SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सटीक जंद्वी रङ्ग्रहणी ३७ www दद्यात् । तथा च पञ्चदशोत्तरपञ्चत्रिंशच्छतानि (३५१५) धनुषां जायन्ते । षष्टयङ्गुला (६०) वर्धते सङ्ख्या । तेषां च कोशकरणार्थं द्विसहस्रया भज्येत सा सङ्ख्या तथा च पादोनद्वयकोशी जायेते । पञ्चदश धनूंषि वर्धन्ते । सर्वसङ्ख्यामीलने सप्तशतनत्रतिकोटिषट्पञ्चाशल्लक्षचतुर्नवतिसहस्रसार्धशतसङ्ख्या योजनानां पादोनद्विसङ्ख्या कोशस्य, सार्धपञ्चदश धनुषा, अर्ध हस्तस्य किञ्चिच्चाधिकं एतावज्जम्बूद्वीपस्य गणितपदम् । अत्रेदमैपर्यं समचतुरस्रक योजनमितानि एतावन्ति खंडानि जंबूद्वीपस्य कृत्वा यदि जंबूदीपं बिभृयात्तदा समग्रं जंबूद्वीपं पूर्णं भवति । परिधेयेजनादयः ३१६२२७ योजनानि ३ कोशा : १२८ धनूंषि १३ ॥ अङ्गुलानि किञ्चिदधिकसर्वसङ्ख्या योजनसङ्ख्या ७००५६७५००० १८७५० ४०० Jain Education International ० ७९०,५६,९४,१५० विष्कम्भचतुर्थभागः २५००० २५००० कोशाः २५००० २५००० १॥ १॥ ० यंत्रकमिदम् । ० ० गुणनफलं ७९०५६७५००० योजनानि ७५००० क्रोशा:=१८७५० योजनानि । ३२००००० धनूषि = ४०० योजनानि ३३७५०० अङ्गुलानि = ३५१५ धनूंषि ६० अङ्गुलानि किञ्चिदधिकानि धनूंषि हस्त १५॥ १५॥ अथैवं परिधिगणितपदकरणस्वरूपं प्रदर्श्य परिधिस ख्यां शब्देन दिशत्याचार्यः । ० ० For Private & Personal Use Only ७ ०|| 011 परिहि तिलक्खसोलससहस्सदोयसयसत्तावीसहिया । कोस तिगमट्ठावीसं धणुसय तेरंगुलद्धहियं ॥८॥ परिहीत्ति-परिधिः परिरयः परिक्षेपः इति यावत् तिलक्खसोलससहस्सदोयसयसत्तवीसहियत्ति त्रिलक्षषोडशसहस्रद्विशतसप्तत्रिंशत्यधिकं योजनानामिति शेषः कोसतिगंति कोशानां त्रिकं अट्ठावीसं धणुसयत्ति धनुषां शतं अष्टाविंशतिश्च तेरंगुलद्धहियंति सार्घत्रयोदशाङ्गुलान्यधिकं www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy