SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५४ पश्चिम Jain Education International प्रासाद 1915 2016 शक्र प्रासाद सटीक जंबूद्वीप सग्रही रक्त कम्बला मेरु शिखायां पण्डकवनम् उत्तर Wave baala चैत्य अतिपांडुकम्बल दक्षिण पाडु कम्बला - शक्र प्रासाद चित्राङ्कः–१४ इति षण्डकवनवर्णनम्, ॥ अस्य मंदरपर्वतस्य षोडश नामानि सार्थानि तथाहि मंदराख्यदेवाधिष्ठितत्वान्मंदरमिति १ मेरुरिति प्रसिद्ध २ शुभदर्शनत्वात् सुदर्शनः ३ स्वयमेव प्रभया प्रकाशकत्वात् स्वयंप्रभः ४ मनस्तोषकत्वान्मनोरमः ५ सर्व पर्वतोच्चत्वात् तीर्थकृज्जननाभिषेकत्वाच्च गिरिराजः ६ रत्नोच्चयवत्त्व द्रत्नोच्चयः ७ पाण्डवादिशिला समूहत्वाच्छिलोच्चयः ८ लोकमध्यवर्तित्ववाल्लोकमध्यः ९ तत एव लोकनाभिः १० अतिनिर्मलत्वादच्छः ११ सूर्यचन्द्रादयः प्रदक्षिणं भ्रमन्त्यतः सूर्यावर्त्त: २ सूर्यादिग्रहनक्षत्रतारकाः पृष्ठतो भ्रमन्तीत्यतो ग्रहावर्त: १३ सर्व पर्वोत्तमत्वादुत्तमः १८ मेरुमध्यत्रर्त्यष्टच प्रदेशादिविदिग्निर्गमोऽतो दिशादिः १५ सकलगिरि मुकुटभूतत्वादवतंसः १६ इमान्येवाभिधानानि अन्यत्र क्वचित् नामान्तरेण क्रमान्तरेण च रूढानि । तथा चोक्तमत्र मंदराख्यो देवः पल्य युकः परिवसतीति मन्दरमिति शाश्वतं नाम मुख्यं प्रतीतं च । ॥ इति मेरुवर्णनम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy