SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी ६५ ज्ञानावरणप्रकृतिकति सम्मतत्वादिति तैस्ततोऽर्वाचीनैश्च गोताथैर्मतद्वयमपि तुल्यतया कक्षीकृतमिति एवमेवोक्तं तत्रभवनिर्मलयगिरिमियॊतिष्करण्डकवृतौ । अस्य कूटस्योपर्यतिमनोरमो देशोनक्रोशोत्तुङ्गः अर्धक्रोशविततः क्रोशायामः प्रासादावतंसको भ्राजते । तत्रैकपल्यायुष्क ऋषभाभिधो देवो वसति । राजधान्यादिवश्यमाणविजयवत् । इदं च कूटं परितो जितभारतैश्चक्रिभिः काकिणीरत्नलिखितैर्निजनिजाभिधानैश्चित्रितमिव राजते । एवं त्रयस्त्रिंशत्सु ऐवदादिषु त्रयस्त्रिंशत्कूटानि ज्ञेयानि इते ऋषभकूटवर्णनम् । मेरावष्टौ-तथाहि भद्रशालवने जिनभवनप्रासादान्तरितानि करिकुटानि हत्याकाराणि पद्मोत्तर दिग्गज-नीलवदिग्धोऽस्ति-सुहस्तिदिग्धोऽस्ति-अजनगिरिदिग्धोऽस्ति-कुमुद दिग्धोऽस्ति-पलाशदिग्धोऽस्ति-अवतसदिग्धोस्ति-रोचनागिरिदिग्धोऽस्त्याख्यानि, तेषु स्वस्वाभिधानदेवावासाः। एवं जंबूवृक्षशाल्मलीवृक्षयोः जिनप्रासादसहितानि अष्टौ अष्टौ कूटानि एवं षोडश तथा च हरिकूटं हरिस्सहकूटं १। सर्वाणि संमोल्य षष्ठिसङ्खयानि भवन्ति । इति भूमिकूट स्वरूप ॥ चतुःशत सप्तषष्ठिगिरिकूटानां षष्ठिभूमि कटानां सम्मीलने सप्तविंशत्युत्तरपञ्चशत सङ्ख्या कुटानां भवति ॥ इति पञ्चमं क्टद्वारम् ।। ॥ भूमिट यन्त्रकम् ॥ विजय ऋषभकूट विजय ऋषभकूट विजय ऋषभकूट भरत रम्य महावप्र ऐरवत रम्यक वप्रावती रमणी वल्गु सुकच्छ मङ्गलावती सुवल्गु महाकच्छ पद्म गन्धिल कच्छावती सुपन गन्धिलावती आवर्त महापद्म भूमिकूट मङ्गलावर्त पद्मावती मेरौ पुष्कलावर्त शंख उत्तरकुरु जंबूवृक्षे ८ वत्स कुमुद देवकुरु शाल्मलिवृक्षे ८ सुवत्स नलिनावती हरिकूट महावत्स हरिस्सह वत्सावती सुवप्र सर्वसङ्ख्या सर्व पर्वतभूमीकूट सङ्ख्या - ५२७२ १ हरिकूटहरिस्सहकूटे सप्तष्ठयुचत्तरचतुःशतगिरिकूटमध्ये मिलिते एव, अतः भूमिकूटानां अष्टपञ्चाशत्संख्यैव भवति, तस्मात् सर्वपर्वतभूमिकूटानांसंख्यो पञ्चविंशत्युत्तरपञ्चशतैव भवति । द्वितीयकारिकाटीकावसरे स्वयं टीकाकारेणाणितथैव ज्ञापितम् ॥ कच्छ marror rrrroro वप्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy