SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी अधिज्यधनुराकारं स्पृष्टं तच्च पयोधिना । पूर्वपश्चिमयोः कोटयोः पृष्ठभागे च सर्वतः ॥ यो योऽत्रोत्पद्यते क्षेत्रेऽधिष्ठाता पल्यजीवितः तमाह्वयन्ति भरतं तस्य सामानिकादयः ॥ कल्पस्थितिपुस्तकषु तथालिखितदर्शनात् । तत्स्वामिकत्वाद् भरतं किञ्चेदं नाम शाश्वतम् ।” [ आविदेहं भरतहिमवदादीनां व्यासः स्थानद्विगुणितो ज्ञेयः । ततः परं रोहावरोहन्यायेन अधिहानितः नीलवद्रम्यगादीनां व्यासोऽवसेयः । इदं भरतक्षेत्रां भरताधिपभरत इव षट्खंड धारकम् । इदं भरतं चुल्लहिमवतो दक्षिणदिग्भागे दाक्षिण्यात्यलवणत उत्तरदिग्भागे चावस्थितम् । एतत् पूर्वपश्चिमायतं दक्षिणोत्तरं विरतारवच्च । अत्र मध्यभागे वैताढयाख्यो गिरिरस्ति । अत: द्वौभागौ दक्षिणाधेत्तिरार्धाख्यौ भरतस्य भवतः । तत्र च गङ्गासिन्ध्वभिधे नद्यौ भवतः । अतः षट्खण्डाः । तेषु मध्यखण्डेऽयोध्यानामनगरी चक्रिवासयोग्या वक्ष्यमाणस्वरूपाऽस्ति । A क्षुल्ल हिमवान् पर्तत उत्तर भरत सिन्धु ऋषभकूट COOOOOY दक्षिण भरत खंड - १ 20००० अयोध्या - -मागध - - = अंतीपत्र लवण समुद्र भरत क्षेत्र चित्राङ्क : ३ इति भरत स्वरूपम् । . हिमवति हैमवताभिख्यौ देवो वसत्यतो हिमवदिति शाश्वतं नाम । इदं च चुल्लहिमवदुत्तरभागावस्थितं । इदं च भोगभूमिनाम्ना अकर्मभूमिनाम्ना युगलिकक्षेत्रनाम्ना च गीयते । इति हिमवत्स्वरूपम् । स्थापना चेयम् । चित्राङ्क: ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy