SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३० सटीकजंबूद्वीपसङग्रहणी कला नाम कला नाम १०५२ स्थापना चेयम् । योजन योजन ५२६ भरतवर्ष . १६८४२ नीलवन्नगः हिमवत्पर्वतः ८४२१ रम्यक्क्षेत्रं २१०५ हिमवत्क्षेत्र ४२१० रूपी नगः ४२१० महाहिमवन्नगः २१०५ हैरण्यवक्षेत्र ८४२१ हरिवर्षवर्ष १०५२ शिखरी गिरिः १६८४२ निषधगिरिः ऐरवतक्षेत्र ३३६८४ . ४ विदेहक्षेत्रं १,००,००० ० जंबूद्वीपप्रमाणं अथ द्वितीयद्वारविवरीषुर्गाथाद्यार्थेन योजनस्वरुपं गाथापश्चार्थेन च तत्करणप्रकार दर्शयन्नाह - जोयणपरिमाणाई समचउरंमाई इत्थ खंडाई । लक्खस्स य परिहीए तप्पायगुणेण य हुँतेव ।।६।। जोयणपरिमाणाइंति योजनपरिमितिवन्ति, समचउरंसाई इति समचतुरस्राणि इत्थत्ति इह जंबूद्वीपे खंडाइंति खंडानि भवन्ति इत्यक्षरगमनिका । इदमत्र हृदयं जंबूद्वीपे समचतुष्कोणकाः योजनप्रमिताः स्वण्डाः क्रियन्ते, ते योजनेतिद्वारसंज्ञया अभिधीयन्ते । अथ कथं ते ज्ञायन्ते इत्यारेकयाह । लक्खस्सेति लक्षस्य जंबूपरिमिते: या परिहीएत्ति परिधिः परिरय: तस्याः तप्पायगुणेण य तत्पादः लक्षचतुर्थभागस्तेन गुणनं तेन च हुँतेव भवन्त्येव इति पदधटना । अयमर्थः लक्षयोजनस्य विष्कम्भस्य परिधिः क्रियते सा परिस्डिर या लक्षस्य चतुर्थो भागः पञ्चविंशतिसहस्रीतया गुणिता योजनप्रमाणं ज्ञायते ॥६॥ अथ प्रसंगागतां परिधिं वर्णयितु तत्करणगाथां प्रतिपादयति । विक्खंभवग्गदहगुणकरणीवट्टस्स परिरओ होइ । विक्खंभपायगुणिओ परिरओ तस्स गणियपयं ।।७।। विक्खंभवग्गदहगुणकरणीवट्टस्सत्ति विष्कम्मो विस्तारस्तस्य वर्गः गुणितप्रक्रिया गुणाकारविशेषस्ततो वर्गस्य दशगुणस्तस्य करणी गणितप्रक्रिया शेिषो मूलशोधन मिति तत्कृते सति वृत्तस्य वर्तुलस्य भावस्य परिरओत्ति परिरयः परिक्षेपः परिधिनितियात हो त्:ि भवति । इदमत्र हृदयम् । यद्वस्तु वृत्तं भवति तस्यान्तःस्थं यत्परिमाणं ततः परिक्षेपेण यदधिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy