SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसग्रहणी अथ चतुरिवर्णनम् । चतुर्दिकत्थाऽनुत्तरविमानाभिधानवदभिख़्यानि चतसृषु काष्ठाषु चत्वार द्वाराणि । तद्यथा प्राच्यां विजयाभिधं, अवाच्यां वैजयन्ताभिधं, प्रतीच्यां जयन्ताभिधं, उदीच्यामपराजिताभिधं च तथाहि मेरोः पञ्चचत्वारिंशन्सहस्रयोजनान्तरितं प्राच्यां जम्बूद्वीपान्ते सीताख्यमहानद्या उपरि अष्टयोजनौच्चं, चतुर्याजनविशालं, चतुर्योजनायतं, भूमिप्रवेशे वज़मयं भूमेरूद्र रिष्टरत्नमयं, वैडूर्यरत्ननिर्मिता: स्तम्भाः, पञ्च माणनिर्मितं कुटिम, हंसगर्भमयी देहे ली, गोमेदमय इन्द्रकीलकः, लोहिताक्षनिर्मिते द्वारशाखे, वज्रमयः परिधः वैटयमये कपाटे, नानामणिमय कपाटचूलागृहे, रत्न १ वन्न २ वैडूर्य ३ लोहिताक्ष४ मसारगल्ल ५ हंसगर्भ ६ पुलक ७ सौगन्धिका ८ जन ९ रजत १० ज्योतीरसा ११ का १२ जनपुलक १३ रिष्ट १४ जातरूप १५ स्फटिका: १६ पोडशरत्नभिन्नि भिंतो द्वारोपरितन भागः । श्रीवत्स १ मत्स्य २ दर्पण ३ भद्रासन ४ बर्द्धमान ५ कलश ६ स्वस्तिक ७ नन्दावती ८ ख्यानि द्वारोपरि अष्टौ मङ्गलानि इत्यादिकं विजयद्वारस्वरूपं लेशतो दर्शितं । विशेषार्थिभिः प्राग्वर्णितग्रन्था विलोक्याः । उत्तर A अपराजितद्वार अजवायोजन योजन ७९०५२ यो.१ गा. जनता जयन्त द्वार teyan 06. बारन्तर १५३२ घ.३८ अं पश्चिम ४ विजयन्तद्वार दक्षिण जगती च अगसीढाणि mmmmmmmu चित्राङ्क: २० अस्य द्वारस्य यो यो देवोऽधिष्ठाता तं तं तस्य सामानिकाः पुस्तकेषु तथालिखितदर्शनतो विजयाभिधानतो ब्रुवन्ति इति तद्योगाच्छाश्चतमिदं नाम यथैतत् विजयद्वारं वर्णितस्वरूपं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy