________________
66
Jain Education International
सटीक जंबूद्वीप सङ्ग्रहणी
एक्को परिभमओ जगे विडं जिणकेसरी । कंदप्प-दुठ्ठदाढो मयणो विद्दारिओ जेण ॥
""
आत्मस्वरूपावबोधकत्वाद् वा वीर एव वीरः । उक्तञ्च
“ हे जं च तं च आसीय जत्थ व तत्थ व सुहोवगयणिहो । जेण व तेण व संतुढे वीर मुणिओसि ते अप्पा ॥
""
" विदारयति यत्कर्म तपसा च विराजते ।
तपो वीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥
93
wwwwwwwwii
इति लक्षणान्निरुक्ताद्वा वीरः । ननु मातापितृधारित वर्धमानाभिख्यावतो भगवतः कथं जातं महावीर इत्यभिधानं इति चेत् : उच्यते; शक्रशङ्काशङ्कुसमुद्धरणात् ; तथाहि भगवतो जन्म महोत्सवसमये लघुदेहोऽयं कथं वारिप्रभूतभारं सोढा इति शक्रेण मेरौ शङ्कितम् निर्मलाधना ज्ञात्वा भगवता स्ववामचरणाङ्गुष्ठेन मेरुशिखरं स्पृष्टं । तेन स्पर्शनेन शिखरमेर्वादिमही - धराश्चकम्पिरे; सरित्समुद्राश्च चुक्षुभुः; ब्रह्माण्डभाण्डं पुस्फोट; तद्दर्शनप्रयुक्तावधिवृत्रहा ज्ञातभगवद्वीर्यः महावीर इति भगवतो नाम निर्ममे किञ्च देवतापरीक्षानिर्भीतत्वात् परीषहोपसर्गाणां क्षान्त्या सहिष्णुत्वाच्च, देवैर्महावीर इति भगवतो गौणं नामकृतं, तथाहिं, एकदा सौधर्मदेवलोके सुधर्मानाम्न्यां सभायां शकाभिख्ये सिहासने निषण्णः शक्रेन्द्रः जम्बूद्वीपे दक्षिणा भरतं दिव्येनावधिनाऽवलोकयन्नास्ते तस्मिन्नवसरे भगवन्तं वर्धमानस्वामिनं क्षत्रियकुण्डग्रामे नगरे सिद्धार्थराजकुलन भोदिनमणिं समानवयस्कानुप्रेरणात् वयस्यैः सह क्रीडन्तमालुलोके, आलोकमात्रे च प्रणम्य, सर्वदेवसभासमक्षं भगवतो गुणान् व्यावर्णयामास, ' अहो अस्य बालस्यापि कियद्वैर्यं कियच्च शौर्यं यदेवेन्द्रैरपि चालयितुं न शक्यते । ' तत्समाकर्ण्य सर्वेऽपि तत्सभावासिनो देवाः ' सत्यमेतत् अवितथमेतद् असन्दिग्धमेतत् ' इति बाढं प्रोचुः । एकेन केनचिन्नागपूजकेन देवेन मिथ्यादृष्टितया भगवत इयद्वीर्यमित्य श्रद्दधानेनोचे, 'अहो पश्यत देवाः शक्रस्य शक्रत्वं ' यन्मानुषस्यापि इयद्गुणवर्णने नास्त्यनास्था, अनेन स्वामिना ' कि सर्षपो मंदरीकृतः ' ' पल्वलं समुद्रीकृतं '
"
पूतरे : कुञ्जरीकृतो वा' इत्युक्त्वा प्रत्यजानीत, अहं लीलामात्रेण तं बालं भापयामि, इति प्रतिज्ञाय, उत्तरवै क्रियं कृत्वा भगवन्निकटमाजगाम, आगत्य च भगवतः क्रीडावृक्षं फणिरूपेणावेष्टितवान् तं दृष्ट्वा सर्वेऽपि बाला भयम्रान्ता इतस्ततो जग्मुः, भगवांस्त्वक्षुब्धमनास्तं नाग वामहस्तेनाकृष्य दूरमुत्सारितवान् ततः सर्वेऽपि बाला यथा गतास्तथाऽऽजग्मुः, तदनु 'विजयी १. पोरो - जलजीवविशेषः
"
"
For Private & Personal Use Only
www.jainelibrary.org