________________
सटीकजंबूद्वीपस ग्रहणी
च सम्मील्य साददशयोजनान्युच्चानि । तेषामपिकणिकाभुवनप्रमुख पूर्वमानादर्धार्धमानं वक्तव्यं । तेषु च श्रियो देव्या आभूषणादिवस वितिष्ठते । स्वरूपं च स्थापनातो यन्त्रकाच्चावसेयम् । इति प्रथमवलयम् ।
द्वितीयपरिक्षेपे मूठकमलापश्चिमोत्तर स्यां दिशि वायवीकोणे, उत्तरस्यां दिशि, पूर्वोत्तरस्यामैशान्यां दिशि च सामानि रुदेवानां चतुःसहस्रएङ्ख्या नि कमलानि । प्राच्यां चत्वारि चतुर्महत्तरिक - गुरुस्थानी देवीनां कमलानि, दक्षिणपूर्वस्यां आग्नेयाकोणे इत्यर्थः, अभ्यन्तरपार्षदानां अष्टसहसदेवानां तावन्ति कमलानि । दक्षिणस्यां च मध्यपार्षदानां दशसहस्र देवानां दशम स्राणि कमलानि । दक्षिणप्रतीच्यां नैश्यामित्यर्थः, बाह्य पार्षदा नां द्वादशसहस्रमङ्ख्या देवानां द्वादशसहस्राणि कमलानि । प्रत च्यां च सप्तकटकनायकानां सप्न का लानि । सर्वाणि संभाल्य द्वितायवलये एकादशोत्तरचतुस्त्रिशत्महस्रानि कमलानि । इति द्वितायवलयम् ।
___ अथ तृतीयपरिधी प्रत्येकं चतुर्दिक्षु चत्वारि चत्व रि सहस्राणि कमलानि आत्मरक्षकदेवानां भवन्ति । सर्वानि सम्मील्य षोडशसहस्राणि आत्मरक्षकदेवानां कमलानि भवन्ति । इति तृतीयवलयम् ।
चतुर्थाभ्यन्तरवलये द्वात्रिंशल्लक्षाभ्यन्तरा भेयोगिकदेवानां तावन्ति कमलानि तथाहि प्रत्येक चतसृषु विदिक्षु च चत्वारि चत्वारि लक्षाणि कमलानि । पिण्डिनानि सर्वाणि च तानि द्वात्रिंशल्लक्षाणि भवन्ति । इति चतुर्थव व्यम् ।। . पञ्चभमध्यवलये चत्वाशिल्लझमध्या भियोगिकदेवानां तावन्ति कमलानि तथाहि प्रत्येकं चतसृषु विदिक्षु च पञ्च पञ्च लक्षाणि कमलानि । पिण्डितानि तानि च चत्वारिंशल्लक्षाणि जायन्ते इत्यर्थः । इति पश्चमं वलायम् ।
षष्ठबाह्यवलयेऽष्टचत्वाशिल्लक्षबाह्याभियोगिक देवानां तावन्ति कमलानि तथा हि प्रत्येकं चतसृषु दिक्षु चतसृषु विदिक्षु च षट् षट् लक्षाणि कमलानि तानि च अष्टच वाशिलक्षाणि जायन्ते । इति षष्ठं वलयम् । सर्वाणि सम्मोल्य विंशतिलक्षाधिकैक कोटिसङ्ख्या नि आभियोगिकदेवानां कमलानि मूलकमलेन सहितानि तानि च शत्सहस्रैकशतविंशत्यविकैकशतविंशति लक्षाणि कमलानि भवन्ति तथा चोक्त
'कोटये का विंशतिर्लक्षा पद्मानां सर्वसङख्यया सहस्र णि च पञ्चाशच तं विंशतिसंयुतम् ॥१॥
सवांणीमान शाश्वत नि पृथ्वीकायरूपाणि कमलाकृतितया कमलतया वर्ण्यन्ते । एतानि उत्तरोत्तर अर्धार्धमानानि यदुक्त " क्रमाद(र्धर्धमानाजाः परिज्ञेया सर्वेऽप्यमा' एवमन्यद्रहेष्वपि कमलपरिवारो वाच्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org