SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी AW एतेन - " ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥१॥" तथा " यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥२॥ परित्राणाय साधूनां विनाशाय सुदुष्कृताम् । धर्मसंस्थापनार्थश्च सम्भवामि युगे युगे ॥३॥" इत्यादि इह कैश्विदभिमन्यते तद्व्यवच्छेदो द्रष्टव्यः, तन्निरासप्रकारश्च" दड्डंमि जहा बीए ण होंति पुणरंकुरस्स उप्पत्ती । तह चेव कम्मवीए भवंकुरस्सापि पडिकुट्ठा ॥" जगतः भव्यसमूहस्य पूज्यः सेव्यः तं-'कगटडतदपशषस कपामूवं लुक् ८-२-७७ ।' इति तलुकि, · अधो मनया 'मिति ८-२-७८ । यलुकि च ' अनादौ शेषादेशयोर्द्वित्वम् ८-२-८९ । इति जैद्वित्वे जगपुज्जमिति । ननु पालकस्येवाभव्यस्यापि पूज्या एव भगवन्तस्तत्कथं भव्यसमूहस्येति विवरणमिति चेत् , सत्यं, इह भावपूजाया एवाधिकृतत्वादभव्यस्य भावपूजायाश्च अभावात् । ननु यः सर्वज्ञः स पूज्य एव तत्कथं जगत्पूज्यत्वेनेति, न, ज्ञानानन्तरमेव विशिष्टाया पूजाया उत्पत्तेन तु ज्ञानात् प्राक् इति, तथा च - " ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥” इति वचो युक्तिरिक्त ॥ तथा जगत्पूज्यत्वे कृतकृत्यत्वाद् भगवत उपदेशदानाप्रवृत्तिरित्याशङ्कानिरासायाह जगद्गुरुति । जगतः भव्यत्रातस्य गृणाति धर्मं यः स जगद्गुरुस्तं । ननु कृतकृत्यत्वाद् भगवतः कथं देशनायां प्रवृत्तिरिति चेत् ? तीर्थंकरनामकर्मोदयनिबन्धनप्रवृत्तेः, उक्तञ्च-- " तं च कहं वेइज्जइ अगिलाए धम्मदेसणाएहिति । " अनेन च विशेषणचतुष्टयेन भगवतो मूलातिशयाश्चत्वारः ख्यापिताः । तथाहि जिनमित्यनेनापायापगमातिशयः १, सर्वज्ञमित्यनेन ज्ञानातिशयो २, जगत्पूज्यमित्यनेन पूजातिशयः १ जस्य द्वित्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy