Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 56
________________ विशे० ॥ ५४॥ aaaaaaaaaa 58raharatacolor तओ तम्मि' इत्यादि व्युत्पत्त्यन्तरमस्ति, ततोऽपि कारणात् तदाभिनिवोधिकमुच्यत इत्यर्थः । नन्वात्म-क्षयोपशमयोराभिनियोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं समानाधिकरणता स्यात् ? । सत्यम् , किन्तु ज्ञानस्याऽऽत्माश्रयत्वात् , क्षयोपशमस्य च ज्ञानकारणत्वादुपचारतोत्रापि पक्षे आभिनिबोधिकशब्दो ज्ञाने वतते, ततश्चाऽऽभिनिवाधिकं च तज्ज्ञानं चाभिनिवोधिकज्ञानमिति समानाधिकरणसमास इत्यदोषः॥ अथ श्रुतव्युत्पत्तिमाह- 'तं तेणेत्यादि ' श्रूयत आत्मना तदिति श्रुतं शब्दः, अथवा श्रूयतेऽनेन श्रुतज्ञानावरणक्षयोपशमेन, श्रूयते तस्मात् क्षयोपशमात् , श्रूयते तस्मिन् क्षयोपशमे सतीति श्रुतं क्षयोपशमः । 'सुणेइ सो व त्तिति शृणोतीति श्रुतम् , असावात्मेति वा व्युत्पत्तिरित्यर्थः । 'सुर्य तेणेति' येनैवं व्युत्पत्तिस्तेन कारणेन श्रुतमुच्यत इत्यर्थः । इह च शब्दस्य श्रुतज्ञानकारणत्वात् । क्षयोपशमस्य तद्धेतुत्वादात्मनश्च कथञ्चित् तदव्यतिरेकादुपचारतः श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् ।। इति गाथार्थः ।। ८१॥ अथाऽवधेयुत्पादनार्थमाह तणाव हीयए तम्मि वाऽवहाणं तओऽवही सोय मज्जाया। जं तीए दव्वाइ परोप्परं मुणइ तओऽवहित्ति॥८२॥ ततः कारणादवधिरित्युच्यते । यतः किम् ?, इत्याह- 'तेणाव हीयए त्ति' अवशब्दस्याऽव्ययत्वेनाऽनेकार्थत्वादधोधो विस्तृतं धीयते परिच्छिद्यते रूपि वस्तु तेन ज्ञानेनेत्यवधिः, अथवा अव-मर्यादया एतावत्क्षेत्रं पश्यन् , एतावन्ति द्रव्याणि, एतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिलक्षणया धीयते परिच्छिद्यते रूपि वस्तु तेनेत्यवधिः। 'तम्मि व त्ति' अथवा अवशब्दस्यार्थद्वयं तथैवाऽवधीयते जीवेन तस्मिन् सति वस्त्वित्यवधिः, अकारस्य लुप्तस्याऽदर्शनात् 'अवहाणं' ति वा शब्दोऽनुवर्तते; ततश्चाऽथवाऽवधानमवधिः साक्षादर्थपरिच्छेदनमित्यर्थः, अथवाऽवधीयते तस्माज्जीवेन साक्षाद् वस्त्वित्यवधिरित्युपलक्षणव्याख्यानात् खयमेव द्रष्टव्यम् । 'सो यमज्जायत्ति' स चोक्तस्वरूपोऽवधिर्मर्यादयाऽर्थपरिच्छेदने प्रवर्तमानत्वादुपचारतो मर्यादा । एतदेवाह-'जं तीए इत्यादि'पुंलिङ्गोऽप्यवधिशब्दः प्राकृतत्वात् स्त्रीत्वेन निर्दिष्टः, ततश्च यद् यस्मात् कारणात् तेनाऽनन्तरोक्तेनाऽवधिना जीको द्रव्यादि 'मुणति ' जानाति । कथंभूतं । सत् , इत्याह- परस्परं नियामितमिति शेषः । वक्ष्यति च "अंगुलमावलिआणं भागमसंखेज दोसु संखेज्जा । अंगुलमावलिअन्तो आवलिआ अंगुलपुहत्तं" ॥१॥ , तेनाऽव धीयते तस्मिन् वाऽवधानं ततोऽवधिः स च मर्यादा । यत् तेन द्रव्यादि परस्परं जानाति ततोऽवधिः ॥ ८२ ॥ २ अलावलिकयोभांगमसंख्येयं दूयोः संख्येयौ । अङ्गुलाबलिकान्तरावलिका अगुलपृषवम् ॥1॥ ॥ ५४॥ For Pesona Pe User

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202