SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङग्रहणी सीतायां अष्टत्रिंशत्सडख्या नद्यौ महन्त्योऽपि सङ्गच्छन्ते, एवं सीतोदायामपि । ताः कथमिह नाच्यन्ते इति चेदुच्यते, महत्सङ्ख्याया लघुसडख्याया गौणत्वादविवक्षितत्त्वाद्वा । ननु प्रत्येक कुरुस्थाश्चतुरशीतिसहस्राणि नदीनां कथमिह सङ्ख्यायां न गण्यते इति चेत्, जंबूद्वीपप्रज्ञप्त्यां सपरीवारान्तर्नदीनामगणनमिवेहापिं तत्सडग्याया अविवक्षितत्वादिति सम्भाव्यते । एवं च सर्वाः सम्मीलिताश्चतुर्दशलक्षषट्रपञ्चाशत्सहरूसयाका नद्यो भवन्ति । यन्त्रकं चेदम् । क्रमइख्या नाम परिवार क्रम सङ्ख्या . नाम यरिवार भरते गङ्गा ८ हिरण्यवति रूप्यकुला २८००० २. भरते सिन्धु ९ हरिवर्षे हरिकान्ता ऐरवते रक्तवती १४००० हरिवर्षे हरिसलिला ५६००० ऐरवते रक्तवती १४००० रम्यके नरकान्ता ५६००० हिमवति रोहिता २८००० १२ रम्यके नारीकान्ता ५६००० हिमवति रोहितांशा २८००० १३ पूर्वविदेहे सीता ५,३२,००० ७. हिरण्यवति सुर्वणकुला २८००० १४ अपरविदेहे सीतोदा ५,३२,००० १ ___ सर्वा सङ्ख्या १४,५६,००० परिवार क्रमसंख्या नाम परिवार १४००० १४ सिन्धु ५ गंगा १७ गंगा १८ सिन्धु गंगा क्रमसंख्या नाम १ गाहावती २ दहावती ३ वेगवती तप्तजला मत्तजला उन्मत्ता ७ क्षीरोदा ८ शीतश्रोता अन्तर्वाहिनी १० ऊर्मिमालिनी ११ . गम्भीरमालिनी १२ फेनमालिनी ३ गंगा गंगा २२ सिन्धु २३ गंगा २४ सिन्धु २५ गंगा २६ सिन्धु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy