SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सटीक जंबूद्वीप सङ्ग्रहणी अथ कथं तर्हि शाश्वतानपि व्याख्यास्यन्ति इत्यत आह-सुत्ता इति अथवा स्वात्मलघुतां दर्शयन् स्वकपोलकल्पितत्वं निराचिकीर्षयाऽऽह सुत्तेति सूत्रयति अल्पाक्षरैर्खेहून् अर्थान् इति सूत्रं तस्मात् अथवा सुष्ठु पूर्वापरविरोधाबाधितं उक्तं वचनं परमपुरुषप्रणीतप्रवचनं तस्माद् अथवा सूतं उत्पन्नं अर्थरूपेण तीर्थकृद्भ्यः शब्दरूपेण च गणभृद्भ्य इति - "" " अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं । इति भद्रबाहुस्वामिवचनप्रामाण्यात् तस्मात् ' सर्वत्र लवरामवन्द्रे ' ८-२-७९ इति रलुकि, 'अनादौ शेषादेशयोर्द्वित्वमिति ' ८-२-८९ तद्वित्वे सूतपक्षे ' सेवादौ वा ' ८- २ - ९९ इत्यनेन वा च डसेस्तोदो दुहिहिन्तो लुकः ८-३-८ इति डसेलुकि, जसास्ङसित्तोदोद्वामि दीर्घः, ८-३-१२ इति दीर्घे च सुत्ता इति पञ्चम्येकवचनं, सूत्रं " , 6 च स्वयं बुद्धगणधरादिभाषितमेव न त्वन्यत् । यत उक्तं ( सुतं गणहररइयं तव पत्तेयबुद्धरइयं च । सुकेवलिणारइयं अभिन्नदसपुव्विणा रइयं ॥ तस्मात् उद्धृत्येति शेषः । अनेन शास्त्रस्य सूत्रमूलकतया तात्त्विकरूपं सूत्रपारतन्त्र्यं च प्रख्यापितं भवति । अत एव च तीर्थकृदाज्ञाराधकत्वेनाज्ञाव्याकोपस्य महापायनिबन्धनत्वं निराकृतं यदवादि Jain Education International ' वचनाराधनया खलु धर्मस्तद्बाधया स्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥१॥ ' अस्मिन् हृदयस्थे सति हृदयस्थस्तदूवतो मुनीन्द्र इति हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः । भगवदाज्ञाविराधकतया स्वच्छन्द यतिपरिणतिः संसारमोचकादिपरिणतिरित्यपायाधिकत्वादशुभत्वमेवेति निणीतम् । यदुक्तं - • गलमच्छभवविमो अंगविसिन्न भोईण जारिस | एसो मोहासुहो वि असुहो तप्फलओ एवमेसो वित्ति ॥१॥ ' ११ ननु ' प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते । ' इति न्यायात् किमस्य सूरेः प्रवृत्ति' प्रयोजनमित्यारे कामपाकर्त्तमाह, सपरहेउति स्वपरहेतोः, स्व आत्मा ग्रन्थकर्तुः परः तदतिरि'क्त निखिल भव्य सत्त्वः तयोहेर्तुः कारणं तस्मात् अत्रापि ' सर्वत्र लवरामवन्द्रे ८-२-७९, 6 कगचजटडतदपयवां प्रायो लुक् ८-१-१७७ इत्यादिना रूपसिद्धिः कर्तव्या, एवमग्रेऽपि भाव्यम् । अनेन श्लोकेन ' प्रवृत्तिप्रयोजकीभूतज्ञानविषयत्वलक्षणमनुबन्धचतुष्टयं सूचितं भवति । " For Private & Personal Use Only " www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy