SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसग्रहणी — तद्वर्णनेन च कालचक्रस्वरूपं कीर्तितं । इमौ द्वावारको भरतैरावतोरेव नान्येषु हिमवदादिषु । इन सप्तक्षेत्री विवरणम् । ॥ समाप्तं तृत यं वर्षद्वारम् ।। अथ चतुर्थ पर्वतद्वारं पादोनहिगाथाभ्य न्योतयति । ..........वियड्च उचउरतिस वाट्टयरे । सोलसवक्खारगिरि दा चित्तविचित्त दा जमगा ॥११॥ दोसयकणयगिरीणं चउगयदंता तह सुमेरु य छ वासहरा पिंडे एगुणसत्तरि सया दुन्नि ॥१२॥ वियड्वत्ति वैताढ्याख्या नगाः, चउत्ति चत्वारो ४ वृत्ता इति शेषः, चउरतिसत्ति चतुस्त्रिंशध्च ३४ वट्टियरेत्ति वृत्तेतरा आयता वैताढ्याः, सोलसत्ति षोडश १६ वक्खारगिरित्ति वक्षस्कारनगाः विजयान्तरिताः, दोत्ति द्वौ२, चित्तविचित्तत्तिचित्रविचित्री, दोत्ति द्वौ २ जमगत्ति यमको, दोसयेत्ति द्विशत २००, कणयगिरोणंति कनकगिरीणां, चउत्ति चत्वारो गयदंतत्ति गजदन्ता गिरयः तहत्ति तथा सुमेरुयत्ति सुमेरुश्च, छत्ति षड् वासहरत्ति वर्षधराः, एषामिति शेषः, पिण्डे समुदिते, एगुणस. त्तरिसयादुन्नित्ति एकोनसप्तत्युरं द्विशतं भवति पर्वताना मिति शेषः । इति पदार्थः । अयं भावार्थः । हिमवति युगलिकक्षेत्रमध्यभागे रोहितासरितः प्रतीच्यां रोहितांशायाः प्राच्यां च शब्दापातीनामा वृत्तवैतादयनगोऽस्ति । अस्य च योजनानां एकसहस्रो प्रत्येकं उच्चस्त्वं आयतत्वं विशालत्वं च । अस्य परितो लघुमहद्वापीषु शब्दापातीवर्णवद्वर्णाकमलसद्भावात् पल्यायुष्कमहधिकस्वातिनामदेवावासत्वाच्च शब्दापातीति शाश्वतं नाम । अयं क्षेत्रसमासाभिप्रायः। जंबूद्वीपप्रज्ञप्त्यां यच्छब्दापातोन्द्रानामा देवोऽमि इतस्तनामान्तरं मतान्तरं वेति सर्वविद्वे धम् । अयं प्रथमो वृत्तवैताढ्यः। स्थापना चेयम् । चित्राङ्कः - ८ हिमवत् क्षेत्र वृत्त वैताढ्य शब्दापाती FEरोहिताशा ====रोहिता--- ॥ शब्दापाती वृत्तवैताढ्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy