SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सटीक जंबूद्वीपसङ्ग्रहणी स्थापयतः - ४ । दिपिकाङ्गाभिधाः कल्पवृक्षाश्चन्द्रादित्यसदृशतेजसो नित्यमेव द्योतन्ते, तमो बहुलं न शयन्ति । - ५ । चत्राङ्गः सुरदुमा वरबकुलच काशीकतिलक पुन्नागन गजपाकुसुम जातिमात्रजायदानां विविधान् दग वर्ग कुसुमानि सहस्रदलशतपत्रादानि पद्मादनि ददन ६ । चित्ररसाभिवाः सुरतत्वः सुरमकलितं अष्टोत्तरशतखाद्यकयुतं चतुःषष्टिव्यञ्जनापेतं मिष्टान्नमाहारं वितन्वन्ति ७ । मणित ङ्गदौ मुकुटमु काहार कनेपुदीन्या भूषणानि जायन्ते ८ । भवनदु कनकखचिनानि शयनासनोपेन नि सप्तपञ्चत्र्यादिभूमिक नि पवनानि दिव्यानि विस्तारयन्ति ९। अनिताङ्गकल्पपादपाः क्षौमयुग्मदेव द्रूष्यवर पट्टकुलादीनि आसनशयनोचितानि भद्रासनशय्याप्रमुखानि च वासांसि वितरन्ति १० । प्रतिपादितं च स्थानाङ्गटीकायाम् - - — ' मत्तङ्गेषु य मज्जं सुहपेज्जं भायणागि निसु । तुडयंगेमु य संगयतुडियाइ बहुप्पयाराई ॥ दावजो सुहो सह नामया य एए करंति उज्जोयं । चित्तंगेसु य मल्लं चित्तःसाभोयणट्ठाए ॥ मणियंगेसु य भूमणवगइ भवणाइ भवण रुक्खे | अनियंगे य धणियं वन्थाइ बहुप्पगाराई ||" एते सर्वेऽपि कल्पपादपा जीवाभिगमवृत्याद्यभिप्रायेण विश्रमया स्वभावेन तथाविध क्षेत्रादिसामग्रीजनितेन विश्रमापरिणाम परिणताः । ऋषिदत्ता कथादौ तु बीजवपनादिदर्शनाद् वनस्पतिविशेषा अपि ज्ञायन्ते । तत्त्वं पुनः केवलिनो विदन्ति । युगलिक सुखज्ञापिकाश्चेमाः पूर्वर्षिगाथाः कीर्त्यन्ते भविक बोधाय । " एया रिसेसु भोगदुमेसु भुंजंति तत्थमिहुणाई । सव्वंगसुंदराई वुड्ढाने हाणुरागाई ॥ १ ॥ नय पत्थिवानभिच्चा न य खुज्जा नेव वामणा पंगू | नय मूया बहिरंधा न दुखिया नेव दारिदा ||२॥ समचउरंसंठाणा वलियपलिय वज्जिया य नीरोगा । Jain Education International चट्ठीलक्खणधरा मणुया देवा इव सुरुवा ॥३॥ ताणं चिय महिलाओ विर्य सयवर कमलपत्तनयणाओ । सव्वंग सुंदराओ कोमलससिवयणसोहाओ ||४|| भुंजंति विसयसुक्खं जे पुरिसा तत्थ भोगभूमोसु । कालं चिय इयदीहं ते दाणफलं गुणेयब्वं ||५|| ॥ इति कल्पपादपस्वरूपम् ॥ ४५ For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy