छद्मस्थधिया निर्णतुमशक्यत्वेन आज्ञाव्याकोपस्य महापायनिबन्धनत्वमिति मन्यमानानां पापभीरूणां गीतार्थानां नहि नामानाभोगछद्मस्थस्येह कस्यचिन्नास्ति यस्माज्ज्ञानावरणं Page #90 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी ६५ ज्ञानावरणप्रकृतिकति सम्मतत्वादिति तैस्ततोऽर्वाचीनैश्च गोताथैर्मतद्वयमपि तुल्यतया कक्षीकृतमिति एवमेवोक्तं तत्रभवनिर्मलयगिरिमियॊतिष्करण्डकवृतौ । अस्य कूटस्योपर्यतिमनोरमो देशोनक्रोशोत्तुङ्गः अर्धक्रोशविततः क्रोशायामः प्रासादावतंसको भ्राजते । तत्रैकपल्यायुष्क ऋषभाभिधो देवो वसति । राजधान्यादिवश्यमाणविजयवत् । इदं च कूटं परितो जितभारतैश्चक्रिभिः काकिणीरत्नलिखितैर्निजनिजाभिधानैश्चित्रितमिव राजते । एवं त्रयस्त्रिंशत्सु ऐवदादिषु त्रयस्त्रिंशत्कूटानि ज्ञेयानि इते ऋषभकूटवर्णनम् । मेरावष्टौ-तथाहि भद्रशालवने जिनभवनप्रासादान्तरितानि करिकुटानि हत्याकाराणि पद्मोत्तर दिग्गज-नीलवदिग्धोऽस्ति-सुहस्तिदिग्धोऽस्ति-अजनगिरिदिग्धोऽस्ति-कुमुद दिग्धोऽस्ति-पलाशदिग्धोऽस्ति-अवतसदिग्धोस्ति-रोचनागिरिदिग्धोऽस्त्याख्यानि, तेषु स्वस्वाभिधानदेवावासाः। एवं जंबूवृक्षशाल्मलीवृक्षयोः जिनप्रासादसहितानि अष्टौ अष्टौ कूटानि एवं षोडश तथा च हरिकूटं हरिस्सहकूटं १। सर्वाणि संमोल्य षष्ठिसङ्खयानि भवन्ति । इति भूमिकूट स्वरूप ॥ चतुःशत सप्तषष्ठिगिरिकूटानां षष्ठिभूमि कटानां सम्मीलने सप्तविंशत्युत्तरपञ्चशत सङ्ख्या कुटानां भवति ॥ इति पञ्चमं क्टद्वारम् ।। ॥ भूमिट यन्त्रकम् ॥ विजय ऋषभकूट विजय ऋषभकूट विजय ऋषभकूट भरत रम्य महावप्र ऐरवत रम्यक वप्रावती रमणी वल्गु सुकच्छ मङ्गलावती सुवल्गु महाकच्छ पद्म गन्धिल कच्छावती सुपन गन्धिलावती आवर्त महापद्म भूमिकूट मङ्गलावर्त पद्मावती मेरौ पुष्कलावर्त शंख उत्तरकुरु जंबूवृक्षे ८ वत्स कुमुद देवकुरु शाल्मलिवृक्षे ८ सुवत्स नलिनावती हरिकूट महावत्स हरिस्सह वत्सावती सुवप्र सर्वसङ्ख्या सर्व पर्वतभूमीकूट सङ्ख्या - ५२७२ १ हरिकूटहरिस्सहकूटे सप्तष्ठयुचत्तरचतुःशतगिरिकूटमध्ये मिलिते एव, अतः भूमिकूटानां अष्टपञ्चाशत्संख्यैव भवति, तस्मात् सर्वपर्वतभूमिकूटानांसंख्यो पञ्चविंशत्युत्तरपञ्चशतैव भवति । द्वितीयकारिकाटीकावसरे स्वयं टीकाकारेणाणितथैव ज्ञापितम् ॥ कच्छ marror rrrroro वप्र Page #91 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसःग्रहणी अथ मागधादितीर्थसङ्खयादिदर्शयिषुस्तीर्थस्थाननामपूर्विका तीर्थसङ्ख्यां दिशत्येकगाथया । मागहवरदामपभास तित्थ विजएम एरवय भरहे । चउतीसा तिहि गुणिया दुरुत्तरसयं तु तित्थाणं ॥१८॥ मागधवरदामप्रभासाख्यानि त्रीणि तीर्थानि प्रत्येकं द्वात्रिंशत्सु . विजयेषु ऐवते भरते चैषा चतुत्रिंशद्विज यसङख्या त्रिभिर्गुणिता द्वयुत्तरशतं तीर्थानां भवति । इदमत्र हृदयं भरतैरवद्विदेहदा. त्रिंशद्विजयाश्चेत्येवं चक्रिचतुस्त्रिंशत्क्षेत्राणि । तत्र भरतैरवनयागङ्गासिन्धुरक्तारक्तवत्योऽम्भोधि सङ्गच्छन्ति यत्र, तथा द्वात्रिंशद्विजयनद्यः सीतासं तोदे च सङ्गच्छन्ति यत्र, तत्सागरसङ्गमाख्यं उत्तम स्थानमभिधीयते । तत्र दक्षिणार्धभरते प्राचीनं मागाधाख्यं तीथं १ प्रत्तीचीनं च प्रभासाख्यं २ तयोरन्तराले वरदामाख्यं ३ स्वस्वनामाङ्कितदेवाधिष्ठितत्वेनैतानि शाश्वताभिधानानि । तेषां च देवानां स्वस्वतीर्थतः द्वादशसु योजनेषु लवणाम्बुधो राजधान्यो विभ्राजन्ते । अमून् रथनाभिस्मृगंभसि स्थित्वा कृताष्टमत पाश्चक्री स्वाभिधानलक्षितशर मुदधौ मुक्त्वा जयति । एवं त्रीणि तीर्थानि तथैवोत्तरार्धे रवत विजयादिषु त्रयस्त्रिंशत्सु प्रत्येकं त्रीणि त्राणि तीर्थानि । सर्वसंमीलने द्वयधिकशतसङ्ख्या तीर्थानां भवति ॥ १८ ॥ इति षष्ठं तीर्थद्वारम् ॥ . अथ सप्तम श्रेणिद्वारमेकयार्यया दर्शयति । विजाहर आभियोगी य सेढीओ दुनिदुनियड्ढे । इय चउगुण चउतीसा छत्तीससयं तु सेढीणं ॥१९॥ विद्याधरामियोगिकानां श्रेण्यो द्वे द्वे वैताढ्य इति चतुर्गुणाश्चतुस्त्रिंशाः षट्त्रिंशदुत्तरं शतं तु श्रेणीनां भवति । अयं भावः । वैताढ्यनगस्य भूभागादुपरि दशयोजनेषु गतेषु दक्षिणोत्तरपार्श्वयोः दशयोजनविशाले वैताढयसमायाते विद्याधराणां दणी स्तः, परितः पद्मवरवेदिकावनखण्डपरिकरिते रत्नबद्धमहीत । तत्र दाक्षिणात्यायां विद्याधरश्रणौ विद्याधराणां गगनवल्लभप्रमुखानि पञ्चाशन्महानगराणि सन्ति । उदोचीन्यां च विद्याधरश्रेणौ रथनू पुरचकवालादीनि षष्ठिसख्यानि महानगराणि । अयं जंबूद्वीपप्रज्ञप्त्यभिप्रायः ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनू पुरचक्रवालादीनि पञ्चाशन्नगराणि, उत्तरश्रेण्यां तु गगनवल्लभादीनि षष्ठिरिति उक्तमिति ज्ञेयम् । द्वयोः श्रेण्योनगरमीलने दशोत्तरैकशतसङ्ख्यानि नगराणि भवन्ति । तेषु राज्यपरिकरयुता महावलवन्तो राजानो भवन्ति । उत्तुङ्गरत्नप्रासादशालिण्वेतेषु वसन्तो विद्याधरेश्वराः स्वर्ग तृणायापि न मन्यन्ते । अथ च विद्याधर श्रेणीभूभागादुपरि दशयोजनेषु गतेषु आभियोगिकदेवानां श्रण्यौ स्तस्त अपि दश दशयोजनविशाले वैताढय. समायते परितः पद्मपरवेदिकावनखण्डपरिकरिते । तत्र व्यन्तरदेवदेवाङ्गनासौधर्मलोकपालाज्ञाकारि किङ्करदेवानां बहव आवासाः । तथाहुः क्षमाश्रमणपादाः Page #92 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी ६७ "विज्जाहरसे ढीओ उडुढं गंतूण जोयणं दसओ। दसजोयण-पिहलाओ सेढीओ सक्करायरस ॥ सोमजमका इयाणं देवाणं वरुणका इयाणंच । वेसमणकाइयाणं देवाणं आभियोगाणं ॥ ते च रत्नमया बाह्यतो वृत्ताः अभ्यन्तरतश्च समचतुरस्राः अप्सरःसमूह संकीर्णाः । एवमेक स्मन् वैता ढये चतस्रः श्रेण्यो द्वे विद्याधराणां दाक्षिणात्योदीचीने, द्वे चाभियोगिकानां दाक्षिणात्योदीर्चीने च । तथैव शेषेषु त्रयस्त्रिंशत्सु वैताढयेषु प्रत्येकं चतस्रः चतस्रः श्रेणयः । सर्वसम्मीलने षट्त्रिंशदुत्त कशत सङ्ख्याः श्रेणयो भवन्ति । इति सप्तमं श्रेणिद्वारम् । अथ अष्टमं विजयद्वारं दर्शयति गाथापूर्वार्धन । चक्की जेयव्याई विजयाई इत्थ हुति चउतीसा । चक्रिजेतव्या विजया ( नपुंसकत्वं प्राकृतत्वात् ) अत्र भवन्ति चतुस्त्रिंशत्सङख्याः । अयं भावः । षट् खण्डसाधकाः चतुर्दशरनधारकाः चतुनिकाय देवरत्नप्रभानरकगत्यागताः षोडशसहस्रदेवसेव्याः चक्रवत्तिनो भवन्ति । तत्र षटखण्डाः पूर्वप्रतिपादित स्वरूपाः । चतुर्दशरत्नानि चेमानि । धनुःप्रमाणप्रमितं शत्रशिरच्छेदकं चक्रं नाम प्रथमं रत्नम् । १। चक्रिहस्तस्पर्शाद् द्वादशयोजनविस्तारि वैताढयोत्तर दिग्निवासिम्लेक्षदेवमेधनिरोधकं धनुःप्रमाणप्रमितं छत्रं नाम द्वितीयम् ।२। विषम क्षितिसमकारक सहस्रयोजनाधोभूमिविदारकं धनुःप्रमाणमितं दण्डाख्यं तृतीयम् ।३। चक्रीहस्तस्पर्शादद्वादशयोजनविस्तारि प्रभातोप्त सन्ध्योपभोग्यशालिसम्पादकं चर्मसंज्ञं चतुर्थं द्वहस्तमानमितम् । द्वात्रिंशदङ्गुलमानं रणाग्रात्यन्तशक्तिमत् खड्गाख्यं पञ्चमम् ।५। तिमिस्राखण्डप्रपातामंडल कारकं जात्यसुर्वणमयं चतुग्गुलायतं काकिण्यभिधं षष्ठम् ।६। अधोभागस्थित चर्मरत्नोपरिभागस्थितछत्ररत्नमध्यस्तम्बे स्थापितं सत् द्वादशयोजनप्रकाशकं चतुरङ्गुलायतं द्वगुलविशालं मण्याख्य सप्तमं हस्ते शिरसि वा बद्धं समग्रव्याधिनाशकम् ।७। एतान्येकेन्द्रियरत्नानि आत्माङ्गुलमानमितानि । शान्तिकर्म कारकं पुरोहिताख्यमष्टमम् ।८। महापराक्रमवन्ती अश्वगजाख्ये नवमदशमे ।९-१०। गङ्गासिन्ध्वोः प्रथमपावस्थचतुःस्वण्डसाधकं सेनापनिसंज्ञ एकादशमम्।११। गृहचिन्तकं गृहपत्याख्यं द्वादशमम् ।१२। गेहादिरचयितृवैता ढयगुहास्थोन्मगानिम्नगयोनद्याः पुलबन्धकं वाक्याख्यं त्रयोदशमम् ।१३। अत्यन्तरूपवत् चक्रीभोगयोग्य स्त्रीसंज्ञं चतुर्दशमम् ।१४। एषु चक्रछत्र खड्गदण्डाख्यानि चत्वार्यायुधशालायां जायन्ते, मणिकांकिणीचर्माख्यानि त्रीणि भाण्डागारे उत्पद्यन्ते, गजाश्वौ वैताढय सम्पद्यते । एतानि च प्रत्येकं सहस्रदेवाधिष्ठितानि तथा च चतुर्दशसहस्रदेवाः । चक्रिबाहुयुगलं च द्विसहस्रदेवाधिष्ठितं तथा च सर्वे सम्मील्य षोडशसहस्र देवाश्चक्रिणां सेवन्ते । एतादृशच क्रिजेया विजया भवन्ति । तत्र भरतैरवद्विजयौ वर्णितस्वरूपौ तयोरयोध्यानाम्न्यौ पु? स्तश्चक्रिणां वासयोग्ये | तदर्णनं हि भरते तावत् दक्षिणार्धभरतमध्यखण्डे द्वादशयोजनायता नवयोजनविस्तुता विनिताऽपर संज्ञायोध्याभिधा नगरी । सा च लवणाम्बुघेरेकादशकलाधिकचतुर्दशैकशतयो जनान्तरिता तावद्योजनैश्च वैताढ्यनगादन्तरिता उक्तञ्च Page #93 -------------------------------------------------------------------------- ________________ ६८ सटीक जंबूद्वीपसङ्ग्रहणी “वैताढ्याद् दक्षिणस्यां चोत्तरस्यां लवणार्णवात् । चतुर्दशाधिकशतं योजनानि कलास्तथा ॥ एकादशातीत्य मध्यखण्डेऽयोध्या पुरी भवेद्यतः । " ww त्रिकलाधिकाष्टत्रिंशदुत्तरद्विशतयोजनमानो भरतमध्यखण्डविस्तारः । ततो वयोजनान्ययोध्याया आकृष्टानि, त्रिकालाधिकैकोनत्रिंशदुत्तरद्विशतयोजनान्यवशिष्टानि । ततः तत्सङ्ख्यार्धभागो वैताढ्याभिमुखः, अर्धश्चलवणाम्बुध्यभिमुख अतस्तावत् सङ्ख्याक योजनान्यन्तरम् । एवमैरवते उत्तरार्धैवताभिलापेन वाच्यं परं स्वस्वविजयनामाभिध आद्यश्चक्री भवति यथा भरते भरताभिधः [ तथैरवत ] ऐवताभिधश्चक्रीत्यादिः । एवं महाविदेहे द्वात्रिंशत्सङ्ख्यका विजयाः । तद्यथा - मेरोर्मद्रशालवनात् पूर्वपश्चिमयोर्दिशोः प्रत्येकं द्वौ द्वौ विजयौ सीतासीतोदान्तरितौ एवं प्रतीभ्यां षोडश, प्राच्यां च षोडश । एवं द्वात्रिंशत्सङ्ख्या विजयास्ते च प्रत्येकं द्वादशोत्तरद्वाविंशत्रिशतयोजनानि सार्धत्रिकोशाधिकानि विशालाः । द्विकलाधिकपञ्चशतद्विनवत्युत्तर षोडश सहस्रयोजनायताः । तन्नामानि चेमानि - "कच्छः १ सुकच्छो २ विज्ञेयः महाकच्छस्तथाविधः ३ । कच्छावत्या ४ वर्त्त स्यान् ५ मङ्गलावर्त्त ६ एव च ॥१॥ पुष्कलः सप्तमो ज्ञेयः ७ विज्ञेयः पुष्कलावती ८ । वत्सः ९ सुवत्सो दशमः १० महावत्सः ११ ततः परं ॥ २ ॥ वत्सावतो १२ च रम्यश्व १३ रम्यको १४ रमणीयकः १५ । मङ्गलावती १६ पद्मश्च ( पक्ष्म) १७ सुपक्ष्मो (सुपद्मो) १८ विजयस्तथा ॥ ३ ॥ महापद्म: ( महाक्ष्मः ) १९ पद्मावती ( पक्ष्मा) २० शङ्खश्व २१ नलिनस्तथा २२ । कुमुदो २३ नलिनावती च २४ वप्रः २५ सुवप्र २६ एव च || ४ || महावप्रो २७ वप्रावती २८ वल्गुरेवं २९ सुवल्गुका ३० । गन्धिलो ३० गन्धिलावती ३२ । द्वात्रिंशदेते विजयाः कच्छाद्याः सृष्टितः क्रमात् ॥५॥ Searषां नगर्यभिधानानि " क्षेमा २ क्षेमपुरी २ चैवारिष्टा ३ रिष्टवती पुरी ४ खड्गी ५ चैव मन्जूषा ज्ञातव्या ६ पूस्तथैौषधिः ७ ॥१॥ पुण्डरीकिणी ८ सुसीमा ९ कुण्डला १० चापराजिता ११ प्रभंकरा १२ च ज्ञातव्या अङ्कावत्यभिधा तथा १३ || २ || पद्मावती १४ शुभा १५ चैव नाम्नातो रत्नसञ्चया १६ अश्वपुरी १७ सिंहपुरी १८ ज्ञेया चैव महापुरी १९ ॥ ३ ॥ ततः स्याद्विजयपुरी २० ज्ञातव्या चापराजिता २१ तथा परा २२ स्याच्चाशोका २३ वीतशोका २४ ततः परम् ||४|| विजया २५ वैजयन्ती २६ च जयन्ती २७ चापराजिता २८ चक्रपुरी २९ सङ्खपुरी ३० खङ्गपुरी ३० वन्ध्या ३१ sयोध्या ३२ भवेत्तथा ॥ ५ ॥ | " एषु विजयनामसंज्ञाश्वक्रिणो भवन्ति यथा कच्छे कच्छ । भिधः । इति विजयाख्यमष्टमं द्वारम् || Page #94 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी wwwwwwwww अथ हृदाख्यं नवमं द्वारं गाथापश्चान प्रदर्शयति । महदह छप्पउमाइ कुरुसु दसगंति सालसगं ॥२०॥ ___ महति महान्तः, सहस्रद्विसहस्रयोजनायतत्वात् दहत्ति हूदाः, छत्ति षट् हिमवन-महाहिमवन्-निषध-नीलवद्-रूपि-शिखर्याख्यनगषट्कसंस्थितवात् षट्सलकाः पउमाइत्ति पद्मादयः, पद्ममहापद्मतिगिच्छिकेशरिमहापुण्डरीकपुण्डरीकाभिधाः, कुरुमुत्ति देवकुरूत्तरकुरूसु, दसगंतित्ति निषधादिनीलवन्तादि दशकमिति, सर्वाग्रसङ्ख्यामाह सोलसगति षोडशकमिति । हिमावदादिषु नगेषु पद्मादयः षड्दाः कुरूषु च निषधाद्या दश एकत्रीकृताश्च सर्वे षाडश सङ्ख्या हृदा जबूद्वीपे भवन्तीत्यर्थः । इदमत्र हृदयम् । अत्र जम्बूद्वीपे प्राग्व्यावर्णितहिमवतो मध्यभागे पद्नामा हृदः दशयोजनावगाढः, पूर्वापरसहस्रयोजनायतः, दक्षिणोत्तरपञ्चशत यो जनविशालः, द्वारत्रयभूषितः परितः पद्मवरवेदिकावनखण्डपरिकरितोऽस्ति । तस्य पूर्वपश्चिमदिशोलवणाभिमुखे द्वे द्वारे स्तः । मेरुसन्मुवं चैकं । तानि च प्रत्येकं स्वत्वदिग्विशालत्वाशीतितमभागहीनानि तयथा पूर्वपश्चिमयोहूंदविशालत्वं पञ्चशतयोजनानि तदशातिमो भागः सपादषड्योजनानि तावन्माने च पूर्वपश्चिमद्वारे, मेर साम्मुखीनो हदः सहस्रयोजनविशालः तदशीतितमो भागश्च सार्धद्वादश योजनानि तावन्मानं च उदीच्यं द्वार तानि च वन्द नमालिकायुतानि नदीनिर्गमानि च । यत उक्तं "गिरस्योपरितले हृदः पद्महदाभिधः योजनानि दशोद्विद्धः सहस्रयोजनायतः ॥१॥ शतानि पञ्चविस्तीर्णो वेदि कावनमण्डितः । चतुर्दिशं तोरणाढयत्रिसोपानमनोरमः ॥२॥ अयं च वक्ष्यमाणाश्च महापद्माहूदादयः । सर्वे पूर्वापरायामा दक्षिणोत्तरविस्तृताः ॥३॥" तत्र मध्यभागे षड्वलयसंवलितं श्रियो देश्या आवासस्थानभूतमेकं कमलमस्ति, तप्कयोजनायातविशालं अर्द्धयोजनपृथुलं जलादर्धयोजनोच्च दशयोजनानि जलावगाढं सर्व च तत्स र्धदशयोन - नोच्चं परितो जगतो परिकरितम् । जगती जगतीगवाक्षादिवर्णनं जंबूद्वीपजगतावत्तच्चान्यत्र जिज्ञासुग द्रष्टव्य, विस्तम्भयादत्रालिखितत्वात् , वक्ष्यते किञ्चिदुत्तरत्र । नवरमयं विशेषः जंबुद्वीपप्राकारोऽष्ट वेव योजनान्युच्चः । अ त्योऽयं तु दशयोजनानि जलावग ढः अष्टौ योजनानि च जलादु ततः स. ङ्ख्ययाऽष्टादश योजनान्युच्च. यत्तु जंबूद्वीपप्रज्ञप्तिमूलसूत्र-जंबुद्वीप जगइपमाण" इत्युक्त तज्जलावगाहप्रमाणमविवक्षितत्वैवेति तवृत्तौ । वज्रमयमूलं रिष्टरत्नमयकंदं वैडूरं रत्नमयनालं वैडूर्यरत्नमय बाह्यपत्रं जाम्बूनदाभ्यन्तरपत्रं । अत्रायं विशेषो बृहत्क्षेत्रवृत्यादौ बाह्यानि चत्वारि पर्णानि वैडूर्यमयानि शेषाणि तु रक्तसुर्वणमयानि उक्तानि । अपि च जंबुद्वीवपन्नत्तीसूत्रे जाम्बूनदं इषद्रक्तस्वर्ण तन्मयाभ्यन्सरपत्राणि । सिरिनिलयक्षेत्रविचारवृत्तौ पीतस्वर्णमयान्युक्तानीति ज्ञेयम् । रक्तस्वर्णमयकेशरं विविधमणिमयबोज अर्धयोजनायतविशालैकक्रोशोच्चकनकमयकर्णिकं । यत उक्त Page #95 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीप सङ्ग्रहणी wwwwwwwww “तस्य मध्ये पद्ममेकं योजनायतविस्तृतं । अर्धयोजनबाहल्यं तावदेवोच्छ्रितं जलात् ॥१॥ जले मग्नं योजनानि दशैतज्जगतावृतं जंबूद्वीपजगत्या भा सा वाक्षालीराजिता ॥२॥ किन्वसौ योजनान्यष्टादशोच्चा सर्वसङ्ख्यया । जलेऽवगाढा: दश यद्यो ननान्यष्ट चोपरि ||३|| वज्र पूलं रिष्टकन्दं वैडूर्यनालबन्धुरं । वैडूये बाह्यपत्र तज्ज | म्बूनदान्तरच्छदं ||४॥ तपनीयकेसरं वृत्ता सौवर्णी कर्णिका भवेत् । " ७० 1 तत्तस्याः कर्णिकाया उपग्मिध्यभागे एकक्रोशा यतः अर्धक्रोशविशालः चत्वः शिदुत्तरचतुर्दशशनधनुरुच्वः अनेकशतस्तम्भपरिकरितः अर्जुनस्वर्णभ्यस्तु पवन्द नमाला'न्वतदक्षिणोत्तरपूर्वस्थप स्थपञ्चशतधनुरुच्च सार्धं द्विशतधनुर्विंश लद्वत्रिममन्वितः श्रियो देव्या आवासभूतः प्रसादोऽस्ति । तस्य मध्ये पञ्च शतधनुरायत विशालसार्धद्विशतधनुः पृथुलमणिमयपीठिकोपरि श्रियो देव्याः शयनायमस्ति । तथा चाक्तं— “श्रीभवनमस्या एककोशाय नमेतत्तथार्धक्रोशविस्तृतं । ऊनकोशोन्नत तत्र दक्षिणोत्तरपूर्वतः ॥ १२ ॥ पञ्चचापशतोत्तुङ्गं तदर्द्दव्य) समेत्र के द्वारं तत्राथ भवनमध्येऽस्ति मणिपठिका ||२|| साऽपि पञ्चशतधनुर्व्यासायामार्धमेदुरा । उपर्यस्याः शयनं यं श्रीदेवायोग्यमुत्तमम् || ३ ||" " अथेदं मूलकमलं षट परिक्षेपवेष्टितं यदुक्तं- 'षडजातीयैः परिक्षेपर्वेष्टितमित्यादि । तथ हि-अत्र परिक्षेष्टमिति षडजातीयपरिक्षेपवेष्टितमित्यवसेयम् । आद्या मूलपद्म र्धमाना जातिः, द्वितीया तच्चतुर्थभ गमाना जानिः तृतीया अष्टमभागमाना जातिः, चतुर्थी षोडशभागमाना जातिः, पञ्चमी द्वात्रिंशत्तमागमाना जातिः, षष्ठी च चतुःषष्ठितम भागमाना जातिरित्यन्यथा तु योजनात्मना सहस्रत्रयात्मके धनुरात्मना वा चत्वारिंशल्लक्षाधिकद्विकोटिप्रमिते हृदपरमपरिधौ षष्ठपरिक्षेपपद्मानां षष्ठिकोटिधनुःक्षेत्रमातत्र्यान।मेकया पङ्क्त्याऽवकाशो न सम्भवति, ततश्च तत्तत्परिधिक्षेत्र परिक्षेपपदम सङ्ख्याविस्तारान् परिभाव्य यत्र यावत्यः पडूक्तयः सम्भवन्ति तत्र तावन्तीभिः पक्तिभिरेक एव परिक्षे: प्रतिपत्तयः पद्मानामेकजातीयत्वात् । एवं च पञ्चलक्षयोजनात्मके हृदक्षेत्र कले तानि सर्वाण्यपि मुखेन मानत्येव । पद्मरुद्धक्षेत्रस्य सर्वसंकलनया विंशतिः सहस्राणि पञ्चाधिकानि योजनानां षोडश भागीकृत'यैकयोजनस्य त्रयोदश भागा इत्येतावत एव सम्भवात् इते । अधिकमधिक जिज्ञासुना तूपाsatara in श्री शान्तिचन्द्रगणिकृत जम्बूद्वीपप्रज्ञप्तिवृत्तितोऽवसेयमिति । तत्र प्रथमपरिक्षेपे मूलकमलार्धमानायत विशालानि अन्यान्यष्टोत्तशतसङ्ख्यानि कमलानि सन्ति तथाहि पूर्वादिषु चतुर्दिक्षु प्रत्येकं सप्तविंशतिः सप्तविंशतिः कमलानि, पिण्डितानि तानि अष्टोत्तरशतसङ्ख्या जायन्ते । तानि च सर्वानि जलादुपर्येककोशमान नि दशयोजनानि जलावगाढानि ए I Page #96 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपस ग्रहणी च सम्मील्य साददशयोजनान्युच्चानि । तेषामपिकणिकाभुवनप्रमुख पूर्वमानादर्धार्धमानं वक्तव्यं । तेषु च श्रियो देव्या आभूषणादिवस वितिष्ठते । स्वरूपं च स्थापनातो यन्त्रकाच्चावसेयम् । इति प्रथमवलयम् । द्वितीयपरिक्षेपे मूठकमलापश्चिमोत्तर स्यां दिशि वायवीकोणे, उत्तरस्यां दिशि, पूर्वोत्तरस्यामैशान्यां दिशि च सामानि रुदेवानां चतुःसहस्रएङ्ख्या नि कमलानि । प्राच्यां चत्वारि चतुर्महत्तरिक - गुरुस्थानी देवीनां कमलानि, दक्षिणपूर्वस्यां आग्नेयाकोणे इत्यर्थः, अभ्यन्तरपार्षदानां अष्टसहसदेवानां तावन्ति कमलानि । दक्षिणस्यां च मध्यपार्षदानां दशसहस्र देवानां दशम स्राणि कमलानि । दक्षिणप्रतीच्यां नैश्यामित्यर्थः, बाह्य पार्षदा नां द्वादशसहस्रमङ्ख्या देवानां द्वादशसहस्राणि कमलानि । प्रत च्यां च सप्तकटकनायकानां सप्न का लानि । सर्वाणि संभाल्य द्वितायवलये एकादशोत्तरचतुस्त्रिशत्महस्रानि कमलानि । इति द्वितायवलयम् । ___ अथ तृतीयपरिधी प्रत्येकं चतुर्दिक्षु चत्वारि चत्व रि सहस्राणि कमलानि आत्मरक्षकदेवानां भवन्ति । सर्वानि सम्मील्य षोडशसहस्राणि आत्मरक्षकदेवानां कमलानि भवन्ति । इति तृतीयवलयम् । चतुर्थाभ्यन्तरवलये द्वात्रिंशल्लक्षाभ्यन्तरा भेयोगिकदेवानां तावन्ति कमलानि तथाहि प्रत्येक चतसृषु विदिक्षु च चत्वारि चत्वारि लक्षाणि कमलानि । पिण्डिनानि सर्वाणि च तानि द्वात्रिंशल्लक्षाणि भवन्ति । इति चतुर्थव व्यम् ।। . पञ्चभमध्यवलये चत्वाशिल्लझमध्या भियोगिकदेवानां तावन्ति कमलानि तथाहि प्रत्येकं चतसृषु विदिक्षु च पञ्च पञ्च लक्षाणि कमलानि । पिण्डितानि तानि च चत्वारिंशल्लक्षाणि जायन्ते इत्यर्थः । इति पश्चमं वलायम् । षष्ठबाह्यवलयेऽष्टचत्वाशिल्लक्षबाह्याभियोगिक देवानां तावन्ति कमलानि तथा हि प्रत्येकं चतसृषु दिक्षु चतसृषु विदिक्षु च षट् षट् लक्षाणि कमलानि तानि च अष्टच वाशिलक्षाणि जायन्ते । इति षष्ठं वलयम् । सर्वाणि सम्मोल्य विंशतिलक्षाधिकैक कोटिसङ्ख्या नि आभियोगिकदेवानां कमलानि मूलकमलेन सहितानि तानि च शत्सहस्रैकशतविंशत्यविकैकशतविंशति लक्षाणि कमलानि भवन्ति तथा चोक्त 'कोटये का विंशतिर्लक्षा पद्मानां सर्वसङख्यया सहस्र णि च पञ्चाशच तं विंशतिसंयुतम् ॥१॥ सवांणीमान शाश्वत नि पृथ्वीकायरूपाणि कमलाकृतितया कमलतया वर्ण्यन्ते । एतानि उत्तरोत्तर अर्धार्धमानानि यदुक्त " क्रमाद(र्धर्धमानाजाः परिज्ञेया सर्वेऽप्यमा' एवमन्यद्रहेष्वपि कमलपरिवारो वाच्यः । Page #97 -------------------------------------------------------------------------- ________________ षष्ट ६,००,००० ६,००,००० ܘ ܘ ܘ ܘ ܘ ܘ ६,००,००० ६,००,००० पञ्चम ५,००,००० ܘ ܘ ܘ ܨ ܘ ܘ ܕ ܟ ५,००,००० ५,००,००० ܘܘ ܘܘܘܕܟ ܘ ܘ ܘ ܨ ܘ ܘܕܟ ܘ ܘ ܘ ܘ ܘ ܕܟ ܘ ܘ ܘ ܘ ܘ 6 ܘ ܘ ܘ ܘ ܘ ܕܟ ६,००,००० ५,००,००० ४०,००,००० ४८,००,००० चतुर्थ ܘ ܘ ܘܕܘ ܘܕ8 ܘ ܘ ܘ ܘ ܘ,8 ܘܘܘ ܘܘܨܥ ܘ ܘ ܘ ܘ ܘ ܕ8 ܘ ܘ ܘ ܘ ܘ ,8 ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ,8 ३२,००,००० तृतीय ܘ ܘ ܘ,8 ० ४००० ० ४००० ० ४००० ० १६००० द्वितीय ४ ८००० १०,००० १२,००० ० ४००० ० ३४०११ प्रथम २७ ० २७ ० २७ ० २७ ० १०८ यन्त्रकम् - १. चलय पूर्व दिशा कमल अग्निकोण कमल दक्षिणदिशा कमल नैऋत्यकोण कमल पश्चिम दिशा कमल वायव्य कमल उत्तर कमल ईशान कमल सर्व सख्या ७२ Page #98 -------------------------------------------------------------------------- ________________ यन्त्रकम् - २ लंबत्व विशालत्व पृथुलत्व कर्णिका लंबव कर्णिका विशालत्व "" मूलकमल १ योजन 11 17 11 २ गाउ कर्णिका १ गाउ उच्चत्व भुवनदैर्ध्य "" 35 विस्तार १००० धनुः उच्चत्व १४४० धनुः "" पीठिका दैर्ध्य ५०० धनुः "" विस्तार ५०० धनुः पृथुलत्व २५० धनुः प्रथमवलय २ गाउ ,, 99 125 गाउ द्वितीयवलय १ गाउ १००० धनुः " ५०० धनुः ७२० धनुः २५० धनुः " १२५ धनुः 95 १००० धनुः "" 34 ५०० धनुः 19 २५० धनुः ३६० धनुः १२५ धनुः 19 ६२॥ धनुः तृतीयवलय १००० धनुः " धनुः ५०० धनुः "" " २५० धनुः 99 १२५ धनुः १८० धनुः ६२॥ धनुः "" ३१। धनुः चतुर्थवलय ५०० धनुः धनुः २५० धनुः "" "" इति हिमवन्नगपद्महूदस्वरूपम् ॥ 35 १२५ धनुः ६२॥ धनुः ९० धनुः ३१। धनुः " 17 १५ धनुः २ || हस्त पञ्चमंत्रलय २५० धनुः धनुः "" १२५ 19 "" 99 ६२॥ धनुः " ३१॥ धनुः ४५ धनुः १५ धनुः २|| हस्त 99 ७ धनुः ३। हस्त षष्ठवलय १२५ धनुः ,, धनुः ६२॥ धनुः " G w 66 " ३१। धनुः 19 १५धनुः ० || हस्त २२॥ धनुः ७ धनुः ३ । हस्त 19 ३ धनुः ३॥ हस्त ३ अंगुल Page #99 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी ___महाहिमवति पर्वते महापद्मनामा हृदः पद्मद्रहाद्विगुणमानो वाच्यत्तथाहि द्वे सहस्रे योजनानामायत एक सहस्त्रं विशालः दशयोजनावगाढः । तस्य च दक्षिणस्यां एकं उत्तरस्यां चैकमे द्वे द्वारे तत्रौदी वीस्थं मेरु मुखं द्वारं विशालाशीतिभागहीनः दाक्षिणात्यं च तदर्धमानं तथा च मेरुमुखं द्वारं पञ्चविंशतियोजनविशालं दाक्षिणात्यं च सार्धद्वादशयोजनविशालं, षट्परिक्षेपोपशोभितकमलादिसडख्यापूर्ववत् । विष्कम्भायामादिविचार: पूर्वतो द्विगुणमानो वाच्यः । नवरमत्र हियो देव्या निवासः । इति महाहिमवन्नगहृदस्वरूपम् । निषधगिरौ तिगिच्छिनामा द्रहः महापद्माद् द्विगुणमानो वाच्यः तथाहि चतुःसहस्रयोजनायत[द्विसहस्र]विशालः, दशयोजनावगाढः । अस्यापि द्वे द्वारे, तत्र दाक्षिणात्यं पञ्चविंशतियोजनमानं उदीचीनं च पश्चाशद्योजनमानं, विशेषवर्णनं पूर्ववत् कमलादीनां च पूर्वस्माद् द्विगुणपरिमाणं, नवरं धीदेव्या आवासः । इति तिगिच्छिद्रहस्वरूपम् । नीलवति केसरिनामा द्रहः तिगिच्छिवज्ज्ञेयः अत्र कीर्तिदेव्या आवासः । केसरा. लीपरिष्कृतपत्राद्यलङ्कत इति विशेषः । इति केसरिद्रहवर्णनम् । रूपिणि महापुण्डरीकनामा द्रहः महापद्मवद्वाच्यः । इह च बुद्धिदेव्या आवासः । इति महापुण्डरीकद्रहवर्णनम् । शिखरिणि च पुण्डरीकाभिधो द्रहः पद्मवद्वाच्यः। इह च लक्ष्मीदेव्या आवासः । इति पुण्डरीकद्रहवर्णनम् । इमाः सर्वाः षडपि देव्यः भवनपतिनिकायस्य पल्यायुष्का अपरिगृहीता ज्ञेयाः तत्कारणं प्राग्वत् । इति पर्वतद्रहषट्कवर्णनम् । दश च भूमिद्रहास्तथाहि निषधपर्वतनिर्गच्छन्ती सीतोदा सरित् प्रथमं यथाक्रममेतेषु पञ्चसु द्रहेषु निपतति तद्यथा - " निषधाभिध आद्यः स्यात् देवकुर्वभिधोऽपरः । सुरप्रभाभिधश्च स्यात्तुर्यो हि सुलसाभिधः ।। विद्यत्प्रभाभिधो ज्ञेयः पञ्चमः क्रमतो द्रहः । " __एवं नीलवतो निर्गच्छन्ती सीताऽपि क्रमशो द्रहेष्वेषु पञ्चसु निपतति तद्यथा" नीलवत्संज्ञितो ज्ञेय उत्तरकुरुनामकः। चन्द्र ऐरवतो ज्ञेयः माल्यवांश्च तथापरः ॥" एते च याम्योत्तरायताः पूर्वपश्चिमविस्तृताश्च पञ्चशतयोजनानि विस्तृताः सहस्रयोजनायामाश्च तथाहुः - "सीयासीओयाणं बहुम इमे हुंति पंचहरयाओ, उत्तरदाहिणदीहा पुव्वावर वित्थडाइणमो ।" इति भूमिंद्रहदशकनिरूपणम् । सर्वान् सम्मील्य षोडश द्रहाः स्युः । इति द्रहाख्यं नवमं द्वारम् । अथ दशमं सरित्सडख्याद्वारमाह । गंगासिन्धुरत्ता-रत्तवई चउनईओ पत्तेयं । चउदसहिं सहस्सेहिं समग वच्चंति जलहिम्मि ॥२१॥ गंगासिन्घुरत्तारत्तवईचउत्ति गङ्गासिन्धुरक्तारक्तवत्यश्चतस्रः नईओत्ति नद्यः पत्तयंति Page #100 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी प्रत्येकं चउदसहिं चतुर्दशभिः सहस्सेहिति सहजैः समगंति समकं वच्चंति व्रजन्ति जलहिमित्ति जलधौ । इति पदसञ्चारणा । अयं भावः । इह भरतक्षेत्रे गङ्गानाम्नी सिन्धुनाम्नी च प्रत्येकं चतुर्दशसहस्रसङ्ख्याभिनंदीभिः परिवृत्ता लवणाब्धिं गच्छति । एवं च भरतक्षेत्रेऽष्टाविंशतिसहस्रसङ्ख्याः सरितो भवन्ति । एवमैरवतक्षेत्रे रक्तारक्तवत्यभिधाने प्रत्येकं चतुर्दशसहस्रसख्याभिर्नदीभिः परिवृत्ते लवणाम्भोधि सङ्गच्छतः । एवं च तत्राऽष्टविंशतिसहस्रसङ्ख्या नद्यो भवन्ति । एवं बाह्यक्षेत्रयोः षट्पञ्चाशत्सहस्रसङ्ख्या: सलिला भवन्ति । इदमत्र हृदयम् । हिमवन्नगपद्मद्रहप्राचीनद्वाराद् गङ्गा नाम्नी नदी निर्गत्य प्राच्यां पञ्चशतयोजनानि पर्वतस्योपरि चङ्क्रमित्वा गङ्गावर्तनकूटं प्रदक्षिणीकृत्य दक्षिणाभिमुखं भूत्त्वा सार्धत्रयकलाधिकपञ्चशतत्रयोविंशतियोजनानि दक्षिणस्यां पर्वतस्योपरि भ्रान्त्वा महद्घटान्निष्कामजलसमूहवत् मुक्तावलीहाराकारेण जिबिकया भूमौ सातिरेकं योजनानां शतमेकं निपतति । सा चेयं महती प्रणालिका वाजिकी अर्धयोजनायता सपादषड्योजनविशाला सहस्रधनुः पृथुला प्रसारितमकरमुखसंस्थान संस्थिता विद्यते तयैषा पतति । ततः गङ्गाप्रपातकुण्डे तच्च दशयोजनावगाढं षष्ठियोजनायतविशालं किञ्चिदूननवत्युत्तरशतयोजनपरिक्षेपं तथाहुः क्षमाश्रमणपादाः बृहत्क्षेत्रसमासे - “ आयामो विखंभो सद्धिं कुंडस्स जोयणा हुति । नउयसयं किंचूणं परिही दस जोयणो गाहो ॥१॥ उमास्वातिवाचककृतजंबूद्वीपसमासे करणविभावनायां च – ___“ मले पण्ण संजोअणवित्थारो उवरि सवा" इति विशेषोऽस्ति । नानाविधकमलसंकलितं परितः पद्मवरवेदिका वनखण्डपरिकरितं वनस्तंभसतोरणरत्नालंबनबाहाट यरैरूप्यफलकाञ्चितसोपानश्रेणिभिः प्राचीप्रतीच्यवाचीषु विराजितं वृत्ताकारं कुण्डं गङ्गाप्रपाताभिधमस्ति । तन्मध्ये गङ्गाख्यो द्वीपोऽस्ति अष्टयोजनायतविशाल: जलाद् द्विक्रोशोच्चः सर्ववज्ररत्नमयः परितः पद्मवरवेदिकावनखण्डपरिकरितः वृत्ताकारोऽस्ति । " गङ्गाद्वीपश्च भात्यस्मिन् द्वौ क्रोशावुच्छ्रितो जलादष्टौ च योजनान्येषः विष्कम्भायाममानतः ॥" तत्र च द्वीपे एकक्रोशायतं अर्धक्रोशविशालं चत्वारिंशदुत्तरचतुर्दशशतधनुरुच्च गङ्गादेवीशय्यांसमन्वितं गङ्गाख्यदेवीभवनं श्रीदेवीभवनसन्निभमस्ति । तद्गङ्गाप्रपातकुण्डदक्षिणद्वारान्निर्गत्येयं गङ्गोत्तरार्धभरतमध्यगामिनी सती सप्तसहस्रसङ्ख्यानदीभिरन्विता खण्डप्रपाताऽधो निर्गत्य वैताढयं भिन्वा दक्षिणार्धभरतमागच्छति, आगच्छन्ती च दक्षिणार्धभरतमध्ये पुनः सप्तसहस्रैः सडख्याभिनंदीभिः संयुज्यते । एवं चतुर्दशसहस्रनदीपरिवृत्ता प्राच्यां वलित्वा जम्बूजगती भित्त्वा तदधो निर्गत्य प्राचीनलवणाब्धि सङ्गच्छति । एतस्या वक्ष्यमाणानां च सर्वासां महानदीनां उभयोः पार्श्वयोर्वेदिकावनखण्डावभिहितौ । तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे गङ्गावर्णने Page #101 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी " उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं वणखंडेहिं सपरिखत्ता वेइया वणखंडवण्णओ भणिअव्वो।" इयं च गङ्गा नदी मागधतीर्थस्थाने पयोनिधिं विशति । सिन्धुनदी च प्रभासतीर्थस्थाने । तथोक्तं जंबूद्वीपप्रज्ञप्तिवृत्तौ-" गङ्गा मागधतीर्थस्थाने समुद्रं प्रविशति तथा प्रभासं नामतीर्थ यत्र सिन्धुनदी समुद्रं प्रविशति ।" तीर्थं नाम तडागवदम्भोधाववतरणमार्गः । इति गङ्गा-गङ्गाचतुर्दशसहस्रपरिवारवर्णनम् । एवं सिन्धुरपि वाच्या नवरमियं पद्मद्रहप्रतीचीनद्वाराग्निर्गत्य सिन्ध्वावर्त्तनं प्रदक्षिणीकृत्य दक्षिणस्यां चलन्ती सिन्धुप्रपातकुण्डे पतति । तत्र सिन्ध्वाभिख्यो द्वीपः सिन्धुदेव्यावास इत्यादिसिन्ध्वभिलापेन वाच्यम् । कुण्डान्निर्गत्य तिमिस्राधो वैतादयं भित्त्वा प्रतीच्या चलन्ती चतुर्दशसहस्रनदीपरिवृत्ता प्रतीचीनमुदधिं सङ्गच्छति । शेषं वर्णनं पूर्ववत् । यत उक्त - प्रतीच्यतोरणेनाथ हृदात्तस्माद् विर्निगता । गत्वा प्रतीच्यामावृत्ता सिन्ध्वावर्तनकूटतः ॥१॥ दक्षिणाभिमुखी शैलात् कुण्डे निपत्य निर्गता । प्रत्यग्भागे तमिस्राया भित्त्वा वैताढयभूधरं ॥२॥ ततः पश्चिमदिग्भागे विभिद्य जगतीमधः । विशत्यम्भोनिधिं सिन्धुर्गङ्गास्वसेव युग्मजा ॥३॥ गङ्गावत्सर्वमस्याः स्यादारभ्य हृदनिर्गमात् स्वरूपमब्धिसङ्गांत सिन्धु-नामविशेषितम् ॥४॥" इति सिन्धु-सिन्धुचतुर्दशसहस्रपरिवारवर्णनम् । एवं शिखरिणो निर्गच्छन्त्यौ रक्तारक्तवत्यौ ज्ञेये एरवते, तत्र च पूर्वद्वाराद् रक्ता निर्गता प्रतीचीद्वाराच्च रक्तवती । शेष पूर्ववत् । इति ऐरवतक्षेत्रसपरिवाररक्तारक्तवतीवर्णनम् । इति बाह्यक्षेत्रस्थषट्पञ्चाश सहस्रनदीवर्णनम् । एवं अभिंतरिया चउरो पुण अट्ठवीससहस्सेहि पुणरवि छप्पन्नेहिं सहस्सेहिं जंति चउ सलिला ॥२२॥ एवंति एवमित्युपप्रदर्शने यथा बाह्यनदीवर्णनमुक्तं, तथैव अभंतरियत्ति अभ्यन्तरक्षेत्रस्थाः चउरोत्ति चतस्रः, पुणत्ति पुनरपि, अदुवीससहस्सेहिति अष्टाविंशतिसहस्त्रैर्यान्तीति क्रिया चतुर्थपादे, जलधिमिति शेषः, पुणरवित्ति पुनरपि अन्या अभ्यन्तरक्षेत्रस्था: चउसलिलत्ति चतस्रो नद्यः छप्पन्नेहिंसहस्सेहिंति षट्पञ्चाशत्सहस्रैः जत्ति यान्ति समुद्रं । इति पदगमनिका । अयं भावो-हैमवतस्य युगलिक क्षेत्रस्य द्वे नद्यौ रोहितांशारोहिताभिधाने प्रत्येकं अष्टाविंशतिसहस्रसङख्याभिर्नदीभिः परिवृते समुद्रं सङ्गच्छेते । तथाहि पद्महदोदीचीनद्वारान्निर्गता रोहितांशा महानदी षट्कलाधिकषट्सप्तत्युत्तरद्विशतयोजनानि हिमवतो नगस्योपरि गत्वा सार्धद्वादशयोजनविस्तीर्णया तावदायता कोशबाहल्यया जिढिकया रोहितांशाप्रपातकुण्डे पतति । तच्च कुण्ड विंशत्युत्तरकशतयोजनायतविशालं दशयोजनावगाढं । तत्र षोडशयोजनायतं तावद्विष्कम्भं रोहितांशाभिख्यद्वीपं रोहितांशादेवीशय्यासमन्वितरोहितांशादेवीभवनसमन्वितं । शेषं भवनादिस्वरूपं गङ्गावत् तस्य कुण्डस्योदीचीनद्वारान्निर्गत्य हिमवतक्षेत्रे व्रजन्ती चतुर्दशसहस्रनदीपूरिता शब्दापातीवृत्तवतोदय Page #102 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी क्रोशद्वयान्तरे मुक्त्वा ततः स्थानात् परावृत्य प्रतीचीमुख वलन्ती हैमवतक्षेत्रं द्विभागीकुर्वन्ती पुनरपि चतुर्दशसहस्रनदीपूरिताऽष्टाविंशातेसहस्रनदीभिः संचालता जगती भित्त्वा जगत्यधो निर्गत्य पश्चिमाब्धि सङ्गच्छति । शेष रोहितांशाकूटावर्तनप्रणालिकाद पूर्ववद्वक्तव्यं । नवरं पूर्वतो द्विगुणमानरोहितांशामिलापेन च । इति रोहितांशा-रोहिताशापारंवारवर्णनम् । ___ अथ महाहिमवतो महापद्मद्रहदक्षिणद्वारान्निर्गता रोहितानदी पञ्चकलाधिकपञ्चयोजनोत्तरैकसहस्रषट्शतयोजनानि पर्वतोपरिगत्वा कुण्डे निपत्य वृत्तवैत्तादयं दूरतो मुक्त्वाऽष्टाविंशातसहस्रनदीपरिवृता हिमवति समवसृत्याऽब्धि व्रति । अत्र प्रणाालेका-कुण्ड-द्वीप-देवीभवन–देवीशय्यादि रोहिताभिलापेन रोहितांशावद्वक्तव्यम् । इति रोहितारोहितापरिवारवर्णनम् । ___ एवं हिरण्यवति अपि द्वे नद्यौ वाच्ये तद्यथा शिखरिणः पुण्डरीकद्रहदाक्षिणात्यद्वाराद्विनिर्गता सुर्वणकुला रोहितांशावद्वाच्या । कूटावर्तन-प्रणालिका-कुण्ड-द्वीप देवीभवन-देवीशय्या -परिवार-माल्यववृत्तवैताढय जगतीभेदेन जगत्यधो निर्गमन-प्राचीनसमुद्रमीलनादि सर्वं सुवर्णकुलाभिलापेन रोहितांशावद्वक्तव्यम् । इति हिरण्यवतः सुवर्णकुलातत्परिवारवर्णनस्वरूपम् ॥ एवं रूपिणो महापुण्डरीकद्रहोदीचीनद्वारान्निर्गता रूप्यकुला नदी रोहितावद्वाच्या । अत्रापि विशेषवर्णनं पूर्ववत् । नवरं रूप्यकुलाभिलापः । इति रूप्यकुलातत्परिवारवर्णनम् ॥ चतस्रोऽपि नद्यो मिलित्वा द्वादशसहस्रोत्तरैकलक्षसडख्या नद्यो भवन्ति हिमवद्धिरण्यवतोः । एवं महाहिमवतो महापद्मद्रहोदीचीनद्वारान्निर्गता हरिकान्ताभिधा नदी षट्पञ्चाशत्सहस्रनदीपरिवृता हरिवर्षक्षेत्रतो विनिर्गता जलधौ सम्मीलति शेषवर्णनं पूर्वतो द्विगुणं हरिकान्ताभिलापेन वाच्यम् । इति हरिकान्तातत्परिवारवर्णनम् । एवं तिगिच्छिद्रहदाक्षिणात्यद्वारान्निर्गता हरिसलिला षट्पञ्चाशत्सहस्रपरिवारसंवलिता जलधौ सङ्गच्छति । शेष पूर्वतो द्विगुणमानं हरिसलिलाभिलापेन वक्तव्यम् । इति हरिसलिलातत्परिवारस्वरूपम् । एवं रम्यक्क्षेत्रस्थे रूपिनीलवत्पर्वतयोर्महापुण्डरीककेसरिहृदयोर्दाक्षिणात्योदीचीनद्वारनिर्गते नरकान्तानारीकान्ते सरितौ वाच्ये । वर्णनं सर्वं नरकान्तानारीकान्ताभिलापेन हरिकान्ता हरिसलिलावद्वाच्यम् । इति रम्यकक्षेत्रस्थनरकान्तानारीकान्तावर्णनम् । इमा अपि चतस्रो मीलित्वा चतुर्विंशतिसहस्रोत्तरद्विलक्षसडख्या भवन्ति नद्यो हरिवर्षरम्यक्षेत्रयोः । अष्टावपि सम्मील्य षट्त्रिंशत्सहस्राधिक त्रिलक्षसख्या भवन्ति नद्यः हिमवद्धिरण्यवद्धरिवर्षरम्यवामिख्येषु युगलिक चतुर्षु । इति गाथार्यः ॥२२॥ अथ विदेहक्षेत्रस्थसरितां वर्णनायाह । कुरुमज्झे चउरासि सहस्साइतहय विजय सोलससु ॥ बत्तीसाण नईणं चउदससहस्साई पत्तये ॥ २३ ॥ Page #103 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी कुरुमज्झेत्ति कुरुमध्ये चउरासिसहस्साइंति चतुरशीतिसहस्नाणि तहयत्ति तथा च, विजयसोलससुत्ति विजयषोडशसु, बत्तीसाणत्ति द्वात्रिंशानां नईणात नदीनां, चउदससहस्साइति चतुर्दशसहस्राणि, पत्तेयंति प्रत्येकं इति पदसंघटना । अयं भावः । निषधनीलवतोस्तिगिञ्छिकेसरिद्रहयोरुदीचीनदाक्षिणात्यद्वारयोः सीतोदासीताभिख्ये द्वे सरितौ निर्गते। तथा हि तिगिञ्छिद्रहोदीचीनद्वारान्निर्गता सीतोदा देवकुर्वन्तरालगच्छन्ती निषधादिद्रहाणां द्विभागीकुर्वन्ती दहेभ्यो वहन्ती चतुरशीतिसहस्रनदीपूर्णा भद्रशालवनमागच्छन्ती मेरोः प्रतीच्या प्रतीचीनविदेहं द्विभागीकुर्वन्ती एकैकस्माद्विजयात् अष्टाविंशतिसहस्रनदीपूरयन्ती तथा च षोडशविजयेभ्यः चतुर्लक्षाष्टचत्वारिंशत्सहस्रनदीपरिवृता सर्वाः संमील्य पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिवृता जंबूद्वीपप्रतीचीनजयन्ताभिधद्वाराधोजगती भित्त्वा पार्श्वयोः पद्मवरवेदिकावनखण्डपरिकरिता लवणजलधि सङ्गच्छति । तथैव सीताऽपि पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिवृता प्राचीनलवणोदधि सङ्गच्छति । ऐदंपर्यमादिदिक्षुग्रन्थकार एव तत्त्वं स्पष्टीकरोति' । चउदससहस्स गुणिया अडतीस नइओ विजयमज्झिल्ला सीयोयाए निवडंति तहय सीयाइ एमेव ॥२४॥ चउदससहस्सगुणियत्ति चतुर्दशसहस्रगुणिता अडतीसनईओत्ति अष्टात्रिंशन्नद्यो विजयमज्झिल्लत्ति विजयमध्यवर्तिन्यः सीमोपाए सीतोदायां निवडंति निपतन्ति तहयत्ति तथा च सीयाइंति एमेवत्ति एवमेव, प्रत्येकं चतुर्दशसहस्रगुणिता अष्टत्रिंशन्नद्यो नीलवन्निर्गतायां इति पदसंघटना । अयं भावार्थः । निषधनिर्गतायां निषधादिद्रह द्विभागीकुर्वन्त्यां द्रहेभ्यो वहन्यां प्रतीचीनविदेहवर्त्तिन्यां अष्टत्रिंशन्महानद्यो मिलन्ति, प्रत्येकं चतुर्दशसहस्रपरिवारास्तथाहि निषधनीलवन्नगयोरधः प्रत्येकं षट् षट् कुण्डानि, तेभ्यश्च, प्रत्येकं षट् षट् नद्यो निर्गतास्तथा च ताः सीतोदासीतयोः प्रत्येकं मिलन्ति षट् षट् । तथाहि गाहावतकुण्डाद् गाहावती निर्गता १ हृदावतकुण्डाद् हृदावती २ पङ्कावताभिस्यकुण्डात्पङ्कावती (वेगवती) ३ तप्तजलाभिधकुण्डात्तप्तजला ४ मत्तजलायान्मराजला ५ उन्मत्ताभिधानात कुण्डादुन्मत्ता ६ क्षीरोदकुण्डात् क्षीरोदा ७ शीतश्रोतो ऽभिधानाच्छीतश्रोता ८ अन्तर्वाहिनो अन्तर्वाहिनी ९ ऊर्मिमाल्यभिधकुण्डादूमिमालिनी १० गम्भीरमालिनः कुण्डाद् गम्भीरमालिन्यभिधसरिन्निर्गता ११ फेनमाल्यभिधकुण्डान्निर्गता फेनमालिनी १२ । आसां देवीदीपादिवक्तव्यत्ता रोहितांशावद्वक्तव्या । नवरम मिलापभेदः । सर्वा अपि पद्मवरवेदिकावनखण्डपरिकन्तिा: पार्श्वयोः प्रत्येकमवसेया: । तासु षट् सीतोदायां सङ्गच्छन्ते षट् च सीतायां, एवं च षट् तथा प्रतीचीनविदेहे षोडशविज यास्तेष्वष्टौ दक्षिणस्यां अष्ट १. अत्र प्राचीन कानुसारेण एवं व्याख्याने कृते विजयच्छेदिनीनां गाहावत्यादीनां षण्णां नदीनां प्ररुपणा उपेक्षिता भवत्यतस्तद्वर्णनाय वाचनान्तरेण द्वितीयप्रकारमाह-' इति अवतरणिका संभवति । i Page #104 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी चोदीच्यां । तत्र दाक्षिणात्येषु अष्टसु विजयेषु प्रत्येकं गङ्गासिन्याख्ये द्वे द्वे, एवं ता अपि षोडश । उदीचीनेषु चाष्टसु विजयेषु प्रत्येकं रक्तरक्तवत्यभिधे द्वे द. ता अपि षोडश । सर्वाः सम्मील्याष्टत्रिंशशन्महानद्यः । तासु प्रत्येक चतुर्दशसहस्रपरिवार तथा च सर्वासां परिवारसम्मीलने पञ्चलक्षद्वात्रिंशत्सहस्री नदीनां सीतोदायां निपतति । एवमेव नीलवन्केसरिद्रहदाक्षिणात्यद्वारान्निर्गता सीता उत्तरकुरुषु आगच्छन्ती नीलवदादिपञ्चद्रहान् द्विधाकुर्वन्ती भद्रशालवनमागच्छन्ती मेरोद्धियोजनान्तरिता प्राचीनविदेहाभिमुख वलन्ती माल्यवद्गजदन्तनगं भित्त्वा प्राचीनविदेहं द्विभागीकुर्वन्ती एकैकस्माद् विजयादष्टाविंशतिसहस्रनदीपूरयन्ती तथा च षोडशविजयेभ्यश्चतुर्लक्षाष्टचत्वारिंशत्सहस्रनदीपरिवृता, [तथा चतुरशीतिसहस्रपरिवारयुताभिः षइभिर्विजयच्छेदनीभिर्नदीभिः पूरयन्ती सर्वाः सम्मील्य पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिकरिता जंबूद्वीपप्राचीनस्थविजयाभिधद्वाराधो जगती भित्तोभयोः पार्श्वयोः पद्मवरवेदिका वनखण्डपरिकरिता प्राचीनलवणाम्बुराशिं सङ्गच्छति । अत्रापि दाक्षिणात्यप्राचीनविदेहस्य प्रत्येकं विजयेषु गङ्गासिन्ध्वभिधे द्वे द्वे सरिती, उदीचीनविदहेषु च रक्तारक्तवत्यभिधे दे द्वे सलिले, एवं च पोडशविजयेषु द्वात्रिंशत् नद्यः, षट् च निषधनीलवकुण्डनिर्गतद्वादशान्तर्गताः एवं च अष्टत्रिंशत् । तासु च प्रत्येकं चतुर्दशसहस्रपरिवारः । एवं च सर्वाः सम्मील्य पञ्चलक्षद्वात्रिंशत्सहत्री नदीनां सीतायां अच्छते । __ अथाष्टत्रिंशन्नद्यश्चतुर्दशसहस्रगुणिताः कियत्सङ्ख्याका भवन्ति इति तां सख्यां जम्बूद्वीपसर्वनदीसडख्यां च दिदर्शायेषुराह भगवान् हरिभद्रभिः । सीयासीयोयाविय बत्तीससहस्स पंचलक्खेहिं । सव्वे चउदसलक्खा छप्पनसहस्स मेलविया ॥२५॥ सीयासीयोयत्ति सीतासीतोदे, अवियत्ति अपि च, बत्तीससहस्सपंचलक्खेहिति द्वात्रिंशत्सहनोत्तरपञ्चलक्षसङख्याभिजलधिं सङ्गच्छत इति शेषः सव्वेत्ति सर्वाः मेलवियत्ति मेलिता चउदसलक्खाछप्पनसहस्सत्ति षट्पञ्चाशतसहस्रोत्तर चतुर्दशलक्षसङ्ख्या भवन्तीति शेषः । इति पदगमनिका । अयं भावः । सीतासीतोदे तावत् पूर्वप्रतिपादितप्रकारेण प्रत्येकं पञ्चलक्षद्वात्रिंशत्सहस्रसङ्ख्याभिनंदीभिः समुद्रमभिगच्छतः । सर्वासां गङ्गासिन्ध्वादीनां परिवारे मिलिते चतुर्दशलक्षषट्पञ्चाशत्सहस्रसङ्ख्या नदीनां भवति-तथाहि भरतस्थगङ्गायाश्चतुर्दशसहस्रपरिवारः, भरतस्थसिन्ध्वाः चतुर्दशसहस्रपरिवार ऐश्वतस्थरक्ताया अपि तावान् परिवारः, ऐ(वतस्थरक्तावत्या आप तावान् । हिमवदस्थरोहिताया अष्टाविंशतिसहस्रपरिवारः, रोहितांशाया अपि तावान् । हिरण्यवत्स्थयोस्सुवर्णकुलारूप्यकुलयोस्तावन्तौ परिवारौ। हरिवर्षस्थहरिकान्तायाः षट्पञ्चाशत्सहस्रपरिवार: हरिसलिलाया अपि तावान् । रम्यकस्थनरकान्तानारीकान्तयोस्तावन्तौ परिवारौ विज्ञेयौ । विदेहस्थसीतायाः पञ्चलक्षद्वात्रिंशत्सहस्रपरिवारः, सीतोदाया अपि तावानेव परिवार: । ननु Page #105 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी सीतायां अष्टत्रिंशत्सडख्या नद्यौ महन्त्योऽपि सङ्गच्छन्ते, एवं सीतोदायामपि । ताः कथमिह नाच्यन्ते इति चेदुच्यते, महत्सङ्ख्याया लघुसडख्याया गौणत्वादविवक्षितत्त्वाद्वा । ननु प्रत्येक कुरुस्थाश्चतुरशीतिसहस्राणि नदीनां कथमिह सङ्ख्यायां न गण्यते इति चेत्, जंबूद्वीपप्रज्ञप्त्यां सपरीवारान्तर्नदीनामगणनमिवेहापिं तत्सडग्याया अविवक्षितत्वादिति सम्भाव्यते । एवं च सर्वाः सम्मीलिताश्चतुर्दशलक्षषट्रपञ्चाशत्सहरूसयाका नद्यो भवन्ति । यन्त्रकं चेदम् । क्रमइख्या नाम परिवार क्रम सङ्ख्या . नाम यरिवार भरते गङ्गा ८ हिरण्यवति रूप्यकुला २८००० २. भरते सिन्धु ९ हरिवर्षे हरिकान्ता ऐरवते रक्तवती १४००० हरिवर्षे हरिसलिला ५६००० ऐरवते रक्तवती १४००० रम्यके नरकान्ता ५६००० हिमवति रोहिता २८००० १२ रम्यके नारीकान्ता ५६००० हिमवति रोहितांशा २८००० १३ पूर्वविदेहे सीता ५,३२,००० ७. हिरण्यवति सुर्वणकुला २८००० १४ अपरविदेहे सीतोदा ५,३२,००० १ ___ सर्वा सङ्ख्या १४,५६,००० परिवार क्रमसंख्या नाम परिवार १४००० १४ सिन्धु ५ गंगा १७ गंगा १८ सिन्धु गंगा क्रमसंख्या नाम १ गाहावती २ दहावती ३ वेगवती तप्तजला मत्तजला उन्मत्ता ७ क्षीरोदा ८ शीतश्रोता अन्तर्वाहिनी १० ऊर्मिमालिनी ११ . गम्भीरमालिनी १२ फेनमालिनी ३ गंगा गंगा २२ सिन्धु २३ गंगा २४ सिन्धु २५ गंगा २६ सिन्धु Page #106 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी क्रमसंख्या नाम परिवार क्रमसंख्या नाम परिवार १४,००० १४००० ५२ सिन्धु ५३ गंगा सिन्धु mr m ५५ गंगा ५६ सिन्धु ५७ गंगा ५८ सिन्धु गंगा २७ गंगा २८ सिन्धु २९ रक्ता ३० रक्तवती ३१ रक्ता ३२ रक्तवती ३३ रक्ता ३४ रक्तवती ३५ रक्ता ३६ रक्तवती ३७ रक्ता ३८ रक्तवती ३९ रक्ता ४. रक्तवती ४१ रक्ता ४२ रक्तवती ४३ रक्ता ४४ रक्तवती ४५ गंगा ४६ सिन्धु ४७ गंगा सिन्धु गंगा ६० सिन्धु ६१ रक्ता ६२ रक्तवती ६३ रक्ता ६४ रक्तवती ६५ रक्ता ६६ रक्तवती ६७ रक्ता ६८ रक्तवती ६९ रक्ता ७० रक्तवती ७१ रक्ता रक्तवती ७३ रक्ता ७४ रक्तवती ७५ रक्ता . ७६ रक्तवती. কিন্তু ५१ गंगा ॥ इति समाप्तं दशमं नदीद्वारम् ॥ ११ . Page #107 -------------------------------------------------------------------------- ________________ ८२ सटीकजंबूद्वीपसग्रहणी श्री द्रहदेवी कमल परिवार : कमलानि 1 ६००००० ६०० ५००००० इशान वायव्य कमलानि " ५००००० ४००००० ० ६००००० ४००० ५००००० ४००० 11 ॥ ०००० ॥ कमलानि । १००००० । - ॥ कमलानि ॥ उत्तर | ५००००० ००० २७ ४००००० ६००००० मूल पाश्चम पूर्व कमल ॥ " ६००००० ००००० ०००१ /1००० दक्षिण 1 | ५००००० कमलानि लानि । कमलानि। 61०००० ०००००१ ०००००० ००००० "००००० ०००० ००००० ५००००० ५००००० ०००००० नैर्ऋत्य अग्नि ०००० endhe Hee ००००० ००००० चित्राङ्क: १७ वर्णनाय द्रष्टव्यौ पृष्ठाको ७१-७२. अथ विशेष दिदर्शयिषुः सर्वासां नदीनां विस्तारमाविष्करोति । छज्जोयण सकोसे गंगासिंधूण वित्थरो मूले । दसगुणिओ पज्जते इयदुदुगुणोण सेसाणं ॥२६॥ छज्जोयणसकोसेति सक्रोशषड्योजनानि, गंगासिंधूणत्ति गङ्गासिन्ध्वोः, वित्थरोति विस्तरः मूलेति मूले, दशगुणिओति दशगुणितः, पज्जतेति पर्यन्ते, इयत्ति इति अस्य मानस्य दुदुगुणणेणत्ति द्विद्विगुणनेन, सेसाणंति शेषाणां, इति पदसंघटना । अयं भावः । यावान् निर्गमद्वारविशालः तावान् सर्वासां नदीनां मूलविस्तारो, मूलविरतारो दशगुणितः पर्यन्ते समुद्रप्रवेशनस्थाने विस्तारश्च तथा विस्तारमानानां पञ्चाशद्भागहीनमवगाढमानं । यदुक्तं " व्यासात्पञ्चाशत्तमोऽशः सर्वत्रोद्वेध ईरितः । ” इति तथाहि गङ्गासिन्धुरक्तारक्तवतीनां निर्गमद्वारस्य सपादषड्योजनविशालत्वं, अतस्तावदेव तासामपि मूलविशालत्वं, मूलविशालात् पञ्चाशद्भागे तेहावि Page #108 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङ्ग्रहणी ८३ अर्धकोशो भवति इति तावदवगाढत्वं तासां मूले तच्च कुण्डपातावधि । तथा चोक्तं मूलविशालो दशगुणितश्च सार्धद्विषष्टियोजनानि भवन्ति । अतस्तावन्ति योजनानि पर्यन्तविस्तारस्तासां । पर्यन्तविस्तारः पञ्चाशद्भागहीनः मूलावगाढत्वं दशगुणितं वा सपादयोजनं भवतीति तावत्पर्यन्तावगाढत्वं तासां चतसृणां । यत उक्तं “ क्रोशस्यार्धं ततो मूले प्रान्ते सक्रोशयोजनमि''त्यादि । द्विगुणितमासां मान रोहितारोहिताशासुवर्णकुलारूप्यकुलां मूलपर्यन्तविस्तारावगाढत्वं विज्ञेयम् । तथाहि सार्धद्वादशयोजनानि मूलविस्तार एककोशप्रमाणं मूलावगाढत्वं पञ्चविंशत्युत्तरैकशतयोजनानि पर्यन्तविस्तारः सार्धद्वे योजने पर्यन्तावगाढत्वम् । द्विगुणितमासां च मानं हरिकान्ता-हरिसलिलानरकान्ता-नारीकान्तानां मूलपर्यन्तविस्तारावगाढत्वं ज्ञेयं तथाहि-पञ्चविंशतियोजनानि मूलविस्तारः द्वौ क्रोशौ मूलावगाढत्वं सार्धद्विशतयोजनानि पर्यन्तविस्तारः पञ्चयोजनानि पर्यन्तावगाहश्च । आसामपि द्विगुणितं मानं सीतासीतोदयोर्मूलविस्तारः पञ्चाशद्योजनानि मूलावगाहश्च एकं योजनं पर्यन्तविस्तारः पञ्चशतयोजनानि अवगाहश्च दशयोजनानि । सख्या नाम मूलविस्तारः ___ मूलावगाह: पर्यन्तविस्तारः पर्यान्तावगाह: यो. को. यो. को. यो. को. यो. को. गंगा सिन्धु ormour ६ - १ ६ - १ ६ - १ १ - १ १ - १ १ - १ ० wwww x x x ० ० - ०॥ ६२ - २ ० - ०॥ ६२ - २ ० - ०॥ ६२ - २ ० - ०॥ ६२ - ० - १ १२५ - ० - १ १२५ - ० - १ १२५ - ० ० - १ १२५ - ० - २ २५० - ० रक्ता रक्तवती रोहिता रोहितांशा सुर्वणकुला रूप्यकुला हरिकान्ता हरिसलिला नरकान्ता नारीकान्ता सीता सीतोदा * * * * * * * * * * * * * * ० १२ - २ २५ - ० v arror orrrrr ० ० ० ० ० ० ० . ० .. . rrrrrr ० ० ० ० ० ० ० . ० ० ० ५००, - ० Page #109 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसंग्रहणी अथ वर्षधरनगानां उच्चत्वं वर्णं वर्णयितुमाह । जोयणसमुच्चिट्ठा कणयमया सिहरिचुल्ल हिमवंता । रूपिमहाहिमवंता दुसु उच्चारूप्पकणयमया ||२७|| जोयणसयमुत्ति योजनशतोच्ची, कणयमयत्ति कनकमयौ सिहरिचुल्लहिमवंतत्ति शिखरि चुल्लहिमवन्ती रूप्पिमहाहिमवंतत्ति रूपिमहाहिमवंती दुसु उच्चत्ति द्विशतोच्ची रूपकणयमयत्ति रूप्यकनकमयौ इति पदसञ्चालना । अयं भावः । उदीचीनार्धस्थ ऐरवत हैरण्यवदन्तरालवर्ती शिखरी पूर्वव्यावर्णितस्वरूपो गिरिः योजनशतोच्चः स्वर्णश्च स्वर्णमयः । एवं दाक्षिणात्यार्धस्थो भरतहिमवदन्तरालवर्ती चुल्लहिमवन्नामा पूर्ववर्णितस्वरूपो नगः द्विशतयोजनोच्चः रूप्यमयश्च । एवं हिमवद्धरिवर्षान्तरालवती महाहिमवन्नगः द्विशतयोजनोच्चः कनकमयश्च । चत्तारि जोयणसए उच्चिट्ठो निसढनीलवंतो य । निसढो तवणिज्जमओ वेरुलिओ नीलवंतो य' ||२६|| चत्तारिजोयणसयेत्ति चत्वारिं योजनशतानि उच्चिट्ठोत्ति उच्च: निसढत्ति निषधः, नीलवतोयत्ति नीलवांश्च, निसढोत्ति निषधः तवणिज्जमओत्ति तपनीयमयः, वेरुलिओत्ति वैडूर्य:, नीलवंतो यत्ति नीलवांश्च । इति पदसंघटना । अयं भावः । विदेहदाक्षिणात्य हरिवर्षत्रिदेहान्तरालवर्ती निषेधः प्राक्प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः रक्तस्वर्णमयश्च । विदेहोदीचीनो रम्यग्विदेहान्तरालवर्ती नीलवान् प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः नीलरत्नमयश्च इति । अथ सर्वेषां नगानामविशेषणावगाहत्वं दिदर्शयिषुस्तज्ज्ञापिकां युक्ति दर्शयन्नाह सीमन्धर स्वामिदत्तभवविरहाङ्काङ्कितो भगवान् हरिभद्रसूरिः । सव्वेवि पव्वरा समय खित्तंमि मंदरविहूणा । धरणीतलमुवगाढा उस्सेह चउत्थभायंमि ॥२९॥ सव्वेवित्ति सर्वेऽपि पव्वयरत्ति पर्वताः, समयखित्तंमित्ति समयक्षेत्रे सार्धद्वयद्वीपे मंदरविहूणत्ति मन्दरा मेरवस्तैः विहीना, धरणीतलत्ति घरणीतलं पृथ्व्यां उवगाढत्ति उपगूढा; उस्सेहच उत्थभायंमित्ति उत्सेधचतुर्थभागेन इति पदसघटना ॥ अयं भावः । समयक्षेत्रं कालक्षेत्रं तच्च सार्द्धद्वयद्वीपोदधिद्वयस्वरूपं । न तु कालस्य वर्तनारूपत्वाद् वर्तनायाश्चोत्पादव्ययरूपत्वात् सकलक्षेत्रव्यापित्वं तथाहि गुणपर्यायवद्द्रव्यमिति द्रव्यलक्षणात् तस्य चोत्पादव्ययीव्ययुक्तं सदिति सत्त्वादुत्पादव्यययोश्च नवजीर्णोत्पादरूपवर्त्तनानतिक्रमा सकललोकालोक - व्यापित्वं कालस्य, तत्कथं सार्थद्वयद्वीपसमुद्रद्वयरूपं कालक्षेत्रम् अत्राशाम्बरा स्वमीमांसामांसलता सूचयन्तः स्वेषां तीर्थकृदान्तरोपकारित्वमाविष्कुर्वन्ति । ननु कालाणूनां लोकाकाशप्रदेशमितत्त्वं १ प्राचीनवृत्तावत्र ' नीलव' तगिरि' इति पाठः । ८४ wwwwwww Page #110 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी एकैकस्मॅिल्लोकाकाशप्रदेशे एकैकस्य कालाणोरवस्थानादसङ्ख्याता एव कालणयो यदुक्तं नेमिचन ण “लोगागासपएसे इक्किक्के जे ठिया हु इक्किक्कारयणाणं रासीमिव कालाणु असंखदव्वाणि ।। तेषां सूर्यप्रदादसङ्ख्येयानां सम्नीलनान्मृत्पिण्डाद् घट इव समयाख्यः पयोय आविर्भवति इति चेत्तदतीवासमञ्जसं कालस्य षष्ठास्तिकायत्वप्रसङ्गात् तथाहि अस्तीनां प्रदेशानां कायः समुदायः अस्तिकायः । अत्रापि कालाणूनां प्रदेशानां समयाख्ये स्कन्धे समुदितत्वात् कालस्यास्तिकायस्वापतिः । तथा च असङ्ख्येयाकालाण्वाख्यसमयानां स्कन्धत्वं । तस्य विभागां देशत्वं कालाणोः प्रदेशत्वं च तथा चेष्टव्याघातात् स्ववधाय कृत्योत्थापनं भवतः सञ्जातमिति । किञ्चागमेऽपि कालस्य जीवाजीवस्वरूपत्वमेव व्यवस्थापि । तथा च जीवाभिगमालापकः " किमियं भंते कालोत्ति पवुच्चइ ? गोयमा ! जीवा चेव अजीवा चेवत्ति" तथा चोक्तं न्यायाचार्य महामहोपाध्यायपदाङ्कितैर्य शोविजयवाचकपुङ्गवैः समयस्य क्लप्तद्रव्यपर्यायरू पस्यैव कल्पनात् तथैवाह - द्वचनस्य व्यवस्थितत्वादित्यादि । ननु तथापि पीतविषयस्यामृतोद्गार इतिवत् कालस्य सकललोकालोकव्यापिन्वं भवतामपि सिद्धमिति चेत् , सत्य, इहार्हतमते निश्चयनयव्यवहारनयाभ्युपगमान्न कापि नो हानिः । तथाहि नैश्चयिककालस्य वर्त नारूपत्वाद्र्व्यपर्यायोभयात्मकत्वात् सकललोकालोकव्यापित्वं व्यवहारिककालस्य च सर्वक्रियोपलक्षितत्वं तथा चोक्तं -- “ मेरुप्रदक्षिणानित्यगतयो नृलोके । तत्कृतः कालविभागः” इत्यादि । किश्चार्धतृतीयद्वीपसमुद्रवर्तिभावनवपुराणादिभावे सूर्यचन्द्रक्रियोपलक्षितकालस्य हेतुत्वात्तावदेव समयक्षेत्रं । उक्तञ्च वाचकपुङ्गवः" तत्र चार्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिकालद्रव्यमेव हेतुस्तस्य तद्भावभाविवादित्यादि " । अथ के पुनरर्धतृतीयद्वीपसमुद्राः ? उच्यन्ते, जम्बूद्वीपधातकीखण्डपुष्करार्धाख्यानि सार्धद्वयद्वीपानि लवणकालोदध्यारव्यौ पुनरुदधिद्वयं । जम्बूद्वीपस्वरूपं वर्णितं प्रायं प्राक्, लेशतस्तूत्तरत्र वक्ष्ये । अन्येषां स्वरुपादिग्रन्थान्तरादवसेयं विस्तरभयाच्चात्र न लिखितं । एष्वर्धतृतीयद्वीपेषु ये केऽपि पर्वता:तथाहि तत्र द्वयोः समुद्रयोस्तावत्पर्वतानामभाव एव यद्यपि लवणेऽष्टासु दिक्षु अष्टौ नगा: सन्ति । तत्र चतसृषु दिक्षु वेलन्धरदेवराजस्य चत्वारो नगाः । तथाहि वेलन्धरदेवराजस्य गोथूभस्यावासभृतः प्राच्या गोथूभनामा नगः । एवं दक्षिणस्यां शिवदेवावासः दिग्भागाख्यः । प्रतीच्या शङखानां, स शडखाभिधः । उदीच्यां च मणोसिलावासः दिक्सीमाभिधानः ॥४॥ एवं विदिश्वध्वनुवेलन्धरदेवराजावासभूताश्चत्वारो नगास्तथाहि ऐशान्यामनुवेलन्धरदेवराजस्य ककोर्टकाख्यस्य कको. टकाभिख्यो नगः । एवमाग्नेय्यां कर्दमस्य विद्युत्प्रभाभिधो नगः । एवं नैर्ऋत्यां कैलासस्य कैलासाख्यः । एवं वायव्यां विद्युत्प्रभास्यारुणप्रभाभिधः ॥४॥ तथापि तेषामविवक्षणाद् द्वीपानामेवाचला ग्राहयास्तथाहि - जम्बूद्वीपे तावत्पूर्ववर्णिता एकोनसप्तत्युत्तरद्विशतसडख्याः पर्वताः । धातकीखण्डे द्विगुणिता – अष्टत्रिंशदुत्तरपञ्चशतसङ्ख्या नगा विज्ञेया ईक्षुकारद्वयान्विताः ॥ तथा Page #111 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसङ्ग्रहणी CC जम्बूद्रीपतो द्विगुणित क्षेत्रसद्भावान्नगा अपि द्विगुणिता भवन्ति । ईक्षुकारद्वयवर्णनं तु नवरमुच्यते । धाकडे भरतयुगलैरवतयुगलान्तरितौ प्रत्येकं चतुर्लक्षयोजनायतौ पश्चशतयोजनोच्चौ सहस्रयोजनविशाल जिनचैन्यान्वितौ ईक्षुदण्डाकारौ द्वौ नगौ स्तः । एवं पुष्करार्धद्वीपेऽपि तावन्तो नगाः चत्वारिंशदुत्तरपञ्चशतसङ्ख्या धातकीखण्डवद्विज्ञेयाः । तत्र धातकीखण्डे घातकी महाधातक्यभिधानवृक्षसद्भावाद् धातकीति गौणी ध्रुत्रा संज्ञा । एवं पुष्करार्धद्वीपे पद्ममहापद्माभिधवृक्षसद्भावात् पुष्करवर इति गौणं शाश्वतमभिधानं । पुष्करवरद्वीपं मध्यपतितेन द्वात्रिंशत्युत्तरेकसहस्रयोजनविशालम्लेन चतुर्विंशत्युत्तरचतुः शतयोजनविशाल शिखरेणैकविंशत्युत्तर सप्तदशशत योजनोच्चेनासीनशार्दूलाकृतिना रक्ततपनीयवर्णेन वलयाकृतिना मानुषोत्तरनगेन द्विभागीकृतत्वात् पुष्करार्धं द्वीपस्य गृहयते । एषु सार्धद्वयेषु द्वीपेषु नगा एकोनपञ्चाशदुत्तरत्रयोदशशतसङ्ख्याः भवन्ति । सपर्वता मन्दरहीनाः कार्याः । तत्र मन्दरास्तावत् पञ्च एको जम्बूद्वीपे द्वौ धातकी खण्डे द्वौ पुष्करार्ध इति तैर्हीना सन्तः चतुश्चत्वारिंशदुत्तरत्रयोदशसङ्ख्या' जायन्ते । इमे सर्वेऽपि उत्सेधचतुर्थभागेन पृथ्व्यामवगाढा उस्सेहच उब्भागो गाहो पायसो नगवराणं " इति स्थानाङ्गटीका वचनप्रामाण्यात् इति । तत्रादिमे जम्बूद्वीपेऽष्टषष्टयुत्तरद्विशतसङख्यकानां गिरीणां अवगाहविचारः प्रस्तूयते । तथाहि जम्बूद्वीपचतुस्त्रिंशद्विजयस्था: प्राग्निगदितस्वरूपाश्चतुस्त्रिंशत्सडख्याका आयतवैताढयनगाः । प्रत्येकं पञ्चत्रिंशतियोजनोच्छ्रयाः, उत्सेधतुर्यो भागश्च सपादषइयोजनानि अतस्तायोजनावगाढास्ते । उक्तञ्च " पञ्चविंशतियेोजनान्युन्नतः कोशाधिकानि षड्भुवोऽन्तरे । " एवं हिमवदादियुगलिक क्षेत्रस्था: प्रतिपादितस्वरूपाश्चत्वारः शव्दापान्त्याद्याश्चत्वारो वृत्तवैताट्या : प्रत्येकं सहस्त्रयोजनोच्च: उच यचतुर्थो भागश्च सार्धद्विशतयोजनानि, अतस्तावन्ति योजनानि भूम्यवगाढास्ते चत्वारः । पूर्वापरविदेहद्वात्रिंशद्विजयान्तरिताः पूर्ववर्णितस्वरूपा षोडश वक्षस्कारगिरयः प्रत्येकं कुलगिर्यन्तिके चतुः शतयोजनोच्चाः, उत्सेधतुर्यो भागश्च शतयोजनानीति तावन्ति योजनानि निषधनीलवतोरन्तिके मह्यवगाढास्ते षोडश पुन उत्सेधत्वे मात्रया वर्धमाना ते सीतासीतोदयोरन्ति पञ्चशतयोजनोच्चाः षोडश तच्चतुर्थो भागः सपादशतयोजनानि अतस्तावन्ति योजनानि नद्योरन्ति क्षित्यवगाढाते षोडश वक्षस्कारगिरियः १६ । निषधनीलवतोर्गन्धमादनाद्याः प्राग्वर्णितस्वरूपाश्चत्वारो गजदन्ताः निषधनीलवतोरन्तिके चतुः शतयोजनोच्चा: प्रत्येकं तच्चतुर्थभागः शतयोजनानि अतस्तावन्मानं पृथिव्यवगाढा निषधनीलवतोरन्तिके ते चत्वारः । अथ त एव चत्वारः प्रत्येकमुच्छ्यत्वे मात्रया प्रवर्धमानाः मेरुगिर्यन्तिके पञ्चशतयोजनोच्चास्तच्चतुर्थो भागश्च सपादशतयोजना अवन्ति योजनानि भूम्यवगाढास्ते गजदन्ताश्चत्वारः मन्दराचलान्तिके ४ । तिमिच्छिकेसरिद्रहास्तन निषधनीलवदादिद्र होभयपार्श्वस्थाः निगदितस्वरूपा द्विशतसङख्याः कनकगिरियः १. नगानां 9 ८६ Page #112 -------------------------------------------------------------------------- ________________ सटीक.जं द्वीपसङग्रणी ८७ प्रत्येकं शतयोजनोच्चा, उत्सेधतुर्यो भागश्च पञ्चविंशतियोजनानि ते क्षित्यवगाढाः काञ्चनगिरयः २०० । देवकुरूत्तरकुरुस्था: सीतासीतोदापूर्वापरतटस्था: प्राक्प्रतिपादितस्वरूपा यमकद्वयचित्रयुगलरूपाश्चत्वारो नगा: प्रत्येकं सहस्रयोजनोच्चाः तच्चतुर्थो भागः सार्धद्विशतयोजनानि तावन्ति च पृथ्यवगाढास्ते चत्वारोऽपि प्रत्येकं ४ । अथ चुल्लहिमवच्छिखरिणो भरतैरवतसीमाकारिणी हिमवधैरण्यवद्दाक्षिणात्योदीचीनौ कीर्त्तितस्वरुपी नगी प्रत्येकं शनयोजनोच्चौ उत्सेधतुर्यभागश्च पञ्चविंशति योजनानि पृथिव्यवगाढौ तावुभौ २ । अथ महाहिमवद्रूपिणी हिमवद्धिरण्यवत्सीमाकारिणौ हरिवर्षदक्षिणात्योदीचीनौ प्रतिपादितस्वरूपावचलो प्रत्येकं द्विशतयोजनोच्चावुत्सेधतुर्यभागश्च पञ्चाशद्योजनानि अतस्तावन्ति योजनानि मह्यवगाढौ तावुभौ वर्षधरनगौ २ । अथ निषधनीलवती हरिवर्षरम्यकसीमाकारिणौ विदेहदाक्षिणात्योदीचीनौ गजदन्तनिर्गमौ परिकीर्तितस्वरूपी प्रत्येकं चतुःशतयोजनोच्चौ उच्चत्वचतुर्थभागश्चैकशतयोजनानि अतस्तावन्ति योजनानि पृथिव्यवगाढौ तावुभावपि प्रत्येक वर्षधरनगौ २ । इत्यादिजम्बूद्वीपाष्टषष्टयुत्तरद्विशतसङ्ख्यनगावगाहविचारः । एवं धातकीपुष्कराधयोरपि । अथ षट्सप्तत्युत्तरैकसहस्रनगानामुच्चत्वावगाढत्वविचारः । तयोः प्रत्येकमष्टषष्ठिसख्यानामायतवैताढयानामुच्चत्वमवगाढत्वं च प्रत्येकं पञ्चविंशतियोजनानि सपादषड्योजनानि जम्बूद्वीपायतवैताढयवद् विज्ञेयम् । एवं षत्रिंशदुत्तरैक शतसङ्ख्या आयतवैताढया: । षोडशसडख्यानां वृत्तवैताढयानां जंबूद्वीपवृत्तवैताढयवत् प्रत्येकं सहस्रोयोजनोच्चत्वं सार्धद्विशतयोजनावगाढवं च ज्ञेयम् । चतुःषष्ठिसङ्ख्यानां वक्षस्कारगिरीणां जम्बूद्वीपवक्षस्कारवत् कुलगिर्यन्तिके प्रत्येक चतुःशतयोजनोत्सेधत्वं शतयोजनावगाहश्च नद्यन्तिके च पञ्चशतयोजनोच्छयत्वं सपादशतयोजनावगाढत्वं च वाच्यं ६४ । गन्धमादनादीनां षोडशसङ्ख्यगजदन्तगिरीणां जम्बूद्वीपगजदन्तवत् वर्षधरपर्वतान्तिके प्रत्येकं चतुःशतयोजनोत्सेधत्वं शतयोजनावगाढत्वं च मेन्तिके च पञ्चशतयोजनोच्छ्यत्वं सपादशतयोजनावगाढत्वं च विज्ञेयमिति । अष्टशतसङ्ख्यानां कनकगिरीणां प्रत्येकं जम्बूद्वीपकनकगिरिवत् शतयोजनोच्चत्वं पञ्चविंशतियोजनावगाढत्वं च विज्ञेयम् ८०० । अष्टानां यमकगिरीणां अष्टानां चित्रविचित्रगिरीणां च प्रत्येक जम्बूद्वीपयमकद्वयवच्चित्रद्वयवच्च सहस्रयोजनोच्छ्यत्वं सार्धद्विशतयोजनावगाढत्वं च वाच्यमित्येषां मीलने षोडश नगानां १६ । चतुणां चुल्लहिमवतां चतुर्णां च शिखरिणां जम्बूद्वीपचुलाहिमवच्छिखरीवत् प्रत्येकं शतयोजनोत्सेधः पञ्चविंशति. योजनावगाहश्च ज्ञेयोऽष्टानां नगानामिति ८ । चतुणी महाहिमवतां चतुणां रूपिणां च जम्बूद्वीपमहाहिमवदपिवत्प्रत्येकं द्विशतयोजनोच्छ्यत्वं पञ्चाशद्योजनावगाढत्वं ज्ञेयमष्टानां नगानामिति ८ । चतुणां निषधानां चतुणां नीलवतां च जम्बूद्वीपनिषधनीलवद्वत्प्रत्येकं चतुःशतयोजनोच्छ्यत्वं शतयोजनावगाढत्वं च ज्ञेयमष्टानां नगानामिति ८ । चतुर्णामीक्षुकाराणां भरतयुगलयुगैरवतयुगलयुगान्तरितानां पूर्ववर्णितस्वरूपाणां पञ्चशतयोजनोच्छ्रयत्वं तच्चतुर्थो भागश्च सपादशतयोजनानि अतस्तावन्ति योजनानि Page #113 -------------------------------------------------------------------------- ________________ ८८ . सटीकजंबूद्वीपस: ग्रहणी क्षित्यवगाढास्ते चत्वारोऽपि । इति धातकीपुष्करवरार्धयोः षट्सप्तत्युत्तरै कसहस्रनगानामुच्चत्वावगाहविचारः । इति चतुश्चत्वारिंशदुत्तरत्रयोदशशतसख्यानां, सार्धद्वयद्वीपनगानामुच्चत्वावगाहप्रकमः । उक्तञ्च - “ विहाय मन्दरं सर्वपर्वतानां भवेद्यतः । स्वत्वोच्छ्यस्य तुर्या शो व्यवगाढो भुवोऽन्तरे ॥" अथ परिशिष्टानां मेरूणां पश्चानां किञ्चिद्विशेषोऽवगाहत्वे लिख्यते । तत्र तावज्जम्बूद्वीपमेरुः पूर्ववर्णितस्वरूपो लक्षयोजनमानोच्च एकसहस्रयोजनावगाढश्च । धातकीपुष्करार्धमेरवः चत्वारः चतुरशीतिसहस्रयोजनानि भूमित उच्चाः एकसहस्रयोजनानि भूम्यवगाढाश्च । तत्स्वरुपं चेदम् । इमे मेरवो जम्बूमेरुवद्वर्णनीयाः । नवरमयं विशेषो यदुत एषु मेरुषु प्रत्येकं भूमेरुपरिष्टात् पञ्चशतयोजनानि नन्दनाभिधं वनं ततः सार्धपञ्चपञ्चाशत्सहस्रयोजनान्युपरिसौमनसाख्यं कानकं ततः अष्टाविंशतिसहस्रयोजनान्युपरि पाण्डुकसंज्ञमुपवनं । सर्वेषु योजनेषु मिलितेषु चतुरशीतिसहस्रयोजनानि भवन्ति । अवागाहश्च सहस्रयोजनानीति पञ्चाशीतिसहस्रयोजनोच्चत्वं सर्वेषां मेरूणां चतुर्णाम् । इति मेरुपञ्चक-विवरणम् । इति सार्धद्वयद्वीपस्यैकोनपञ्चाशदुत्तरत्रयोदशशतसङ्ख्यनगानामुच्चत्वावगाहविचारः । कोटिशिलाऽन्तीपादिवक्तव्यता भणनीया । वासुदेवोत्पाटनीयाः कोटिशिला अभिधीयन्ते । तथाहि वासुदेवस्यार्धचक्रित्वाच्चक्रितोऽर्घसाम्राज्यं । अतो वासुदेवस्य त्रिखण्डाधिपत्यं इति त्रीन् स्वण्डान् साधित्वेमे वासुदेवाः कोटिशिला उत्पाटयन्ति । कोलिशिला शाश्वतीति ज्ञायते । गङ्गासिन्धुवैताढयादिशाश्वतपदार्थानां मध्ये शास्त्रे तस्या अदर्शनात् तथा मगधदेशमध्ये दशार्णपर्वतसमीपे चास्तीति तथा नराणां कोटयोत्पाटयत्वेन, श्रीशान्तिजिनादिषट्कजिनतीर्थगतानेकमुनिकोटीनां तत्र सिद्धत्वेन कोटिशिलेत्यभिधीयते इति तीर्थकल्पादौ तथा शान्तिचरित्रे तु चोक्तं - " इतोऽस्ति भरतक्षेत्रे मध्यखण्डे सुरार्चितं । भुवि ख्यातं कोटिशिलाभिधानं तीर्थमुत्तमम् ॥१॥ विधायानशनं तत्र बहुकेवलिसंयुतः । चक्रायुधो गणधरः पुण्यात्मा प्रययौ शिवम् ॥२॥ तस्यां शिलायां कालेन बहव्यः संयतकोटयः । सिद्धाश्चक्रायुधांहिभ्यां यका पूर्व पवित्रिता ॥३॥ सिद्धे गणधरे तस्मिंस्तीर्थे शान्तिजिनेशितुः । सिद्धास्तत्र महातीर्थे सङ्ख्याता यतिकोटयः ॥४॥ कुन्थोरपि भगवतस्तीर्थे तत्र शिलातले । साधूनां कोटयः सिद्धाः सख्याता गतपातकाः ॥५॥ अरस्य स्वामिनस्तीर्थे साधुद्वादशकोटयः । अष्टप्रकारकर्माणि क्षपयित्वा शिवं गताः ॥६॥ तीर्थे मल्लिजिनेन्द्रस्य केवलज्ञानधारिणः । षडत्र कोटयः प्राप्ता निर्वाणं व्रतशालिनां ॥७॥ मुनिसुव्रतस्य तीर्थे तीर्थोऽत्र विश्रुते । साधूनां कोटयस्तिस्रः सम्प्राप्ताः पदमव्ययम् ॥८॥ तीये नमिजिनस्यापि कोटिरेका महात्मानां । सिद्धास्तत्रानगाराणां सुविशुद्धक्रियावताम् ॥९॥ Page #114 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीपसग्रहणी एवमन्येऽपि बहवः सिद्धा ये तत्र साधवः । कालेन गच्छता तेऽत्र ग्रन्थेन कथिता मया ॥ १० ॥ येषां कृतां तीर्थे सिद्धाकोटिरनूनका । तान्येव कथितान्यत्र सेयं कोटिशिला ततः ॥ ११ ॥ चारणश्रमणैः सिद्धयक्षैदेवासुरैस्तथा । तद्भक्त्या वन्द्यते नित्यं तीर्थं कोटिशिलाभिधम् ॥१२॥ ताब जम्बूद्वीपे चतुस्त्रिंशत्सङ्ख्या भवन्ति । धातकीपुष्करार्धयोः प्रत्येकं द्विगुणितास्ता अष्टषष्टिसङ्ख्या ज्ञेया इति । सर्वाश्च मिलिताः सप्तत्युत्तर कशतसङ्ख्या भवन्ति कोटिशिलाः । षट्पञ्चाशदन्तद्वपवक्तव्यता चेयम् । लवणसमुद्रस्य अन्तर्मध्ये भवा आन्तद्वीपास्ते च षट्पञ्चाशत्सख्यास्तथाहि - इह हि जम्बूद्वीपे भरतोदी चीनस्थ हिमवद्गिरे: पर्यन्तयोः प्रत्येकं ऐशान्यामाग्नेय्यां च द्वे, नैऋत्यां वायव्यां च द्व दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येकं सप्त सप्त अन्तपाः । तेषु प्रथमं चतुष्कं जम्बूद्वीपजगत्यास्त्रिशतयोजनान्तरितं त्रिशतयोजनविस्तारवच्च, द्वितीयं चतुष्कं जगत्याश्चतुः शतयोजनान्तरितं तावद् विस्तारवच्च एवमग्रेऽपि शतशतवृद्धयः भावनीयास्तथाहि तृतीयं जगत्याः पञ्चशतयोजनान्तरितं तावद्विस्तारवच्च, चतुर्थं चतुष्कं च जगत्याः पातयोजनान्तरितं तावदूविस्तारवच्च, पञ्चमं चतुष्कं जगत्याः सप्तशतयोजनान्तरितं तावद् विस्तारवच्च, षष्ठं चतुष्कं जगत्या अष्टशतयोजनान्तरितं ताप विस्तारत्रच्च, सप्तमं च चतुष्कं जम्बूद्वीपजगत्या नवशतयोजनान्तरितं नवशतयोजविस्तारच्च एवमष्टाविंशतिसडख्या अन्तद्वीपा भवन्ति तद्यथा ऐशान्यां सप्ताग्नेय्यां सप्त नैर्ऋत्यां सप्त वायव्यां च सप्त । तन्नामानि चैवं - ऐशान्यां एकोरुक - हयकर्णादर्शमुखहयमुखाश्वकर्णेरुका मुख-घनदन्ताभिख्याः । एवं आग्नेय्यां तथा आभासिकगजकर्ण मेण्ट्मुखहस्तिमुखहरिकर्णमेघमुखष्ट दन्ताभिधाः । नैऋत्यां वैषाणिकगोकर्णायोमुखसिंहमुखाकर्णक विद्युन्मुखगूढदन्तसंज्ञ |ः । वायव्यां च लाङ्गलिकशष्कुलीकर्णगोमुखन्याघ्रमुख कर्णप्रावरणविद्युद्दन्तशुद्धदन्ताभिधानाः । एवं ऐरवतदाक्षिणात्यशिखरिणः प्रत्येकं शान्यां आग्नेय्यां च द्वे, नैऋत्यां वायव्यां च द्वे दंष्ट्रे विदिग्विनिर्गते । एवं चतस्रो दंष्ट्रा भवन्ति । तासु च प्रत्येक सप्त सप्त अन्तपाः । एवं चत्र मिलिता अष्टाविंशतिसङ्ख्या भवन्ति तत्स्त्ररूपविशालाभिधानादिपूर्ववत् । एते सर्वेऽपि पद्मवरवेदिकावनखण्डपरिकरिता, एषां परिधिस्वरूपमिदं तथाहि प्रथमचतुष्कस्य नवशतकिञ्चिन्न्यूनै कोनपञ्चाशयोजन परिमिता परिधिः । द्वितीयचतुष्कस्य द्वादशशतपञ्चषष्ठियोजनपरिमितः परिक्षेपः । तृतीयचतुष्कस्यैकादशोत्तरपञ्चदशशतयोजन परिमितः परिरयः । तुर्यचतुष्कस्य सप्तनवत्युत्तराष्ट्रादशशतयोजन परिमिता परिधिः । पञ्चमचतुष्कस्य त्रयोदशाधिकद्वाविंशतिशतयोजनपरिमितः परिक्षेपः । षष्ठचतुष्कस्यैकोनत्रिंशदुत्तरपत्रिशतिशतयोजनपििमतः परिरयः । सप्तमचतुष्कस्य पञ्चचत्वारिंशदुत्तराष्टाविंशतिशतयोजन परिमिता परिधिः तथा चोक्तं"सोलुत्तरतिसयमुयं सपदमपरिहिं वरावर चउक्कं । पढमे नवगुणवन्ना सा बीए बारपणसट्टी ॥१॥ 1 १२ ८९ ALLA Page #115 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसइग्रहणी तइए पनरिक्कारसि चउत्थए पुण अट्ठारसगणउआ । जोयण बावीस सया तेरहिया पंचम चउक्कं ॥२॥ पणवीस इगुणतीसा छटेचरमे अडवीस पणयाला । परिही अंतरदीवा सत्त चउक्काण नायव्वा ॥३॥" उक्तञ्च - " हिमगिरि निगायपुव्वावरदाढाविदिसि संठिया लवणे । जोयण तिरुएर्गतुं तिन्निसए वित्थरायामा ॥१॥ वेइयवणखंडजुया चउ अंतरदीव तेसि नामाई । एगोरुगआभासियवेसाणिय नाम लंगूली ॥२॥ एसिं परओ चउपणछसत्तअडनवजोयणसए। सुहयकंनागोकंना सक्कुलीकंना ॥३॥ आयंसगढिमुहा अओमुहा गोमुहा चउरदीवा । अस्समुहा हत्थिमुहासिंहमुहा तहय वग्घमुहा ॥४॥ तत्तो य अस्सकन्ना हस्थियकन्नाय कन्नपावरणा उक्कामुह मेहमुहा विज्जुमुहा विज्जुदंता य ।।५।। घणदंतलट्ठदंता निगूढदंता य सुद्धदंताय । इय सिहरम्मि विसे अट्ठावीसा चउद्दीवा ॥६॥" सर्वेऽपि मिलिता: षट्पञ्चाशत्सङ्ख्या भवन्तीति । एतद्गता मनुजा अपि एतन्नामानोऽभिधीयन्ते उपचारात् तास्थ्यात्तद्व्यपदेशो यथा मञ्चाः क्रोशन्ति, पञ्चालदेशनिवासिनः पाञ्चाला व्याख्यायन्ते । एषु निवासिनो युगलिका आदिमसंहननयुताः समचतुरस्राकृतयः सकलाङ्गोपाङ्गसुन्दरा द्वात्रिंशल्लक्षणलक्षिताः स्वभावत एव सुगन्ध्याननाः स्वल्पक्रोधमानमायालोभाः सन्तोषजभाज ऋजुत्वमृदुत्वयुताः,सत्यपि ममतानिबन्धने रत्नकाश्चनमुक्ताफलादौ चित्ताहादविधायिनि ममत्वाहंकारविकलाः, सत्यपि हयगजोष्ट्रगोमहिषाधुपभोगपरिकरे तदुपभोगपराङ्गमुखाः चरणचारिणः सर्वतो विगतवैरानुबन्धाः तापादिव्याधियक्षभूतपिशाचादिग्रहव्यसनमार्याद्युपनिपातरहिताः परस्परस्वामिसेवकभावविकला: प्रासादादिसंस्थानकल्पद्रुमनिवासिन उपद्रवविधायिदंशमशकमत्कूणयूकामक्षिकादिविकलक्षेत्रत्वात्तदुपद्रवहीना व्यालव्याघ्रशार्दूलादिसद्भावे क्षेत्रस्वाभाव्यात्तद्बाधाबिकलाः । तेऽपि च व्यालादयोऽन्योन्यं घात्यघातकभावविकला भवन्ति । तृतीयारकवदत्रापि युगलिकानां चतुःषष्ठिसडख्यानि पृष्टकरण्डकानि, दिनान्तरे चाहारग्रहणं, आहारोऽपि पूर्ववच्छाल्यादिधान्यसद्भावेऽपि भूमिमृत्सुरद्रुमकुसमफलानि च तथाहिं उत्पद्यन्ते खलु तत्रापि स्वभावत एव गोघूमशालिमुद्गमाषादीनि धान्यानि किन्तु न ते युगलिकास्तान्युपभुञ्जते । याऽपि तत्र मही सेक्षुसितोपलादितोऽनन्तगुणमाधुर्यवती योऽपि च सुरद्रमकुसुमफलानामास्वादः स च चक्रीभोजनादप्यधिकगुणः यदुक्तमागमे-" तेसि णं भंते पुप्फफलाणं केरिसए आसाए पन्नते ? गोयमा ! से जहा नामए रंनो चाउरंत चक्कवट्टिस्स कल्लाणे भोयणजाए सयसहस्सनिफ्फन्ने वन्नोववेए गन्धोववेए रसोववेए फासोववेए आसायणिज्जे विस्सायणिज्जे दप्पणिज्जे मयणिजे सव्विदगायपल्हायणिज्जे आसाएणं पन्नत्ते इत्तोहिअ इट्टतराए चेव पन्नत्ते" एकोनशीतिदिनानि अपत्यपालना, अष्टशतधनूंषि शरीरोच्छ्यत्वं, पल्यासङ्ख्येयभागप्रमाणमायुः अल्पकषायित्वादल्पप्रेमानुबन्धित्वाच्च स्वर्गगामित्वम् । उक्तं चागमे – “ एएसु जुगलधम्मा धणुसयअट्ठसिया परमरूवा पल्लअसंखिज्जाऊ गुणसी दिणवच्चपालणया ॥१॥ चउसट्टी Page #116 -------------------------------------------------------------------------- ________________ सटीक जं दूई पसग्रहणी पिट्ठिकरंडमंडियंगा चउत्थ भोई य कप्पतरुपूरियासा सुरगइगामी तगुकसाया ॥२॥" इत्यन्तीपवक्त यता॥ हरिवर्ष क्षेत्र ९०० यो व जंबूद्धीप-जगती महाहिमवान् पर्वत MiliuNASOSHITA REEEEEEE 10.000000१८०० यो. E हमवत ६००) लवणोदयौ अन्तर्वीपानांक वास्तविकस्थिति : - - 100 ( चित्राङ्कः १८ अत्रेदं बोध्यम् -- यत्पूर्वोक्तः पुष्करचरद्वीपमध्यभागपतितो मानुषोत्तराख्यो नगः । तदुत्तरं नदीद्रहाभ्राभगर्जनबादराग्निकायार्ह वासुदेवबलदेवचक्रिसामान्यजनजातिमृत्युचसूर्यन्द्रप्रस्पन्दग्रहण Page #117 -------------------------------------------------------------------------- ________________ सटीक जंबूद्वीप सङ्ग्रह्णी विद्युदादीनामभावः । ते च भावाः पञ्चचत्वारिंशल्लक्षयोजनमितमनुष्यक्षेत्र एव सम्भवन्ति, न परतः । उक्तञ्च - ९२ “नइदहघयथणियागणिजिणाइनरजम्ममरणकालाइ पणयाललक्खजोयणनरखित्तं मोतु न पुरओ || " अथ कथं सा पचचत्वारिंशल्लक्षी योजनानां सम्भवतीति चेदुच्यते । प्राचीन मानुषोत्तरनगपर्यन्तादारभ्य प्रतीचीनमा नुपोत्तरनगपर्यन्तं यावद्योजनगणन् सम्भवत्त्वात् तथाहि प्राचीन मानुषोत्तरनगादारभ्य प्राचीनपुष्करवरद्वीपार्धपर्यन्तं अष्टलक्षयोजनप्रमितं । तत आरभ्य प्राचीनकालोदधिमानमष्टलक्ष योजनानि । ततश्च पूर्वस्थधातकीप्रमाणं चतुर्लक्षयोजनानि । ततश्च प्राचीनलवणोदधिद्विलक्षयोजनमान: । ततः पूर्वापरजम्बूद्वीपमान लक्षयोजनानि । पुनः प्रतीचीन लवणोदधिर्द्विलक्षयोजनमानः । ततोऽपरधातकीमानं चतुर्लक्षयोजनानि । ततः प्रतीचीनकालोद धिमानं अष्टलक्षी योजनानां । ततोऽपरंपुष्करवरद्वीपार्थं अष्टलक्षयोजनमितं । सर्वाग्रसङ्ख्यासम्मीलने पञ्चचत्वारिंशल्लक्षी योजनानां जायत इति एवं दाक्षिणात्योदीची नसार्द्धद्वयद्वीपमानमपि गणनायातं पञ्चचवारिंशल्लक्षी योजनानां सम्भवति । स्थापना चेयम् | । सार्द्धय दीपाः ८००००० यो. ४५००००० योजन ८००००० यो. पुष्करवरार्ध कालोदधि धातकी खंड ४००००० यो. -८००००० यो. ४००००० यो. २००००० यो जंबूद्वीप 900000 योजन ००००० 11⁄2 000007 也 000007 ४५००००० योजन चित्राङ्कः - १९ . ४००००० यो. ww ८००००० यो. यो. Page #118 -------------------------------------------------------------------------- ________________ सटीकबूद्वीपसङग्रहणी ९३ अथ प्रकरणार्थमुपसंजिहीर्षु रुक्तार्थमधिकृत्याह । खंडाई गाहाहि दसहिं दारेहिं जंबुद्दीवस्स । संघयणी सम्मत्ता रइया हरिभद्दसूरीहिं ॥३०॥ खंडाई गाहाहिति खण्डादिगाथाभिः दसहिति दशभिः दारेहिति द्वारै : जंबुद्दीवस्सत्ति जंबूद्वीपस्य, संघयणित्ति सड्ग्रहणी, सम्मत्तंति समाप्ता, रइयत्त रचिता, हरिभद्दसूरिहिति हरिभद्रसूरिभिः । इति पदसंघटना । अयं भावः । खंडा जोयणवासा इत्यादि द्वितीयगाथात आरभ्यैकोनत्रिंशत्तम सम्वेवि पब्धयरा इत्यादिगाथापर्यन्ताभिरष्ट वितिसडख्याभिर्गाथाभिः परिकीत्तितानि दशसङ्ख्यकानि द्वाराणि । तेषु परिकीर्तितेषु सन्सु व्यावर्णितस्वरूपजम्बूवृक्षोपलक्षितस्य सकलद्वीपसमुद्रसंचलितस्य प्राग्प्रतिपादितपदार्थसार्थपरिकरितस्य जगतीपरिवेष्टितस्य चतुरिसंवलितस्य जम्बाख्यद्वीपस्य जगतीवर्णकश्चायं जगतीनामप्राकारः तथा चोक्तप्राकार आगमे ख्यातो जगतीत्यपराख्यया । अयं चाष्टयोजनोच्च: द्वादशयोजनविशालमूलः । यदुक्तं - " धेनुपुच्छाकृतिः सोऽष्टी योजनानि समुच्छितः । योजनानि द्वादशास्य मूले विस्तार आहितः ।" यत उक्तं-“मूलादुत्पत्यते यावद्धनु:क्रोशादिकं किल । मूलव्यासस्तावतोनस्तत्र तत्रास्य जायते ॥१॥" यथा “मूलादुर्ध्व क्रोशयुगे व्यतीते तत्र विस्तृतिः । सार्धरुद्रयोजनानि सर्वत्रैव विभाव्यताम् ॥२॥" "एवं मूलादुत्क्रान्ते योजनानां चतुष्टये । मूलव्यासे चतुरुनः स्याद् विस्तारोऽष्टयोजनः ॥३॥" "तथास्य मूर्ध्नि पूर्णेषु योजनेषु किलाष्टसु । मूलव्यासेऽष्टभिन्यूने व्यासोऽब्धिमितयोजनः ।।४॥" यतः ऊर्च मात्रया मात्रया हीयमानः, हस्तं गते हस्तः धनुगते धनुः, क्रोशं गते कोशः, यावत् योजनं गते सति योजनमेकं हीयते, द्वयोर्गतयो₹ हीयेते, एवं चतुर्दा योजनेषु गतेषु अटयोजनविशालमध्यः चतुर्योजनविशालोपरिमभागः । ऊर्वीकृतगोलाङ्गलाकारा सर्वतो वचरत्नमयः मणिरत्नभित्तिः वैडूर्यरत्नमयस्तम्भान्वितः, लोहिताक्षरत्नमयशङ्कयुतः स्वर्णरूप्यमयतल: आकाशवन्निमलः, म्रक्षितः, रजोमलकदमविवर्जितः, छायावरणरहितः, निरुपघातकान्तिः, सोद्योतः, दर्शनीयः मनोज्ञोऽस्ति अस्य वोपरिमभागः जम्बूद्वीपसन्मुख जालकापरिवेष्टितो द्विहि क्र शोच्छितपञ्चशतधनुविशाल अर्धक्रोशायत नानाविधमण्यवे पतिदर्शनीयः । इयं च जगतीमध्यभागे वर्तते गवाक्षवलयैः परितः परिकरिता । इदं च जम्बूद्वीपप्रज्ञप्तिवृत्त्यभिप्रायेण, अस्य प्राचीनवृत्तौ तु जगत्या उपर्युक्तमिदं गवाक्षवलयं, तत्त्वं तत्त्वविदो विदन्ति । अस्याश्चोपरिमध्यभागे एका महती अधोवज्रमयी उपरिष्टाद्रिष्टरत्नमयी मध्यदेशे च सर्वरत्नमयी वज्रस्तम्भस्वर्णरूप्यफलकोपशोभिता नरकिन्नरगन्धर्ववृषोरगावकरिनानाविधचित्रचित्रिता स्थाने स्थाने सर्वरत्नमयपद्मोपशोभिता पद्मप्राधान्यान्नाम्ना पद्मवरवेदिका पार्श्वयोर्वनखण्डपरिकरिता देवक्रीडावासा वर्त्तते । इति समासतो जगतीवर्णनं, व्यासतो जिज्ञासुभिजम्बूद्वीपप्रज्ञप्तिजीवाभिगमक्षेत्रसमासटीकालोकप्रकाशादयोऽवलोकनीयाः । Page #119 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसग्रहणी अथ चतुरिवर्णनम् । चतुर्दिकत्थाऽनुत्तरविमानाभिधानवदभिख़्यानि चतसृषु काष्ठाषु चत्वार द्वाराणि । तद्यथा प्राच्यां विजयाभिधं, अवाच्यां वैजयन्ताभिधं, प्रतीच्यां जयन्ताभिधं, उदीच्यामपराजिताभिधं च तथाहि मेरोः पञ्चचत्वारिंशन्सहस्रयोजनान्तरितं प्राच्यां जम्बूद्वीपान्ते सीताख्यमहानद्या उपरि अष्टयोजनौच्चं, चतुर्याजनविशालं, चतुर्योजनायतं, भूमिप्रवेशे वज़मयं भूमेरूद्र रिष्टरत्नमयं, वैडूर्यरत्ननिर्मिता: स्तम्भाः, पञ्च माणनिर्मितं कुटिम, हंसगर्भमयी देहे ली, गोमेदमय इन्द्रकीलकः, लोहिताक्षनिर्मिते द्वारशाखे, वज्रमयः परिधः वैटयमये कपाटे, नानामणिमय कपाटचूलागृहे, रत्न १ वन्न २ वैडूर्य ३ लोहिताक्ष४ मसारगल्ल ५ हंसगर्भ ६ पुलक ७ सौगन्धिका ८ जन ९ रजत १० ज्योतीरसा ११ का १२ जनपुलक १३ रिष्ट १४ जातरूप १५ स्फटिका: १६ पोडशरत्नभिन्नि भिंतो द्वारोपरितन भागः । श्रीवत्स १ मत्स्य २ दर्पण ३ भद्रासन ४ बर्द्धमान ५ कलश ६ स्वस्तिक ७ नन्दावती ८ ख्यानि द्वारोपरि अष्टौ मङ्गलानि इत्यादिकं विजयद्वारस्वरूपं लेशतो दर्शितं । विशेषार्थिभिः प्राग्वर्णितग्रन्था विलोक्याः । उत्तर A अपराजितद्वार अजवायोजन योजन ७९०५२ यो.१ गा. जनता जयन्त द्वार teyan 06. बारन्तर १५३२ घ.३८ अं पश्चिम ४ विजयन्तद्वार दक्षिण जगती च अगसीढाणि mmmmmmmu चित्राङ्क: २० अस्य द्वारस्य यो यो देवोऽधिष्ठाता तं तं तस्य सामानिकाः पुस्तकेषु तथालिखितदर्शनतो विजयाभिधानतो ब्रुवन्ति इति तद्योगाच्छाश्चतमिदं नाम यथैतत् विजयद्वारं वर्णितस्वरूपं Page #120 -------------------------------------------------------------------------- ________________ सटीक जंबू द्वीपसग्रहणी तथा वैजयन्तजयन्तापराजिताख्यान्यपि भावनीयानि । नवरमधिष्ठातृविशेषत्वाद्विशेषितानि । एषां चतुर्णामपि देवानां प्रत्येकं चत्वारि सहस्राणि सामानिकाः सुराः, अष्टौ अष्टौ सहस्राण्यान्तरपर्षदां, दश दश सहस्राणि मध्यपर्षदां, द्वादश द्वादश सहस्राणि बाह्यपार्षदाः, चतस्रः चतस्रः अग्रमहिष्यः प्रत्येकं सहस्रेण परिवारैर्युताः, सप्त सप्त सेनाः, सप्त सप्त च सेनाधिपतयः, षोडश षोडश सहस्राणि आत्मरक्षितदेवाः । सर्वे चैते पल्योपमायुषः पूर्वोक्तानां स्वस्वपरीवाराणां निजनिजनगरीनिवासिनां व्यन्तराणां व्यन्तरीणां च आधिपत्यं भुञ्जन्ति । तत्र विजयद्वाराधिपतेविजयदेवस्य विजयद्वारतः पूर्वदिशि असङ्ख्येयान् द्वीपाब्धीन् समतिक्रम्यापरत्र जम्बूद्वीपे द्वादशसहस्रयोजनायामविशाला रत्नमयवप्रयुता राजधानी विराजते । वनोऽयं सार्थसप्तत्रिंशद्योजनानि उच्चः सार्धद्वादशयोजनानि विस्तृतमूलः । सपादषट्योजनविस्तृतमध्यः, सार्धत्रययोजनविशालशिराः । तथोक्तं जीवाभिगमे – “ से पागारे सत्तत्तीस जोयणाई अद्भजोयणं च उर्दु उच्चत्तेणं " श्रीसमवायांगे तु – “सव्वासु णं विजयवैजयन्तजयन्त अपराजिआसु रायहाणीसु पागारा सत्ततीस जोयणाई उ8 उच्चत्तेणं पण्णत्ता" इत्युक्तमिति ज्ञेयम् ॥ समाप्तेयं टीका अथ प्रशस्तिः सिद्धार्थान्वयचन्द्रमा जिनवरो भव्याम्बुजोल्लासकृत् गोभिमहिमहान्धकारनिकरस्याशु प्रणाशोद्यतः । तीर्थाम्भोधिसमुद्भवोऽप्यभिनयं तीर्थाम्बुधि स्थापयन् वीरोऽपश्चिमतीर्थराइ भुवि सदा भूयाद्भितायात्र नः ॥१॥ वीरास्यपद्मदनिर्गतं यो लब्ध्वा पदानां त्रिकमद्वितीयम् । आदृष्टिवादाभिधसूत्रमयं जग्रन्थ जीयात् स सदेन्द्रभूतिः ॥२॥ श्रीवीरपट्टोदयपर्वतार्कः श्रीमान् सुधर्मा गणनायको यः । नुवन्ति देवासुरमानवेन्द्रा यं सोऽस्तु शश्वद्भवशीतशान्त्यै ॥३॥ तत्पट्टपूर्वाचलभास्करोऽभूत जम्बूमहात्मा चरमो जिनेषु । जिगाय कामं जितसर्वसत्त्वं बाल्येऽपि यस्तं प्रणमामि कामम् ॥४॥ परम्परातश्च तदीयवंशे गच्छं तपःप्रौढिमजात कीर्ति। तपाभिधेयं सुरराजसेव्यं बिभर्ति सूरिर्विजयादिनेमिः ॥५॥ यत्पादपद्म सुरमानवेन्द्रौ नित्यं नुतो हर्षभरातिभक्त्या । यद्देशनावाग्विधुौर्जनानां चेतो दृषत्प्लावयति प्रकामम् ॥६।। हेमप्रभाव्याकरणं विनेयबोधाय चक्रे ध्वनिशास्त्रविज्ञः । सन्न्यायसिन्धुप्रमुखाणि तर्का-दिशास्त्रविज्ञो विदधे तथा यः ॥७॥ Page #121 -------------------------------------------------------------------------- ________________ सटीकजंबूद्वीपसङग्रहणी स्याद्वादपञ्चाननकाननेऽस्मिन् शेते सदा निर्भयभीमवद्यः । ख्यातिः समग्रेच्छति यं वरीतु येनावगाढ जिनशासनञ्च ।।८।। विधाय योगोद्वहनादिरम्यं विधानमुग्रं जिनदेशितं यत् । प्राप्तं पदं प्राग्गणिनामधेय ततः पदं पण्डितनामधेयम् ।।९।। विद्यादिपञ्चपीठा-राधनमाधाय सूरिपदवी च । लब्धा गौतम(सुधर्म)गणभृत्तुल्यः पूज्यस्ततो विबुधैः ॥१०॥ एतेन ये वर्तमाने समये ह्यभूवन् सग्नूळिमा धर्मविचारशून्याः । योगोपधानादिविधामुपेक्ष्य लात्वा स्वय सूरिपदं भजन्ति ॥११।। आनन्दपद्म न भवेच्च धर्मस्तेषां जडानां भवभीवियोगात् । वैशाखनन्दिप्रतिमा भवन्ति जिनेश्वरादेशविलोपकाश्च ॥१२॥ महानिशीथव्यवहारमुख्य-सूत्रप्रकोपाद् भववृद्धिरुग्रा । ततः पुरस्कृत्य जिनेश्वराणामाज्ञां प्रवत वमितीह बोधः ॥१३।। आज्ञाविहीनस्य भवेन्न धर्म आणाइ धम्मुत्ति यदार्षवाक्यम् । आणाइभठ्ठो स तु भठ्ठ एव इदं च तत्त्वं जिनशासने यत् ॥१४॥ ( आज्ञाविहीनः स तु हीन एव ) आज्ञापालनमेव हि जिनेश्वराराधने शुभोपायः । यस्य चेत्यादिवृत्त यदाह हरिभद्रसूरिवरः ॥१५॥ उपलक्षणं चैतत् एवमुपाध्यायादिपदानि योगादिविधानविकलानि । फलमपि तेषां ज्ञेय संसारान्नापरं किञ्चित् ॥१६।। तदध्रिपद्मभ्रमरेण रम्ये राज्ये तदीये नयधर्मनव्ये । श्रीसडग्रहण्या विवृत्तिर्ममेयं गुरूपदेशाद्रचितोदयेन ॥१७॥ विधाय लब्धं विवृति मयेमां पुण्य ततः सिद्धिसुखकहेतुसम्यक्त्वरत्नं लभतां लौ च भव्यत्रजोऽहं जिनधर्मरागम् ॥१८॥ सूत्राद्विरुद्ध किंमपीह जातं प्रयोगतो वाक्यविधानतो वा। मिथ्यास्तु मे दुष्कृतमेतदीय क्षन्तव्यमेतश्च बुधाग्रगण्टौः ॥१९|| अस्पृष्टा काव्यदोषैर्गुणगणमहिता तत्त्वसन्नद्धमाना । वाणीय हारिभद्री केव नयतिवसमन्तभंगी भावा (सुवर्णा) | क्वेयं मे वा वराकी तदपि विवरणे माक्तसोऽस्याः प्रवृत्ता । सिद्धि श्रीनेमिसरेः पदनुतिमहिमामात्रतो नूनमागात् ॥२०॥ ॥ समाता चेयं सङ्ग्रहणीटीका ॥ Page #122 -------------------------------------------------------------------------- ________________ विधाय सम्यग् जिनराजत्रन्दनं निधाय चित्ते गुरुनेमिसूरिणम् । प्रणम्य वाणीं जिनराजदेशितां मृदादिजीवेष्विह वच्मि जीवताम् ॥ १॥ शङ्खादिजीवा मनुजावसाना जीवत्वमेषां प्रकटं हि गम्यम् । पृथ्यादिजीवेषु परं कथं स्याज्जीवत्वलिङ्गाऽनवलोकनात्तत् ॥२॥ एतदेव व्यज्यते 1 अथास्तु द्वीन्द्रियादीनां व्यक्तलिङ्गस्य दर्शनात् । जीवत्वं तदभावात्तु पृथ्यादीनां कथं भवेत् ॥३॥ प्रतिष्ठाप्यते - यदि सत्यं तथाप्यस्त्यव्यक्तलिङ्गस्य दर्शनम् । धत्तूरमिश्रमदिरापानमूच्छितजीववत् ॥४॥ आह परः सम्मूच्छिते व्यक्तजीव - लिङ्गदृष्टिर्न विद्यते । तथाप्यव्यक्तश्वासादि-लिङ्गमस्तीति भाव्यताम् ||५|| उच्यते - - परिशिष्ट : १ आचार्य श्रीविजयोदयसूरिप्रणीता स्थावरजीवसिद्धिः -- छेद्यभेद्योपभोग्योत्क्षेप्यघ्रेयस्वाद्यस्पृश्यतः । सचेतनत्वं पञ्चानां भवेच्छ्रङ्गादिसङ्घवत् ॥६॥ काष्ठादिभिरनेकान्तो न चास्तीति विचिन्त्याताम् । उपभोग्याखिलद्रव्ये जीवदेहत्वस्वीकृतेः ॥७॥ तर्वाद्यचित्ता विज्ञेयाः काष्ठादिद्रव्यसंज्ञिनः । अचित्तत्वसचित्तत्व - विशेषोऽयं प्रपञ्च्यते ॥८॥ अशस्त्रोपहतं भ्वादि - कदाचित् स्यात् सचेतनम् । संघातत्वान्मतं पाणि-पादसंघातवद् बुधैः ॥ ९ ॥ शस्त्रेणोपहतं तत्त कदाचिद् भ्वाद्यचेतनम् । शस्त्रोपहतभावेन पाणिपादादिकं यथा ॥ १०॥ पृथ्वीकायजीवस्थापना - 1 लोप पृथ्वीनां देवदत्तशरीरवत् । सात्मता समजातीया कार्योपलम्भतः ॥११॥ पर आह विमोपपृथ्वी कठिनत्वादि लक्षणम् । लक्षणं पुद्गलानां तज्ज्ञेया स्याच्चेतना कुतः १ ॥१२॥ उच्यते -- शरीरमभ्यवृत्तीनां यथास्थनां कठिनात्मता । तथैव भूमिदेहानां चेतनायां न बाधिका ॥१३॥ अव्यक्त चेतनालिङ्गात् तरुणां चेतना यथा । सचित्ता भूस्तथेष्टा नः अव्यक्तादुपयोगतः ॥ १४ ॥ Page #123 -------------------------------------------------------------------------- ________________ अप्कायसचित्तत्ता -1 अत्र परःचेतनालक्षणाऽयोगा-दप्कायोऽस्ति त्वचेतनः । मूत्रादिवदिदं नैव वाच्यं हेतोरसिद्धितः ॥१५|| उच्यतेकललावस्थदेहस्य अधुनोत्पन्नहस्तिनः । सचैतन्यं द्रवत्वं च तोयेऽप्येवं विभाव्यताम् ॥१६॥ आपः सचेतनाः प्रोक्ता गजोपादानवस्तुवत् । शस्त्रानुपहतत्वे च द्रवत्वाद्धेतुतः स्फुटम् ॥१७॥ अनभिव्यक्तचञ्च्वाद्य - सजातावयवं यथा । अण्डके रसमात्रं तद्वदेवाम्भः सचेतनम् ॥१८॥ अण्डकस्थकलललवत् जीवनं सात्मकं भवेत् । शस्त्रानुपहतत्वे च द्रवत्वाद्धेतुतः स्फुटम् ॥१९॥ अचैतन्यानुमाने तु दृष्टान्ते मूत्रकादिके । शस्त्रानुपहतत्वस्य न हेतोरस्ति सम्भवः ॥२०॥ खान्यकायप्रभेदेन शस्त्रं द्विविधमीरितम् । ___यस्य येन विनाशः स्या-च्छस्त्र' तत्तस्य सम्मतम् ॥२१॥ अभ्रादिकविकारेऽत्र स्वत एव प्रपाततः ।। ____ अन्तरिक्षोद्भवं वारि मत्स्यवत् स्यात् सचेतनम् ॥२२॥ खभावतो भूमिखाता-दाविभीवावलोकनात् । सात्मकं जलमिष्टं नो दर्दुरादिकजन्तुवत् ॥२३॥ शीतकाले तडाकादे - जले ऊष्मोपलभ्यते । अल्पबह्वादिभेदेन सचैतन्यनिमित्तकः ॥२४॥ यथा जनानां सन्दोहे बह्वल्पपुरुषान्वयात् । ऊष्मोपलभ्यते तादृक् सचेतनसमुद्भवः ॥२५॥ उष्णस्पर्शी जले शीते उष्णवद्वस्तुयोगजः । औपाधिकोष्णस्पर्शत्वात् नरदेहोष्णता यथा ॥२६॥ शीतकाले जले बाष्प उष्णवद्वस्तुसम्भवः । बाष्पत्वाज्जलसंसिक्त - नरदेहेषु बाष्पवत् ॥२७॥ तैजसोपेतमात्माख्य-मुष्मा बाष्पप्रयोजकम् । निमित्तान्यवियोगेन वस्त्वाख्यातं मनीषिभिः ॥२८॥ ऊषरावकरान्तःस्थ-तेजः संयोगजोष्मणि । ऊष्णस्पर्शत्वहेतुस्ते व्यभिचारी कथं न हिं १ ॥२९॥ एवं तदुत्थबाष्पेऽपि बाष्पत्वं व्यभिचारवत् । इत्यारेका न शक्येह साध्यस्याऽप्यवलोकनात् ॥३०॥ उत्पन्नमृतजीवस्य देहसंयोगजन्यता । तत्राप्यविकला यस्मात् सिद्धान्ते प्रतिपादिता ॥३१॥ ननु मृतानां जीवानां देहाः स्युर्हेतवः कथम् । ऊष्मताबाप्पयोनैवं वाच्यं तादृग्निरीक्षणात् ॥३२॥ दग्धपाषाणखण्डेषु जलध्वस्तानलादपि । ऊष्म बाप्पो यथातद-न्मृतदेहात्तथैव तौ ॥३३॥ ग्रीष्मर्ती बाह्यतापेन तेजसाग्नेस्तु मन्दता । ततो बह्वल्पभावेन शीततेति विचिन्त्यताम् ॥३४॥ शीतस्पर्को जले ज्ञेयः तैजसाग्नेस्तु मान्धजः । शीतस्पर्शत्वहेतोर्य-नरदेहस्थशैत्यवत् ॥३५॥ यथा खद्योतदेहस्व प्रकाशो जीवयोगजः । अङ्गारादिप्रकाशोऽयं तथा जीवसमुद्भवः ॥३६॥ प्रकाशपरिणामोऽग्नेः शरीरस्थत्वहेतुना । जीवसंयोगजः खद्यो- तदेहपरिणामवत् ॥३७॥ मृते ज्वराद्यभावेन ज्वरोमा जीवयोगजः । अन्वयव्यतिरेकाभ्या-मानेरेवं विभाव्यताम् ॥३८॥ Page #124 -------------------------------------------------------------------------- ________________ (3) उष्णस्पर्शाऽनलादेयः शरीरस्थत्वहेतुना । जीवसंयोगजः स स्या-ज्ज्वरोष्मादिनिदर्शनात् ॥३९॥ आदित्यादेरुष्णभाव आत्मसंयोगसम्भवः । ततो न तैरनेकान्तो भाव्यमेवं मनीषिभिः ॥४०॥ घृताचाहारतो वृद्धे-दर्शनात् सात्मकोऽनलः । दुग्धाद्याहारसंभोगाद् वर्द्ध मानोऽर्भको यथा ॥४१॥ शक्तिप्रभावतो देवानां वपुर्न विलोक्यते । तथापि चेतनावत्स्या-देवं वायौ विचिन्त्यताम् ॥४२॥ यथाऽजनमन्त्रविद्या-सिद्धनृणां वपुर्भवेत् । सचेतनमदृश्यं च वायावेषोपमा मता ॥४३॥ सूक्ष्मपर्यायतो दृश्यं वायौ रूपं तु चक्षुषा । अणुद्वयणुकदृष्टान्ताद् रूपमस्तीति भाव्यताम् ॥४४॥ अन्याऽनपेक्षगन्तृत्वा-दनिलः सात्मको मतः । पुरुषान्तराऽनपेक्ष-गतिभन्महिषादिवत् ॥४५।। तिरश्चीनाऽनियमिताऽपरप्रेरितदिग्गते; । अनिलः सात्मकः प्रोक्तो गजाश्वादिनिदर्शनात् ॥४६॥ न चिन्त्योऽणावनेका-तोऽनुश्रेणिगतिमत्त्वतः । यतो जीवपुद्गलयो -" रनुश्रेणिगति"र्वचः ॥१७॥ वनस्पतिजीवत्वस्थापनम् ।अशोक-जम्बू-बकुलादिवृक्षा बाल्याद्यवस्थापरिणामवत्त्वात् । सचेतना मानुषदेहवत् स्युः विशेषता नो व्यवहारमार्गे ॥४८॥ यथा मनुष्यादिवपुर्विवर्द्ध ते प्रतिक्षणं बाल्ययुवादिभावतः । तथाऽङ्करादिक्रमतो विवृद्धितो देहास्तरूणामपि जीवशालिनः ॥४९॥ स्वचः सर्वप्रकारेणाऽपहारे मृतिदर्शनात् । तरवः सात्मका ज्ञेया गर्दभादिनिदर्शनात् ॥५०॥ शमीप्रपुन्नाटसिद्धे सरकाः सुन्दकास्तथा । बब्बुलागस्त्यामलकी-कड्याद्यास्तरवः स्मृताः ॥५१॥ ज्ञानेनाऽनुगतास्तेषां देहाः स्वापविबोधतः । मनुष्यदेहवत् प्रोक्ता जिनेशैस्तत्त्वदर्शिभिः ॥५२॥ (युग्मम् ) अधोनिखातद्रव्यस्य राशेर्यत् स्वप्ररोहतः । आवेष्टनं तरूणां स्यात् तत्त चैतन्यलक्षणम् ॥५३॥ मेघौ मेघनादेन शिशिरे वायुयोगतः । वटपिप्पलनिम्बादिद्रुमाणां या विकाशता ॥५४॥ सा तु चैतन्ययोगेन नरदेहविकाशवत् । पुत्रजन्मविवाहादि-हर्षाच्चैतन्ययोगतः ॥५५॥ सुगन्धिजलसेकेन चम्पकस्य विकाशिता । पञ्चमस्वरशब्देन शिरीषस्यापि सा मता ॥५६॥ सुरागण्डूषसेकेन चम्पकस्य विकाशिता । कटाक्षेक्षणतः सा स्यात्तिलके चैतन्यसम्भवा ॥५७॥ अङ्गनापादसम्पर्कात् अशोकाख्यद्रुमस्य यः । पल्लवकुसुमोछेदः स चैतन्यनिमित्तकः ॥५८॥ युवत्यालिङ्गनाज्ञया पनसे या विकाशिता । सा सचेतनसम्भूता कामासक्तमनुष्यवत् ॥५९॥ लजालूमुखसङ्कोचः करसम्पर्कयोगजः । सतीवत् परसम्बन्धात् स्याच्चैतन्यनिबन्धनः ॥६०॥ पद्मादिपुष्पाणि विकाशभाञ्जि प्रातस्तथा चन्द्रिकयोत्पलादेः ।। घोषातकीनां च प्रदोषकाले विकाशभावः स तु जीवहेतुः ॥६॥ Page #125 -------------------------------------------------------------------------- ________________ घने तु शम्याः क्षरणं न चिद् विना, न वा लतावृत्तिविसर्पणं तथा । विशिष्टकालेषु फलप्रदातृता वनस्पतीनां न हि चेतनामृते ॥६२।। मनुष्यदेहाश्चरणादिभिन्ना यथा क्षयं यान्ति तथा तरूणाम् । देहाः फलादेरपर्चीयमानात् , क्षैण्याश्रया नो मतिमन्तरा स्युः ॥६३॥ क्षीरोदनव्यञ्जनादे-राहाराच्चेतनं यथा । मानवानां वपुस्तद्वद् वृक्षादेस्तत्सचेतनम् ॥६४।। तथाहि भूजलादीना-माहारोऽस्याऽवलोक्यते । केदारजलसेकादि तद्विना यन्न युज्यते ॥६५॥ नियतायुष्कभावेन नरदेहेऽस्ति चेतना । यथा तथा द्रुमाणां सा नियतायुष्यदर्शनात् ॥६६॥ तथाहि अन्तर्मुहूत्तमायुः स्यात् तरूणां तु जघन्यतः । दशवर्षसहस्राणि आयुरुत्कर्षतो भवेत् ॥६७॥ इष्टाऽनिष्टाहारलाभाद् वृद्धिहान्यादिमद् यथा । नृवपुश्चेतनं तद्वत्तरूणामपि भाव्यताम् ॥६८॥ मनुष्यदेहे गदयोगतो यथा करादिशोफक्षयविदुतादयः । तथा तरूणामपि रोगसम्भवात् फलादिहान्यादि न चेतनां विनां ॥६९॥ मनुष्यदेहेऽगदयोगतो यथा रोगक्षयांशोपचयादिकं तथा । भुग्नक्षतारोहणकादिभेषजात् वनस्पतीनामपि नो चिदन्तरा ॥७०॥ रसायनादिभोगेन कान्तिवीर्यादिकं यथा । नरदेहे तथा देहे तरूणामपि चिन्त्यताम् ॥७१॥ विशिष्टेष्टखवार्यादि-सेकाद्वीर्यरसादयः । वृद्धि व्रजन्ति वृक्षाणां नान्तरा ज्ञानयोगतः ॥७२॥ अन्तर्वतीनां नारीणां यथा दोहदपूरणात् । पुत्रादिप्रसवस्तद्वत् वृक्षाणामवधार्यताम् ॥७३॥ आहारक्षतरोहण-दोहदवत्त्वान्सचेतनास्तरवः । ज्ञेया यथाऽस्मदादिषु तेषां चैतन्यतो भावः ॥७४॥ जन्मजराव्याधिमृत्यु-प्रमुखाणां निरीक्षणात् । पादपाः सात्मकाः प्रोक्ता मनुष्यादिनिदर्शनात् ॥७५।। घटो जात इति ज्ञानाद् घटादि नेकान्तवान् । समुदितानां हेतुत्वाज्ञातव्यं तन्मनीषिभिः ॥७६॥ सचेतनाः स्युस्तरवः सुयुक्तेः जरादिहेतोः किल चिन्त्यतां तत् । सदागमोक्तेरपि भूमिकाद्याः सचेतनाः शुद्धधियाऽवलोक्याः ॥७७॥ उक्तं युक्तिसुसङ्गतं जिनवरैर्भूम्यादिजीवेषु य-च्चैतन्यं गणधारिभिनिगदितं सूत्रेषु तथ्यं च तत् । पूर्वाचार्यवरैः प्रदर्शितमिदं शास्त्रेषु युक्त्या स्फुटं तद्वाचानुगतेन मन्दमतये किञ्चिन्मया वर्णितम् ॥७८॥ पाठान्तराणि चात्र यथा द्वितीयपद्याद्यपङक्ता Page #126 -------------------------------------------------------------------------- ________________ “શહેનિીાસ્ત્રસમાવેછામાં:'' || यथा च ४७ तमे पद्ये उत्तराधेअनुश्रेणि गति " रिति, 6.66 ( ૫ ) तत्त्वार्थस्योपदेशतः || " समाप्तेयं स्थावरजीवसिद्धिः । तपागच्छाधिपति - बालब्रह्मचारि-आचार्य श्रीविजयने मिसूरीश्वर-पटधरगीतार्थपुङ्गवसिद्धान्तवाचस्पति-आचार्य श्रीविजयोदयसूरीश्वर - विरचिता कृतिरियम् । પરિશિષ્ટ-૨ " નું મૂલ્ય ગણિત (ભૂમિતિ) ને પ્રત્યેક વિદ્યાથીTM (પાઇ) શબ્દથી અજાણ નહી હાય. કાઈપણુ વિદ્યાર્થી ને TMની કિંમત પૂછતાં ૐ અથવા ૩૧૪ કહી દેશે. એ ના સક્ષિપ્ત પરિચય તથા ઇતિહાસ અહીં રજૂ કરવામાં આવે છે. વર્તુળના વ્યાસ અને પરિઘ વચ્ચેના ગુણાત્તર હંમેશા અચળ જ હાય છે. પછી તે વર્તુળ નાનું હોય કે મેટું, અને આ હકીકત પ્રાચીનકાળમાં પણ જાણીતી હતી. ગ્રીક ગણિતજ્ઞાએ આની ગણિતિક સાબિતી (Proof) ના વિકાસ કરેલ અને આ ગુણેાત્તર કે જે સામાન્ય રીતે ગ્રીક અક્ષર (Pi) વડે દર્શાવવામાં આવે છે, તેની કિંમત લગભગ ૩ જેટલી છે. અને ઘણા કાળ સુધી "ની આ કિ′મતને ઉપયેગ થતા આવ્યેા. TM, એ એક જાતને Irrational અ'ક છે. Irrational અ'ક એટલે જેની ચાકકસ કિમત દશાંશ ચિહ્ન પછી અચાકકસ (અસખ્ય) અકો વડે જ દર્શાવી શકાય. ગણિતમાં ૧/૨ પણ એક એવા જ Irrational અંક છે, જો કે TM અને Vર બંને Irrational અ’ક હેાવા છતાં બંનેમાં પાયાને તફાવત એ છે કે ૧/૨ ની કમત, વમૂળ કાઢવાની પદ્ધતિ જાણનાર કોઈપણ વ્યક્તિ, પાતે ધારે તેટલા અક સુધી કાઢી શકે છે. જ્યારે 1ની ચેાકકસ કિંમત એટલી સહેલાઇથી કાઢી શકાય તેમ નથી. તેના માટે ઘણા ઘણા મહાન ગણિતજ્ઞાને પ્રયત્ન કરવા પડયા છે. પ્રાચીનકાળના ગ્રીક ગણિતજ્ઞાએ આ TMની સાથે સકળાયેલ એવેા, વતુ ળને ચતુ કાણ (Square) માં રૂપાંતરિત કરવાના પ્રખ્યાત ફૂટપ્રશ્ન રજૂ કર્યા હતા. જેને ઉકેલ છેક ૧૯મી સદીમાં શેાધવામાં આવ્યેા. તેએએ આ ફૂટપ્રશ્ન આ રીતે રજૂ કર્યાં હતા− આપેલ વતુ ળના ક્ષેત્રફળ જેટલા જ ક્ષેત્રફળવાળા ચારસ, માત્ર ફૂટપટ્ટી અને પરિકરની મદદથી દોરવાના છે. અને તેમાં એ ખાસ ધ્યાનમાં રાખવાનુ` છે કે ફૂટપટ્ટીના ઉપયાગ માત્ર રેખા દોરવા પૂરતે Page #127 -------------------------------------------------------------------------- ________________ ( ૬ ) જ કરવાના છે, તેનાથી કોઈ માપ લેવાનુ નથી અને પરિકરના ઉપયાગ પણ માત્ર વર્તુળ અને તેના ચાપ તથા રેખાએના વિભાજન પૂરતા કરવાના છે. ઈ. સ. ૧૮૮૨ માં, જર્મન ગણિતજ્ઞ લીન્હેમેન(indcmann)એ બતાવ્યુ. તે રીતે ખરેખર આ ફૂટપ્રશ્નના ઉકેલ અશકય હતા. જો આ ફૂટપ્રશ્નના ઉકેલ આવી શકે તેમ હત તા ૧૨ અને 1 બંને એક જ પ્રકારના Irrational અંક ગણી શકાત, અહી એ ખાસ ધ્યાનમાં રાખવાનું છે V/૨ ની કિંમત જેટલી લખાઈવાળી રેખા, માત્ર ફૂટપટ્ટી અને પરિકરની મદદથી દેરી શકાય છે. જ્યારે જૂની ચેાકકસ કિ'મત જેટલી લખાઈવાળા રેખા દેરવી શક્ય નથી. ગ્રીક ગણિતજ્ઞ આર્કિમિડીસે, વર્તુળના પરિધના અનેક બિંદુને સ્પર્શ કરતા ખાદ્ય બહિર્મુખ બહુકોણ તથા તે જ વતુ ળના પિરઘ ઉપરના અનેક બિંદુઓને પરસ્પર જોડતા આંતર બહિર્મુ ખ બહુકોણની મદદથી, તે મને બહુકોણુની બાજુઓની સખ્યાને વધારતા વધારતા, જેટલી શકય બને તેટલી સખ્યા વધારીને વર્તુળના વ્યાસ અને પરિઘ વચ્ચેને ગુણાત્તર શેાધવા પ્રયત્ન કર્યાં હતા અને તેમાં તેને ઘણી સારી સફળતા મળી હતી. આકી મિડિસે 1 ની ચાકકસ કિંમત શોધવા પ્રયત્ન કર્યા ત્યારથી યુરોપમાં, ઘણા ઘણા ગણિતજ્ઞાએ " ની કમત થાધવા માટે પ્રયત્નો કર્યાં છે અને તે માટે વિવિધ સૂત્ર્ય થાધ્યાં છે, તેમાં જર્મીન ગણિતજ્ઞ અને તત્ત્વચિતક જી. લીમ્નીટઝ (G Liebnitz) સ્વીસ ગણિતજ્ઞ એલ. યુલર ( L. Euler), બ્રિટિશ ગણિતશાસ્રી જે. વૅલિસ (J, Wallis) અને લાડ બ્રોન્કર (Lord Brounker) ના સમાવેશ થાય છે. આ ચારેય ગણિતશાસ્ત્રીઓએ જણાવેલ સૂત્રેા અનુક્રમ પ્રમાણે નીચે આપેલ છે. (૧) (2) (૩) (૪) ૨ ૪૨ - ૧ $ + $ - ૧ ૧ ૧૨ + X ૧ + ૨ + ૨ + ૨ + ૨૨ - ૧ ૧ + ४३ પૂર ×××× ૐ x ............ + ૧ ૩૨ ૧ ૧૨ ૩૨ ૐ + પૂર ૬૨ { વિગેરે. - ≠............ વિગેરે. + ...વિગેરે વિગેરે. + ............ ઉપર જણાવેલ ચારે ચાર પદ્ધતિઓમાં અન‘ત પદા આવે છે. પરંતુ આપણે તા ચાકકક્ષ સખ્યામાં જ પદો લઈ તેની ગણતરી કરવા શકિતમાન છીએ તેથી આ ગણતરીમાં જેટલાં વધુ પદે લઇએ તેટલી વધુ સાચી કિંમત આપણે મેળવી શકીએ છીએ. Page #128 -------------------------------------------------------------------------- ________________ (૭) છેલ્લા બે-ત્રણ સૈકાઓથી, યુરેપમાં અને વિશ્વના અન્ય દેશોમાં સની વધુને વધુ ચોકકસ કિંમતે શેધવાને એક પ્રવાહ ચાલ્યું હતું. તેમાં ડી. શેસ (D. Shanks) નામના એક ગણિતશે દશાંશચિહ્ન પછીના ૭૦૦ અંકે સુધીની Tની કિંમત શોધી હતી પરંતુ અત્યારના ઇલેકટ્રોનિક કેપ્યુટર વડે તેની પુનઃ ગણતરી કરતાં તેમાં ઘણું સ્થાને ભૂલે જણાઈ છે." ચ વૈજ્ઞાનિક અફેન (Buffon) એ રજ કરેલ સાયનો ફેટપ્રશ્ન (Needle-Problem) કે જેને આધારે મુખ્યત્વે શક્યતા–સિદ્ધાંત (Probability-Theory) હતું, તેના આધારે ૧૯મી સદીમાં યુરેપમાં કેટલાક ગણિત-શાસ્ત્રીઓએ ની કિંમત શોધવા પ્રયત્ન કર્યો હિતે તેના પરિણામે નીચે પ્રમાણે છે." પ્રયોગ કરનાર વૈજ્ઞાનિક વર્ષ સય-પ્રક્ષેપની સંખ્યા 1 ની કિંમત વેલ્ફ (Wolf). ૧૮૫૦ ૫૦૦૦ •૧૫૯૬ સિમથ (Smith) ૧૮૫૫ ૩૨૦૪ ૩૧૫૫૩ 32001 (Demorgan) ૩૧૩૭ ફેકસ (Fox) ૧૮૬૪ ૩૧૫૯૫ લાઝારીની (Lazzarini) ૩૪૦૮ ' ૩-૧૪૧૫૯૨ Tની અત્યારે શોધાયેલી કિંમતે નીચે પ્રમાણે છે કે (૧) ૩ ૧૪ ૧૫ ૯૨ ૬૫ ૩૫ ૮૯ ૭૯ (૨) ૩ ૧૪ ૧૫ ૯૨ ૬૫ ૩૫ ૮૯ ૭૯ ૩૨ ૩૮ ૪૬ ૨૬ ૪૩ ૩૮ ૩૨ ૭૯ પ્રાચીન ભારતના ગણિતવિદો પણ ની કિંમત સારી રીતે જાણતા હતા. આર્યભટ્ટે તે T = ૩૧૪૧ને સારી રીતે ઉપયોગ પણ કરેલ છે. જૈન પરંપરાના વિદ્વાનોએ પણ " ની વિવિધ કિંમતે દર્શાવી છે. જો કે જૈન ગ્રંથોમાં (પા) શબ્દ મળતા નથી પરંતુ વર્તુળાકાર પદાર્થોના વિસ્તાર વિગેરેના ગણિત ઉપરથી તેઓ ના સ્થાને રોકકસ અંકને ઉપયોગ કરતા હતા તે નકકી થાય છે. કેઈક જેન ગ્રંથમાં સામાન્ય રીતે એકદમ સ્થળ દષ્ટિએ ની કિંમત ૩ બતાવવામાં આવી છે. પરંતુ જ્યાં જ બૂદ્વીપ જેવા વિશાળ વર્તુળાકાર ક્ષેત્રને પરિઘ અથવા ક્ષેત્રફળ કાઢવાનું હોય છે ત્યાં n = /૧૦ લેવામાં આવે છે. ૮ પ્રાચીન ભારતમાં સર્વત્ર આ કિંમત સ્વીકૃત હતી અને તે ની સાચી કિંમત ૩૧૪ (બે દશાંશ સ્થાન સુધી) કરતાં જરાક વધારે છે. જૈન ગ્રંથોમાં T = એટલે કે પણ જોવા મળે છે. જેની આ કિંમત અને V૧૦ વરચે કાંઈ ઝાઝો ફેર નથી. આ સિવાય વીરસેન નામના જૈનાચાર્યું વર્તુળના વ્યાસ ઉપરથી પરિઘ કાઢવાની રીત બતાવતાં કહ્યું છે કે વ્યાસને ૧૬ વડે ગુણી તેને ૧૧૩ વડે ભાગતાં જે આવે તેમાં ત્રણ ગણું વ્યાસ ઉમેરતાં વર્તુળને પરિઘ આવે છે અને આ રીતે ની કિંમત કાઢતાં ૨૩ આવે છે. જે ખરેખર આશ્ચર્યજનક રીતે દશાંશ ચિહ્ન પછીના ૬ કે સુધી એકદમ સાચી આવે છે. અને આશ્ચર્ય તો એ છે કે ૧૯મી સદીના ભારતના પ્રખ્યાત ગણિતશાસ્ત્રી શ્રીનિવાસ રામાનુજને શોધેલ વતુળને ચેરસમાં રૂપાંતરિત કરવાના |Squaring the Circle] કેયડાના ઉકેલમાં પણ "ની આ કિંમત મળે છે. અને જે વસ્તુળનું ક્ષેત્રફળ ૧,૪૦,૦૦૦ માઈલ હોય તે, તેના સંબંધિત ચારસની બાજુની લંબાઈ તેની ચકકસ ગાણિતિક લંબાઈ Page #129 -------------------------------------------------------------------------- ________________ કરતાં માત્ર એક જ ઇંચ વધુ હોય છે. ૧૨ ની આ કિંમત ચીનમાં પણ પ્રચલિત હતી અને શકય છે કે સમ્રાટ અશોકના સમય બાદ ભારતમાં આવેલ ચીની મુસાફરો હયુ-એન-સંગ, ફાહ્યાન વિગેરે દ્વારા તે ચીનમાં ગઈ હોય.૧૩ ભારતીય ગણિતવિદ્દ શ્રીનિવાસ રામાનુજને પણ બે નવા પ્રકારની ની કમત શોધી છે."* (૧) (3) T_ ૬૩ ૧૭ + ૧૫ ૧/૫ " = ૨૫*૭ + ૧૫ / ૫ (૨) 11 = ૯ + ૧૯ = ૩૧૪૧૫૨૬પર ૬૨ ૨૨ આમાંની પ્રથમ કિંમત દશાંશ ચિહ્ન પછી નવ કે સુધી સાચી આવે છે. જ્યારે બીજી કિંમત આઠ દશાંશ સ્થાન સુધી સાચી આવે છે. હમણાં જ બે વર્ષ ઉપર એક વૈજ્ઞાનિકે કોમ્યુટર ઉપર દશાંશ ચિહ્ન પછી ૧૭૦ લાખ આંકડા સુધીની પાઈ () ની ચોકકસ કિંમત કાઢી છે.૧૫ અને ભારત માટે ગૌરવ લેવા જેવી વાત તો એ છે કે આ ગણતરીમાં ભારતના પ્રખ્યાત ગણિતજ્ઞ એસ. રામાનુજનના સૂત્રનો ઉપયોગ કરવામાં આવ્યું છે. પાદ નેંધ –: ૧. જુઓ. સાયન્સ રીપોટર સપ્ટેમ્બર, ૧૯૮૭ પૃ. ૭૧ ૨. એજન, પૃ. ૪૭૧ એજન. પૃ. ૪૭૨ ૪. એજન પૃ. ૪૭૨ એજન પૃ. ૪૭૨ ૬. એજન પૃ. ૪૭૩ ૭. એજન પૃ ૪૭૧ ૮. જુઓ. બેઝીક મેથેમેટીકસ લે. એલ. સી. જૈન પ્ર. ૪૭ ૯. એજન, પૃ. ૪૭ ૧૦. એજન, પૃ. ૪૭ ૧૧. એજન, પૃ. ૩૩ ૧૨. જુઓ. સાયન્સ રીપોટર, ડીસેમ્બર, ૧૯૮૭ પૃ. ૬૪૦ ૧૩. જુઓ. બેઝીક મેથેમેટીકસ લે. એલ. સી. જૈન પૃ. ૩૩ ૧૪. જુઓ. સાયન્સ રીપોર્ટર, સપ્ટેમ્બર ૧૯૮૭ પૃ. ૪૭૨ ૧૫. જુઓ. સાયન્સ રીપોર્ટર, ડીસેમ્બર, ૧૯૮૭ પૃ. ૨૮ $ $ Page #130 -------------------------------------------------------------------------- ________________ (6) परिशिष्ट-३ A NOTE ON RAMANUJAN'S PROOF RAMANUJAN'S proof omits many obvious to a virtuoso like him, but not to many of his readers even if familiar with high school geometry. The fuller proof is as follows: Let d and I be the diameter and radius of the circle, RS2 = TQ2 = PT. TR = 516.d.1/6.d = 5/36.d2 Therefore PS2 = PR2 – RS2 = d2 - 5/36-d2 = 31/36-d2 PM PO 1 PS – PR = 2 Therefore PM2 = 31/144.de PM PO r 3 MNOT = 2/3r = Therefore MN2 = 4/9 PM2 = 31/324 RL= RP2 + PL2 = d2 + MN2 = 355/324 d2 RK2 = RP2 - PK2 = d2 - PM2 = 113/144 d2 RC RK RD RL Therefore RD2 = RL2 RR2 RC2 = 355/324 x 144/113 x 9/16-d2 = 355/113 x d2|4 Hence RD2 = 355/115 r2 SQUARING THE CIRCLE (Journal of the Indian Mathematical Society x, 1913, 132) Let PQR be a circle with centre of which a diameter is PR. Bisect PO at H and let T be the point of trisection of OR nearer R. Draw TQ perpendicular to PR and place the chord RS = TQ. Join PS, and draw OM and TN parallel to RS. Place a chord PK = PM, and draw the tangent PL = MN. Join RL, RK and KL. Cut off RC = RH. Draw CD parallel to KL, meeting RL at D. Then the square on RD will be equal to the circle PQR approximately. For RS2 = 2, where d is the diameter of the circle, Therefore PS2 = 3d2. But PL and PK are equal to MN and PM respectively. Page #131 -------------------------------------------------------------------------- ________________ (9) Therefore Hence PKP = 14 da, and PL2 = 14d2. RK - PR2 - PK2 = 111d2. RLP = PR2 + PL2 = 35da. and M RK RC 3 1113 But RC = RD = 3 Jag and RC = d. Therefore RD = 153-= IV TT, very nearly. Note :- If the area of the circle be 140,000 square miles, then RD is greater than the truc length by about an inch. ['arpa fraliza? A. 3560 L. &80] TRITO-8 Fraaicaftra - (Circumference of Jambudvipa) ( ete farat: 000.. ) affy = 150 ( 127) = V20 (P00000)? Elst = V0 (10000000000) a + c + c ó ở c • • • • • Page #132 -------------------------------------------------------------------------- ________________ धर्म मूलरीति : . परिधेर्योजनाद्याः भाजकाङ्काः वर्गमूलाहाँ संख्या योजनानि क्रोशाः धषि अंगुलानि -1-1-1-1-1-1२००००००००००० ३१६२२७-३ - १२८ -१३॥ ०१०० -०६१ + | ०३९०० + । ६३२२ + २ ००१४४०० - १२६४४ ६३२४२ + २ ०१७५६०० -१२६४८४ ६२२४४७ ४९११६०० -४४२७१२९ ६३२४५४ ०४८४४७१ अवशिष्टानि योजनानि x ४ कोशाः ब्रुवभाजकाङ्कः १९३७८८४ -१८९७३६२ (ध्रुवभाजक x ३) ००४०५२२ अवशिष्टाः क्रोशाः x २००० धनूषि ८१०४४००० -८०९५४११२ (ध्रुवभाजक x १२८) ०००८९८८८ अवशिष्टानि धनूषि x ९६ अंगुलानि ८६२९२४८ -८५३८१२९ (ध्रुवभाजक x १३॥) ००९१११९ अवशिष्टान्यजलानि Page #133 -------------------------------------------------------------------------- ________________ (१२) ध्रुवभाजकाङ्कः ६३२४५४ ००९१११९ अवशिष्टान्यजुलानि १ यतः - १ यूका-१ लिक्षा-६ वालाग्राणि x ८ यवाः ० रथरेणु - ७ त्रसरेणवः ७२८९५२ ५ बादररेणवः -६३२४५४ (ध्रुवभाजक x १) ३० -भागाः ०९६४९८ अवशिष्टा यवाः १७४ x ८ यूकाः ५२५६ - भागाः ७७१९८४ यूकाः १७४४६३२४५४ -६३२४५४ (ध्रुवभाजक x १) १३९५३० अवशिष्टा यूकाः x ८ लिक्षाः १११६२४० लिक्षाः -६३२४५४ (ध्रुवभाजक x १) ०४८३७८६ अवशिष्टा लिक्षाः ___x ८ वालाग्राणि ३८७०२८८ वालाग्राणि - ३७९४७२४ (ध्रुवभाजक x ६) ००७५५६४ अवशिष्टानि वालाग्राणि x ८ रथरेणवः ६०४५१२ ___x ८ त्रसरेणव: ४८३६०९६ - ४४२७१७८ (ध्रुवभाजक x ७) ०४०८९१८ अवशिष्टा त्रसरेणव: x ८ वादररेणक ३२७१३४४ - ३१६२२७० (ध्रुवभाजक x ५) ०१०९०७४ अवशिष्टा बादररेणवः x १७४ १८९७८८७६ -१८९७३६२० ००००५२५६ Page #134 -------------------------------------------------------------------------- ________________ रथरेणुः — ३१६२२७ त्रसरेणवः ३३२४१७८२२४ ३३२४१७८२२४ ००००५२५६ × ६३२४५४ 0000000000 जंबूद्वीपस्य परिधिः (Circumference of Jambudvipa) अगुलानि यवाः योजनानि क्रोशाः धनू पि यूका लिक्षा वालाग्राणि १ १ १ ६ १२८ १३॥ बादररेणाः १७४ भागाः १७४ तम भागस्य ६३२४५४ भागाः ५२५६ भागाः ३० भागाः ३ बादररेगवः जम्बूद्रोप - गणितपद' = जम्बूद्वीपस्य परिधिः = 1 (१३) परिशिष्ट-५ अम्बूद्वीपस्य गणितपद' (Area) जम्बूदीपस्य विष्क'भः जम्बूद्वीपस्य परिधि है ( १,००,००० योजन ) (३१६२२७ यो. ३ को. - १२८ धनुः (१३ ॥ अंगुलानि ) ★ २५,००० ७५००० को २२००००० धनूंषि ३३७५०० अंगुलानि = ७९०५६७५००० यो + १८७५० यो + ४०० यो. ३५१५ धनूंषि = ७९०५६७५००० यो - - - - - - ६० अंगुलानि. १ कोश १५१५ प ६० अंगुलानि १५ नूप - २ हस्ती - १२ अ'गुलानि १५॥ धनूंषि ०॥ हस्त. 1 = ७९०५६९४१५० यो. १९ ॥ क्रो. अथवा ७९०५६९४१५० यो. अथवा ७९०५६९४१५० यो. ९॥ कौ चतुर्थ परिशिष्टे सूक्ष्मपरिगणनया दर्शितेन परीधिना सह विकं भवतुर्थभागो गुणिते सति ७९०५६९४१५० योजनानि १ को १५५३ धनूंषि हस्तः ११ अंगुला न ६ यषाः ३ लक्ष २ ला ७ रथरेणवः २ प्रसरेणू ७ मादररेणवः ८६ / १७४ बादर परमाणुभागाः 3 ४८२०२२ तथा बादरपरमाणुभागाः जंबुद्वीपस्य गणितपदं भवति । १७४ ४ ६३२४५४ - - 1 -- Page #135 -------------------------------------------------------------------------- ________________ पृष्ठक्रमाङ्क: २८ M ० . N ur m0 ० ६२ ५७ ६४ ७८ ६७,६९ ८४ परिशिष्ट-६ जम्बूद्वीपसङ्ग्रहणीमूलसूत्रस्य कारिकानामकारादिक्रमसूचिः ।। गाथाया आद्यपदं गाथाक्रमाङ्क: अहवेग खंडे भरहे ०४ एवं अभितरिया कुरुमझे चउरासी खंडा जोयण वासा खंडाई गाहार्हि गंगा सिन्धू रत्तां माउअमेगं पनरस चउ सत्त अट्ट नवगे चउतीसवियड्ढेसु चउतीसं विजएसु चउदससहस्स गुणिय्या चक्की जेअवाई चत्तारि जोयणसए छज्जोयण सकोसे जोयण परिमाणाई जोयण सयमुच्चिट्ठ उअसयं खंडाणं दोसय कणयगिरीणं नामिय जिम सम्वन्नु घरिही. तिलाख सोलसा बत्तीस पुण निसढे भरहाइ सत्तवासाः मागहवरदामपभास १८ विखंभवम्गदहगुण विजाहर अभिओगिया सत्तेव य कोडिसया सब्वेवि फवयवरा सीया सीयोया वि य सोलस खारेसु हिमसिहरीतु इक्कारस ० ० ० ० Mar aor MMMM ० ० ० Vuur 9mm MA VS ० ० ० my v ००w VN १ . ० ० ० v w w w wr murm v१ to o w Page #136 -------------------------------------------------------------------------- ________________ परिशिष्ट-७ जम्बूद्वीपसङ्ग्रहणीटीकान्तर्गतानां ग्रन्थ-ग्रन्थकार-विशेषनाम्नां सूचिः अष्टकप्रकरण - ७ बृहत्क्षेत्रसमास - ५२, ५६ इन्द्रभूति - ९५ बृहविचारक्षेत्र – ५६ उत्तराध्ययन (बहुश्रुताध्ययन) .- ९ बृहत्क्षेत्रवृत्ति – ६०, ६९. उदय - ९६ बृहत्क्षेत्रसमास - ७५ उमास्वाति (वाचकपुङ्गव)-२०, ६०,७५, ८५ भद्रबाहुस्वामि - ११ औषपातिक - ६० यशोविजय वाचक - ८५ ऋषभचरित्र - ६६ रत्नशेखरसूरि - १९ कल्पसूत्र - ७,१० लघुक्षेत्रसमास - १९ कुमारपाल - १० लोकप्रकाश - ३५, ९३ क्षमाश्रमणपादाः - ६६, ७५, ७७ . वादिदेवनारे - ५ क्षेत्रविचार – ४९ विनयविजयोपाध्याय - ३५ . क्षेत्रसमास (टीका) - १९, ४८, ९३ वैशाखनन्दि - ९६ . गौतम - १, ९६ समवायांग - ६०, ९५ जम्बूस्वामि - १०, ९५ समवायांगवृत्ति - २० जम्बूद्वीपप्रज्ञप्ति – ९, १९, ४८, ४९., सिरिनिलयक्षेत्रविचारवृत्ति - ६९ ५२, ५६, ६०, ६४, ६६, ६९, सीमन्धरस्वामि - ८४ ७५, ८०, ९३ सुधर्मा – ९५, ९६ जम्बूद्वीपप्रज्ञप्तिवृत्ति – ७०, ७६, ९३ स्कन्दिलाचार्य - ६४ जम्बूद्वीपसमास - ५२, ६०, ७५ स्थानाङ्गटीका - २९, ३८, ४५, ८६ जीवाभिगम(वृत्ति) – ४५, ८५, ९३, ६५ ।। स्थूलभद्र - १० ज्योतिष्करण्डकवृत्ति - ६५ स्याद्वादरत्नाकर - ५ .. देवर्द्धिगणि - ६४ शान्तिचन्द्रगणि - ७० देवेन्द्रसूरि - ५९ शान्तिचरित्र - ८८ धर्मघोषसूरि – ५९ हरिभद्रसूरि - १, २, ८, ६२, ८४, नेमिचन्द्र - ८५ नेमिसूरि - १, ९५, ९६ हेमचन्द्रसूरि - १० न्यायालोकविवरण - ३ हेमप्रभाव्याकरण - ९५ . Page #137 -------------------------------------------------------------------------- ________________ १९ my . ० ० m9v 0 V . mm ० 09 VS ० ० N० (१६) परिशिष्ट-८ जम्बूद्वीपसग्रहणीटीकान्तर्गतानां उद्धतश्लोकादीनामकारादिक्रमसूचिः । अडसयरी महाणईओ एवं मूलादुत्क्रान्ते अणिमाद्यष्टविधं प्राप्यैश्वर्य एसिं परओ चउपणछ अणुवत्तणाइ सेहा कच्छः सुकच्छो विज्ञेयः अर्थ भासइ अरहा कल्पस्थितिपुस्तकेषु अधिज्यधनुराकारं स्पृष्टं किन्त्वसौ योजनान्यष्टादशोच्चा किमियं भंते कालोत्ति पवुच्चइ अयले भयभेरवाणं० कि किल्लिकुसुम वुड्टी अयं च वक्ष्यमाणाश्च कुन्थोरपि भगवतअरस्य स्वामिनस्तीर्थे केवलि चरमो जम्बूअरहंतो भगवंतो कोटाकोटिपदेन केचन बुधाः अष्टाशीतिर्महाग्रहा यद्यपि कोश्य का विंशतिलक्षा आयंसगर्मिढमुहा को नाम सारहीगं आयामो विक्खभो कोहं माणं च मायं इतोऽस्ति भरतक्षेत्रे क्रोशस्यार्ध ततो मूले इत्थ य पमायखलिया क्रोशास्रयस्तदधिकमष्टाविंश उक्तार्थ ज्ञातसम्बन्धं क्षेमा दोमपुरी चैव उत्तराभिमुखीनां तु गलमच्छभवविमो उभओ पासिं दोहि गङ्गावत्सर्वमस्याः स्यादारभ्य उवएस पुण देंति जेण गङ्गाद्वीपश्च भात्यस्मिन् उस्सेह चउभागो गङ्गा मागधतीर्थस्थाने एएसु जुगलधम्मा गाहावइ महानई पवुडा एक ऐरवतक्षेत्रं गिरिकूटकूटाकूटानां एकं लक्ष सहस्राः गिरिगंधमायणो पीयओ एकोन सप्तत्यधिके गिरेरस्योपरितले हृदः एक्को परिभमओ जगे ष्णदंता लट्ठदंता एगं जोयणसहस्सं चउसट्ठी पिट्टिकरंडमंडियगा ९०-९१ एयारिसेसु भोगदुमेसु चक्रवर्तिबलदेव २५ एवमन्येऽपि बहवः ८९ चक्री गङ्गाधापगानां २५ ur owY 9 w o im MMSms Varwro w 9 0 0 0 १६ ५२ ० ur ० 0 ० Page #138 -------------------------------------------------------------------------- ________________ (१७) ९० २५ २५ चंदणकलसो भिंगारगा य चारण श्रमणैः सिद्ध चितारयणकरंडग जमवग्गहाई रूवं जयति जगति जम्बूद्वीपजले मग्नं योजनानि जहा सा दुमाण पवरा जं पुण तिकालविसयं जंबुद्दीवि नवराहिं व संख्या जम्बूद्वीपे स्युनंदीनां जिनैश्चक्रीभिः सीरिभिः शाङ्गिभिश्च जो सहस्सं सहस्साणं ज्ञानमप्रतिघं यस्य ज्ञानिनो धर्मतीर्थस्य तइण पनरिक्कारस तं च कहं वेइज्जइ तत्कृतः कालविभागः तत्तो य अस्सकन्ना ततः पश्चिमदिग्भागे ततः त्याद्विजयपुरी तत्र चार्धतृतीयद्वीप........तत्र भरतमेकभागमितं तदेवं धिषणादीनां । तथास्य मूर्ध्नि पूर्णेषु तस्य मध्ये पद्ममेकं । तस्यां शिलायां कालेन ताणं चिय महिलाओ तीर्थे नमिजिनस्यापि तीर्थे मल्लिजिनेन्द्रस्य तेत्तीसं च सहस्सा तेसिं णं भंते पुप्फफलाणं० दक्षिणाभिमुखी शैलात् दक्षिणाभिमुखीनां तु २३ दइटंमि जहा बीए पाहोंति दावजोइ सुहो सह नामया दुप्पसहो समणाणं, फग्गुसिरी द्वीपस्यास्याथ पर्यन्ते, स्थित ३८ द्वौ चन्द्रौ दिनेन्द्राविह धेनुपुच्छाकृतिः सोऽष्टौ नइदहघयथणियागणि नद्यो विजयच्छेदिन्यो न य पत्थिवान भिच्चा नामानि द्वादशैतानि नाविजितरागद्वेषो विश्ववस्तुज्ञाता निषधाभिध आध: स्यात् नीलवत्संज्ञितो ज्ञेय पञ्चचापशतोत्तुङ्ग पञ्चविंशतियोजनापंचसए छवीसे पणवीस इगुणतीसा पद्मावती शुभा चैव .... पन्नवणिज्जा भावा.... परितः परिधिस्त्वस्य । परित्राणाय साधूनां पुण्डरीकिणी सुसीमा पुष्कलः सप्तमो ज्ञेयः पवण्हे संजए विच्छेओ पश्चाक्षरत्नो द्विशती दशाधिकोत्कर्षेण २५ ۸ س . . . ८८८ Page #139 -------------------------------------------------------------------------- ________________ (१८) که سه س ६८ ९ WW. प्रतीच्यतोरणेनाथ प्रयोजनमनुदिश्य भद्रा विशाला सुमनाः भरहे हेमवयंतिय भरहेरवयत्ति दुगं भुजंति विसयसुर्खे मण परमोही पुलाए मणियंगेसु य भूसणवराइ मत्तंगेसु य मज्ज महापद्मः पद्मावती महावप्रो वप्रावती मुनिसुव्रतस्य तीणे मूलादुत्पत्यते यावत् मुलादूर्व क्रोशयुगे मूले पण्णास जोअणवित्थारो मेरुप्रदक्षिणा नित्यगत्यो नृलोके यदा यदा हिं धर्मस्य येषां तीर्थकृतां तीर्थे यो योऽत्रात्पद्यते क्षेत्रो लोगागासपएसे वचनाराधनया खलं वज्रमूलं रिष्टकन्दं वत्सावती च रम्यश्च विजया वैजयन्ती च विज्जाहर सेढीओ विदारयति यत्कर्म विदेहाश्च चतुःषष्टि विधायानशनं तत्र विहाय मन्दरं सर्ववेइयावणखंङजुया वैताढयाख्यं पञ्चम वैताढयाद् दक्षिणस्या व्यवस्थेयमुत्तरस्यां व्यासात्पञ्चाशत्तमोऽशो शतानि पञ्चविस्तीर्णो श्रीभवनमस्या एकक्रोशा० षट् पर्वतहूदा ज्ञेया सख्येह गिरिकूटानां समचउरं संठाणा सर्व पश्यतु वा मा वा सर्वज्ञोऽसाविति हयेतत् सव्वासु णं विजयवैजयन्तसाऽपि पञ्चशतधनुसिद्धायतनं कूटं सिद्धे गणधरे तस्मिन् सीयासीयोयाण बहुम . सुत्तं गणहररइयं . सुत्ते चउदसलक्खा सुयसूरिसंघधम्मो सूक्ष्मान्तरितदूरार्थी से पागारे सत्ततीसं सोमजमकाइयाणं देवाणं सोलुत्तरतिसयजुय स्वकीयहूद विस्तारे स्वकीयहद विस्तारे हरिबासे इगवीसा हिमगिरि निगायपूवा हीयमाना प्रतीच्या हे जं च तं च आसीय हेमवए पंचहिया हैमवतं च चत्वारो ० १ 0 0 0 0 १ ० 0 1 1 1 ० ८८ Page #140 -------------------------------------------------------------------------- ________________ पृष्ठाङ्क पङ्क्ति १४ ७ મહત્ત્વના કે १७ १७ confinum २४ २४ २५ २८ ३२ भने ३१. ૨૦ સ્થૂલદ્રજીની १५ मतेर्वतमान २ ३ ३ ३ ४ २ २६ ३१ Airilner समये वियक्षाण अशुद्ध ७ म्युपगतश्च २५ लघिमास्तथा २६ प्रकाभ्य १७ विशिष्टाया ३ वाप्त २६ भयभ्रान्ता योगरूढ ७ ७ ७ ८ ९, १०, १६ जंबुद्वीव ८. १८ जिनचैन्य で २० विस्तारकत्याद्वि ८ २१ ९ ४ . १० २ द्वि २० २१ योगिकत्वात् २४ ग्रन्थकद्भरेव मण्डित बहुश्रुता ३ तुल्यरूपायमिहितौ १२ गजकूटानि ३ क्षीरोंद कुंडगनिता अष्टाशति जंबुद्वीवि १५ १६ १९ २० १० २० १४ २३ १२ महापुडरीकह्दः २५ ३ सर्वेऽभी २५ २६ कैरङ्गलैः २६ ९ तर्शयति २६ १० २७ ७ २७ २९ आद्यार्धेन च गुणितं १६० २० १४ विंशत्याधिका शुद्ध મહત્ત્વના છે continum शुद्धिपत्रकम् Airlines સમયે સમયે વિલક્ષણ એને સ્થૂલભદ્રજીની मर्वर्तमान भ्युपगतश्च 'लधिमा तथा प्राकाम्य विशिष्टायाः वाप्तौ भय भ्रान्ता योगरूढ यौगिकत्वात् कुद्भिरेव जंबुद्दीव जिन चैत्य विस्तारकत्वाद्वि मण्डितः बहुश्रुता द्वित्वं तुल्यरूपावभिहितौ गजदन्तकूटानि क्षीरोदकुंड निर्गता अष्टाशीति जबुद्दीवि महापुण्डरीकहूदः S कैरड्रल: तद्दर्शयति आद्यार्धेन पश्चार्धेन च गुणितं १९० विंशत्यधिका पृष्ठाङ्कः पङ्क्ति अशुद्ध शुद्ध २९ १५-१६ षट्शतचतुशीत्यधिका षट्शतचतुरशीत्यधिका ३१ ३१ ३२ ३२ ३२ ३३ ३३ ३३ ४४ ४४ ४४ ४४ ४५ 8 2 2 2 2 ४६ ३४ ३४ ३४ ३४ ३४ ३५ ११ शिष्ट ३६ ११ परिओ ३६ २१ स्थाष्या स्थाण्या ३६ २३ सख्याकानि सङ्ख्यकानि ३७ ३८ १७ ७००५६७५००० ७९०५६७५००० १८ भरवाइ ३८ २४ भरवयत्ति ४१ २ तदनुष्ठा ४१ १८ परं ४४ ३ उतरस्यां ४४ उत्तरस्यां ४ समुद्रादक्षिणस्थ समुद्राद्दक्षिणस्थं सदवावतिष्ठते सदैवावतिष्ठते ८ ८ तत्र तत्र २० तृतीयाकस्वरूपम् तृतीयारकस्वरूपम् २४ महारसान् मद्यरसान् ४ चतुःषष्टिव्यञ्जनापेत चतुःषष्टिव्यञ्जनोपेतं मनोवाञ्छितं अवसर्पन्ते ૪૭ ४८ ४ तत्स्थायना ६ यावदादिनोऽङ्क ९ १२ २६ (४३२७०८) (४४२७०८) १ सख्याया द्विषष्टि ५० चतुः ष्टयुत्तरा साध सख्यया ९ द्विषष्टिः २३ सहसैकोनविंशति सहस्रकश ते कोनविंशति ४ त्रिंशधुकान! त्रिंशद्यकानां तत्स्थापना यावदादिमोऽङ्कः चतु षष्टयुत्तरा सा ६ स्थाग्या यूकसङ्ख्या यूकसङ्ख्या १६ रथरेणुनां रथरेणूनां २० चतुर्लक्षकोन चतुर्लक्षैकोन २२ त्रिसप्तचतु ६ अपसर्पन्ते १३ वताढ्य १५ कलानि पातीन्द्रानामा १९ ११ प्रत्येक त्रिशतचतु शिष्टः परिरओं भरहाइ भर हेरवयत्ति तदनुठो ततः परं तत्र बैतादय कूलानि पातीन्द्रनामा प्रत्येक www.jaineerary.org Page #141 -------------------------------------------------------------------------- ________________ पृष्ठाङ्क पक्ति अशुद्ध ५२ ४ एतोषाम कनकनगाः ५२ १६ कनकनगा ५२ २५ वधमानः वर्धमानः ५२ २५ हीयमानां म ५३ १ नीलावद्दक्षिणस्यां नीलवद्दक्षिणस्यां ५३ १३ भोमाख्यम् भौमाख्यम् ५३ ५३ ५३ ५६ १७ ५७ १३ १४ जम्बूनदमयं २० २५ नाम्ना सर्वेषा पूर्वोक्तको न ५७ १५ प्रत्येकं ५७ १९ नलिनीकटे ५७/५९२७ / १२ कटानि ५९ १० कटेषु १६ रम्य ५९ ५९ २५ भ्रवश्व ६० ६१ ६१ ६१ उत्तररस्यां च सुमरगय मरतोतरार्ध १ परविह १७ २२ तच्चैककं ६७ ६७ ६७ पञ्चदशतानि ६२ १९ वसंत ६३ ६३ ६० ३ ओपपातिकेऽपि औपपातिकेऽपि ६० १३ २२ शुद्ध एतेषा स पूर्वोक् वक्षस्कारेषु प्रत्येक नलिनी कूटे कूटान कूटेषु रम्यं तृतीयं जम्बूनदमयं उत्तरस्यां दक्षिणस्यां च ७०/७१ २७ / १२ सर्वांन नाम्नी ७१ ७१ ७३ " भ्रवश्व ६२ १६ टैगुणयतः कूटैर्गुणयतः ६२ १७-१८ एकोनचत्वरिंशत् एकोनचत्वारिंशत् समुग्गय भरतोत्तरार्ध परविदेह पञ्चदशशतानि तच्चैकैक' वशत ९ २ ८ २२ भरतताढ्य भरतवैताढये ६४ १० प्रत्येकमेक प्रत्येकमेकक' ६४ १२ वद्देक्षण वद्दक्षिण ६४ १३ साधिकानि साधिकानि साधिकानि ६४ १६ श्रतस्य ६४ श्रुतस्य २३ जाडुगुली जाड्गुली ६५ ८ अवतसदिग्धोस्ति अवतंसदिग्धो स्ति १० भूमिंकूट स्वरूप भूमिकूटस्वरूपम् ६२ २० पद्मावती पद्मावती ६५ ६५ १८ सप्तष्टयुचत्तरचतुः सप्तषष्ठ्युत्तरचष्तुः ३० टीकाकारेणाणितथैव टीकाकारेणापि तथैव ६५ ६६ तिहिं ४ दाक्षिणात्योदीचन दाक्षिणात्योदीचीने २ तिहि ६७ १२ शत्रशिरच्छेदक शत्रुशिरच्छेदक १५ द्वहस्तमानमितम् द्विहस्तमानमितम् १८ द्वङ्गुलविशाल द्व्यङ्गुलविशाल पृष्ठाङ्कः पङ्क्ति अशुद्ध ६७ २४ ताढ्य ६८ १९ सुवल्गुका ६८ २४ रत्नसतञ्चय ६८ खङ्गपुरी ३० २६ सङ्घपुरी ३० खङ्गपुरी ३० ५. देवकरूत्तरकुरुसु देवकुरूत्तरकुरुषु ८ पनामा ६९ ६९ " ७५ ७६ ७६ ८० ८५ ८६ ८८ ९.० ९० ९१ ९२ ९३ ९३ ९३ ९४ ९६ ९६ ७६ २८ वैतादय ७७ १७ सम्मीलति ७७ ७९ ७९ ८० ل له لا २ ३ ३ ३ पद्मनामा सर्वाणि २२ तानि ञ्चाशत् तानि पञ्चाशत २६ क्रमादर्धीर्धर्धमानजा क्रमादर्घाध मानजाः ३१ | धनुः ९ १५ धनुः २ ॥ हस्त पण्णासं जोअण ऐरवते शेष 33 ७ १७ १३ १४ २८ पत्तंय १ द्वे द्वे एव ता अपि २ द्वे द्वेता आ अपि ६ यरिवार ३ च सूर्यन्द्र ८ जम्बूद्वीपमान ३ ९ ३१|| धनुः १५ घनु ० || हस्त पण्ण मंजोअण एखते शेष ९ १ कालणवो कालाव २३ वक्षस्कारगिरियः वक्षस्कारगिरयः ७ पच्चयरा १४ मूलादुवं 2 2 5 २८ महात्मान महात्मनां बाधाविकला: १८ बाधाविकलाः २१ कुसमफलानि ७ २ २४ बाप्पौ २ ७ ५ ऐवते रक्तवती एखते रक्ता १८ लङ्गुलाकारा तथाहि स्वय २१ किञ्चित् ||१६|| किञ्चित् ||१६|| पर्याप्त पल्लवितेन गतिभन् १९ मेघनादेन कलललवत् शुद्ध वैतादये सुवल्गुको रत्नसञ्चया भाव्यमेव वैतादयं सम्मीलति पत्तेय पटधर द्वे द्वे नद्यौ, एवंच द्वे द्वे एव ता अपि परिवार પણ ની कुसुमानि चन्द्रसूर्य जम्बूद्वीपमा पव्वयवरा मूलादूर्ध्व लालाकारः तथाहि स्वयं कललवत् (परिशिष्टेषु) बाष्पौ भाव्यमेव गतिवन् भेघनादेन पट्टधर પણ જૂની Page #142 -------------------------------------------------------------------------- ________________ 1 delen International