SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहण स्थापना चेयं -- ८०) ५०० (६-१ ४८० पडू योजनानि एक क्रोशः । अत्र विंशतेर्भागो नाप्यतेऽतः चतुर्भिः क्रोशै जिनमिति चतु:सङ्ख्यया गुणनेन क्रोशाः कार्याः । इति तावत्येत्र तयोः प्रत्येके मूलविस्तृतिबोध्या । एवं रोहितानिर्गमास्पदं महाहिमवत्स्थायी महापमानामा हृदः, स च सहस्र योजनान विस्तृतः, अशीतिभक्तेषु च तेषु साई द्वादशयोजनानि लभ्यन्ते । स्थापना चेयं ----- ८०) १००० (१२-२ द्वादश योजनानि १२ द्वौ क्रोशौ २ अत्रापि प्रागुक्तहेतुतः रीत्या च ०२०० १६० कोशा: करणीयाः ॥ ०४० Xy इति तावानेव मुखविष्कंभोऽवसेयः । एवं हरिसलिलोद्भवस्थाने निषधाचलस्थ: तिगिञ्छिहदः । तस्य द्वे सहस्रे योजनानां विस्तारः तेषु चाशीतिभक्तेषु पञ्चविंशतिर्योजनान्यवाप्यन्ते । स्थापना चेयं - ८०) २००० (२५ पञ्चविंशतिर्योजनानि-२५ ॥ १६० ४०० मेरोदक्षिणस्यामुत्तराभिमुखीनां रोहितांशाहरिकान्ताशीतोदानी तिसृणां नदीनां चत्वारिंशद्विभक्ते स्वहृदविस्तारे यद्यत्मानमाप्यते तत्तन्मूलविस्तारतया बोध्यम् ॥ तथाहि रोहितांशानिर्गमस्थानं हिमवद्वधिरस्थायी पदानामा हृदः । स च विस्तारे योजनानां पञ्चशतानि, तेषु चत्वारिंशता विभक्तेषु सार्द्धद्वादशयोजनानि लभ्यन्ते इति तावान् रोहितांशा मूलविस्तारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy