SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सटीक जंबूद्वीप रङ्ग्रहणी अथ भरनोदाच्यां भरतसीमाकारी चुल्लहिमवन्नामा नमः शतयोजनोच्चो द्वादशकलाधिकद्विञ्च शतसहस्रयो जनविशालः स्वर्णमयः । अस्य च महाहिमवदाश्रित्य न्यूनमानत्वाच्चुल्ल हिमवदेववासत्वाच्च चुल्लहिमवदिति शाश्वतं नाम । अयं च द्वयोरपि पार्श्वयोः वेदिकावनखण्डाभ्यां रम्यः । मवद्र्णम् । विदुत्तरस्यां महाहिमवन्नाम नगो द्विशतयोजनोच्चा दशकलाधिकदशोत्त/द्विचत्वारिंशच्छतयोजनविशलः काश्चनमयोऽस्ति । वक्ष्यति च 'दुसृउच्चारुप कणयमयत्ति' अयमेव वर्णो बृहद्विचारक्षेत्रादावपि । अनेनैवाभिप्रायेण जम्बूद्दीपपट्टादावस्य पीतः णत्वं दृश्यते । जंबूद्रीपप्रज्ञप्त्यभिप्रायेण तु सर्वरत्नमयो ज्ञेयः । अस्य च महाहिमवन्नामा महर्षिदेवावा सत्वान्महाहिमवदिति शाश्वतं नाम ||२|| विदेहदक्षिणस्यां चतुःशतयोजनोच्चो द्विकला धिकाष्टशतद्विचत्वारिं शदुत्तरषोडशमहस्रयोज विशालो रक्तस्वर्णमयो निषधनामा नगोऽस्ति । अस्य च निषधदेवावासस्वच्छतं निषधमिति नाम ||३|| विदेोत्तरस्यां नीलवन्नामा नगः । अस्य वर्णनं निषधवत् नवरं पल्या युष्क नीलवद्देव'वासत्वान्नीलवदिति नाम ॥ ४ ॥ ग्ग्यकोत्तरस्यां रूप्यपरनामा रुक्मी नगः । वर्णनं माहिमवदत् । नवरं स्वनामदेवावासत्वात् सर्वात्मना रूप्यमयत्वाच्च रुक्मीरूप्यं नाम ॥५॥ ऐग्वदक्षिणस्यां चुल्लहिमवत्समः शिखरी नामा नगः । नवरं शिखरी देव वा मत्वा वक्ष्यमाणकूटै का दकातिरिक्त खर्या कारभूया रत्नकूटसद्भावाच्च शिखरीति नाम || ६ || इमे षडपि वसीमाकारित्वाद्वषघरामध्या गीयन्ते । इति वर्षधर पर्वतवर्णनम् । सर्वेषा नगानां समुदिता एकोनसप्तत्युत्तर द्विशतसङ् ख्या नगा भवन्ति । इति तु नगद्वारम् ॥ यन्त्रकमिदम् । ५६ wwwmmmmmm सङ्कटमा ०४ पर्वतनाम वृत्तवैताढ्याः आयतवैताढ्याः Jain Education International सख्या २०० ००४ ००१ ००६ २६९ वक्षस्कारनगाः वित्रविचित्रो यमकौ ३४ १६ ०२ ०२ अथ कूटनामकं पञ्चमं द्वारं विस्तारयति । सोलसबक्खा रेसु इत्यादि । तत्राप्यादौ पूर्वकूटान्युद्दिश्य तिसृर्गाथाभिस्तत्स्वरूपं प्रकटयति । सोलस वक्खारेसु चर चर कूडा य हुंति पत्तेयं । सोमणस गंधमायण सत्तद्वय रुपिमहाहिमवे ॥१३॥ wwwwwwws For Private & Personal Use Only पर्वतम कश्च गिरयः गजदन्ताः मेरु: धराः सर्व सदस्या www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy