________________
सटीकजंबूद्वीपसग्रहणी
सर्वथाऽसंभवस्यानभिमतत्वात् । किन्तु तथाधिदैविका तशयानुभावात् तेषां श्मश्रुकर्चादीनां श्रामण्यग्रहणादनु अवस्थितिः स्यात् । एवं च सति पुरुषत्वप्रतिपत्तिः सौदर्य च सिद्धयति । यदुक्तं श्रीसमवायाङ्गे-"अवट्ठियकेसमंसुरोमणहे" इति । ओपपातिकेऽपि प्रथमोपाङ्गेऽभिहितं "अवद्विय सुविभक्त च तमंसू" इत्यादि । अभ्यधायि च वीतराग चत्वालिशिकायां "उत्पन्ने केवलज्ञाने नखलोम्नोस्वस्थितिमित्यादि । इत्थं च तासां शाश्वतार्ह प्रतिमानां भावजिनपतिप्रतिरूपतया इम कूर्चादियुक्तिमदेव । भाष्यवृत्तौ तु याऽपगतके शशी 'मुखा श्रामण्यदशोदिता साऽवर्धिष्णुत्वेनाल्पत्वात्तयोरभावविवक्षया । एकैकस्याः प्रतिमायाः पृष्ठतः छत्रधारिणी, पार्श्वतो द्वे द्वे चामरधारिण्यौ, पुरतः पादपतितं घटिताञ्जलिविनयावनते द्वयं द्वयं यक्षभूत कुण्डधारप्रतिमानां बोध्यम् । अत्र देवच्छन्दके घण्टाधूपकडुच्छकानां प्रत्येकमष्टोत्तरशतं, एवं चन्दन कुम्भादोनामपि बोध्यम् । तथाहि
" चंदणकलप्सा १ भिंगारगा २ आयंसगा ३ यथाला य ४ पाईओ ५ सुपइट्ठा ६ मणिगुलिया ७ वायकरगा य ८ ॥ चित्तारयणकरंडग ९ हय १० गय ११ नरकंठगा य १२ चंगेरी १३ । • पडलग १४ सीहासण १५ छत्त १६ चामर १७ सुमग्गय १८ ज्झया य ।"
शेषाष्टकटोपरि स्वस्वदेवानां रात्निकाः प्रासादावतंसकाः क्रोशतुङ्गा अर्धक्रोशविस्तृतायताश्च । इदच जंबूद्वीपप्रज्ञप्तिबृहत्क्षेत्रसमासाभिप्रायेण । वाचकावतंसोमास्वातिकृते जंबूद्वीपसमासे त्वमी प्रासादावतंसकाः क्रोशदैयविस्ताराः किञ्चिन्न्यूनतदुच्छ्रया अभिहिताः सन्ति । तेषां प्रासादानां मध्ये आयामव्यासयोर्धनुषां पञ्चशतानि तदर्धमेदुरा चैकैका महती मणिपीठिका, तासामुपरि रत्नमयं तत्तत्कूटस्वामियोग्यं परिवारासतैः (१) परितः परिकलितं चैकैकं सिंहासनं राजते । तत्र सिंहासने तेषां तेषा कूटानां नायका नाकिना यदा स्वस्वराजधान्या अत्रायान्ति तदा सुखमासते । एषां च सुराणां मेरोरवाच्या असङ्ख्यद्वीपाब्धीनामतिक्रमेऽपरस्मिन् जम्बूद्वीपे यथायथं राजधान्यो राजन्ते । इति भरतवैताढयकूटनवकवर्णनम् । एवं शेषेषु त्रयस्त्रिंशत्सु विजयेषु कूटानि वाच्यानि । नवरं दक्षिगाध मरतोतरार्धभरतकूटयोः स्थाने स्वस्वविजयनामाङ्किते वाच्ये यथा दक्षिणार्धे ग्वत कटोत्तराभैरवत कूटे । इति चतुस्त्रिंशद्वैताढ्यषडधिकशतत्रय सङ्ख्यककूटवर्णनम् । विद्युत्प्रभाख्यनिषधगजदन्ते नवकूटानि तद्यथा मेर्वन्तिके प्रथमं सिद्धायतनकूटं ततोऽनुक्रमं निषधसन्मुखान्यष्टौ कूटानि विद्युत्प्रभ-देवकुरु -पद्म-कनक-सौवस्तिक-सीतोदा-शतज्वल-हर्याख्यानि । तत्र सिद्धायतने सिद्धायतनं कनकसौवस्तिककूटयोः पुष्पमालापरनामकवारिषेणाऽनंदितापरनामकबलाहिकयोदिशाकुमार्योरावासौ शेषेषु स्वस्वाभिख्यदेवावासाः । इति विद्युत्प्रभगजदन्तकूटनवकवर्णनम् । निषधे नवकूटानि तद्यथा सिद्धायतननिषधहरिवर्षपूर्वविदेहहरिधृतिशीतोदापर विदेहरु चकाख्यानि । तत्र सिद्धायतनादिषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org