SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २२ स्थापना चेयम् ४०) ५०० (१२-२ ४० १०० ८० ०२० Xx ८० ८० ०० ४०) १००० (२५ ८० एवं हरिकान्तोत्पत्त्यास्पदं महाहिमवति महापद्महूदः, स च विष्कंभे सहस्रं योजना चत्वारिंशता च तेषु विभक्तेषु पञ्चविंशतिर्योजनान्यवाप्यन्तेऽतस्तावान् हरिकान्तामूलव्यासः । स्थापना चेयम् । २०० २०० 000 ४०) २००० (५० २००० सटीक जंबूद्वीपसङ्ग्रहणी ०००० द्वादश योजनानि द्वौ च कोशौ, भागाभावेन पूर्वन्यायेन क्रोशा विधेयाः । अथ च शीतोदोद्भवस्थानं निषधस्थस्तिगिञ्छिहृदः, स च द्वे सहस्रे योजनानि विस्तृतः, चत्वारिंशता विभक्तेषु च तेषु योजनेषु पञ्चाशद्योजनानि लभ्यन्ते इति तावन्ति योजनानि शीतोदामुखविस्तृतिः । स्थापना चेयं पञ्चविंशतियजनानि । Jain Education International पञ्चाशयोजनानि । तथा चेदमापन्नं - " स्वकीय हृद विस्तारेऽशीतिभक्ते यदाप्यते । दक्षिणाभिमुखीनां सा नदीनां मुखविस्तृतिः ॥१॥ उत्तराभिमुखीनां तु स्वकीयहूदविस्तृतौ । चत्वारिंशदविभक्तायां यल्लब्धं तन्मिता मता ॥२॥ व्यवस्थेयं दक्षिणस्यां सरितां मंदराचलात | अथ मेरोरुदीच्यां उत्तराभिमुखीनां रक्तवतीरक्तारूप्यकूलानारीकान्ताख्यानां चतसृणां सरितां अशीतिभक्ते स्वस्वहृद विस्तारे यावद्यावन्मानमाप्यते तावांस्तावान्मुखविस्तारो बोध्यः । For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy