Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 82
________________ विशे बदत्तिः। ॥८ ॥ सोइंदिओवलद्धी चेव सुयं न उ तई सुयं चेव । सोइंदिओवलद्धी वि काइ जम्हा मइन्नाणं ॥ १२२॥ इह श्रोत्रेन्द्रियोपलब्धिशब्दस्य तृतीया-षष्ठीसमासः, बहुव्रीहिश्च आद्यसमासयन भावश्रुतम् , बहुव्रीहिणा तु भावश्रुतानुपयुक्तस्य वदतो द्रव्यश्रुतम् , तदुपयुक्तस्य तु ब्रुवत उभयश्रुतं गृहीतमिति प्राग्वृत्तौ दर्शितं सर्व द्रष्टव्यम् । अवधारणविधिमपि प्रागुपदर्शितमाह- 'श्रोत्रेन्द्रियोपलब्धिरेच श्रुतं ' इत्येवमवधारणीयम् । 'न उ तई ति ' न पुनः ‘सा श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति । कुतो | नैवमवधार्यते ?, इत्याह- यस्माच्छ्रोत्रेन्द्रियोपलब्धिरपि काचिदश्रुतानुसारिणी अवग्रहे-हादिमात्ररूपा मतिज्ञानमेव, अतः 'श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति नावधार्यत इति भावः । एवं च सति ‘ने नाम सोउग्गहादओ बुद्धी' इत्यादि परेण यत् प्रेरितं, तत् परिहृतं भवति, श्रोत्रावग्रहादीनामपि बुद्धिरूपतायाः समर्थितत्वात् ।। इति गाथार्थः ।। १२२ ॥ तदेवमवधारणविधिना श्रोत्रावग्रहादीनां मतित्वं समर्थितम् , यदि वा 'सेसयं तु मइनाणं' इत्यत्र योऽसौ तुशब्दः, ततोऽपि तेषां तत् समर्थ्यत इति दर्शयन्नाह तुसमुच्चयवयणाओ व काई सोइन्दिओवलद्धी वि । मइरेवं सइ सोउग्गहादओ हुन्ति मइभेया ॥ १२३ ॥ सेसयं तु मइनाणं' इत्यत्र योऽसौ तुशब्दः समुच्चयवचनः, ततश्च किमुक्तं भवति ?-शेष मातिज्ञानं, काचिदनपेक्षितपरोपदेशाद्वचना श्रोत्रेन्द्रियोपलब्धिश्च मतिज्ञानमित्येवं वा श्रोत्रावग्रहादयो भवन्ति मतिभेदाः । तथा च सति मतेरष्टाविंशतिभेदत्वं न परिहीयते, ततश्च 'नं नाम सोउम्गहादओ बुद्धी' इत्यादि परप्रेर्य प्रतिक्षिप्तमेव ॥ इति गाथार्थः ॥ १२३ ॥ मूलगाथाया व्याख्यातशेष व्याख्यानयनाह पत्ताइगयं सुयकारणं ति सद्दो व्व तेण दव्वसुयं । भावसुयमक्खराणं लाभो सेसं मइन्नाणं ॥ १२४ ॥ मूलगाथायां 'श्रोत्रावग्रहादयः, शेषकं च मतिज्ञानम् , इत्युक्ते शेषस्य सर्वस्याऽप्युत्सर्गतो मतित्वे प्राप्ते, अपवादः- मोत्तूणं दव्वसुयं ति' इत्युक्तम् । तत्र किं तद् द्रव्यश्रुतं यदिह वय॑ते ?, इत्याह भाष्यकार:-पत्रादिगतं पुस्तक-पत्रादिलिखितम् , तेन कारणेन द्रव्यश्रुतं, येन किं ?, इत्याह- श्रुतकारणमिति । किंवत् ?, इत्याह-शब्दवदिति यथा भावश्रुतकारणत्वाच्छब्दो द्रव्यश्रुतम् , १ श्रोत्रेन्द्रियोपलब्धिश्चैव श्रुतं न तु सा श्रुतं चैव । श्रोत्रेन्द्रियोपलब्धिरपि काचिद् यस्मात् मतिज्ञानम् ॥ १२२॥ २ गाथा ११८ । ३ गाथा ११७ । ४ तुसमुच्चयवचनाद् वा काचिच्छोनेन्द्रियोपलब्धिरपि । मतिरेवं सति श्रेत्रावग्रहादयो भवन्ति मतिभेदाः ॥ १२३ ॥ ५ पत्रादिगतं श्रुतकारणमिति शब्द इव तेन द्रव्यश्रुतम् । भावभुतमक्षराणां लाभः शेष मतिज्ञानम् ॥ १२४ ॥ Forsonal Prese Only व w w.jaineltrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202