SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी ८३ अर्धकोशो भवति इति तावदवगाढत्वं तासां मूले तच्च कुण्डपातावधि । तथा चोक्तं मूलविशालो दशगुणितश्च सार्धद्विषष्टियोजनानि भवन्ति । अतस्तावन्ति योजनानि पर्यन्तविस्तारस्तासां । पर्यन्तविस्तारः पञ्चाशद्भागहीनः मूलावगाढत्वं दशगुणितं वा सपादयोजनं भवतीति तावत्पर्यन्तावगाढत्वं तासां चतसृणां । यत उक्तं “ क्रोशस्यार्धं ततो मूले प्रान्ते सक्रोशयोजनमि''त्यादि । द्विगुणितमासां मान रोहितारोहिताशासुवर्णकुलारूप्यकुलां मूलपर्यन्तविस्तारावगाढत्वं विज्ञेयम् । तथाहि सार्धद्वादशयोजनानि मूलविस्तार एककोशप्रमाणं मूलावगाढत्वं पञ्चविंशत्युत्तरैकशतयोजनानि पर्यन्तविस्तारः सार्धद्वे योजने पर्यन्तावगाढत्वम् । द्विगुणितमासां च मानं हरिकान्ता-हरिसलिलानरकान्ता-नारीकान्तानां मूलपर्यन्तविस्तारावगाढत्वं ज्ञेयं तथाहि-पञ्चविंशतियोजनानि मूलविस्तारः द्वौ क्रोशौ मूलावगाढत्वं सार्धद्विशतयोजनानि पर्यन्तविस्तारः पञ्चयोजनानि पर्यन्तावगाहश्च । आसामपि द्विगुणितं मानं सीतासीतोदयोर्मूलविस्तारः पञ्चाशद्योजनानि मूलावगाहश्च एकं योजनं पर्यन्तविस्तारः पञ्चशतयोजनानि अवगाहश्च दशयोजनानि । सख्या नाम मूलविस्तारः ___ मूलावगाह: पर्यन्तविस्तारः पर्यान्तावगाह: यो. को. यो. को. यो. को. यो. को. गंगा सिन्धु ormour ६ - १ ६ - १ ६ - १ १ - १ १ - १ १ - १ ० wwww x x x ० ० - ०॥ ६२ - २ ० - ०॥ ६२ - २ ० - ०॥ ६२ - २ ० - ०॥ ६२ - ० - १ १२५ - ० - १ १२५ - ० - १ १२५ - ० ० - १ १२५ - ० - २ २५० - ० रक्ता रक्तवती रोहिता रोहितांशा सुर्वणकुला रूप्यकुला हरिकान्ता हरिसलिला नरकान्ता नारीकान्ता सीता सीतोदा * * * * * * * * * * * * * * ० १२ - २ २५ - ० v arror orrrrr ० ० ० ० ० ० ० . ० .. . rrrrrr ० ० ० ० ० ० ० . ० ० ० ५००, - ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy