Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 150
________________ __“ 'बंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिटुंतेणं, मल्लगदिटुंतेण य। से किं तं पडिबोहगदिटुंतेणं । पडिबोहगदिट्ठतेणं से- जहानामए विशेषा० केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहेज्जा-अमुग! अमुग ! त्ति । तत्थ य चोयए पण्णवर्ग एवं वयासी-किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति, जावर B संखेज-असंखेजसमयपविट्ठा पोग्गला गहणमागच्छंति ! । एवं वयंतं चोयगं पन्नवए एवं बयासी- नो एगसमयपविट्ठा पोम्गला गहणमागच्छंति, जाव ॥१४८॥ नो संखेजसमयपविट्ठा पोग्गमा गहणमागच्छंति, असंखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति, सेत्तं पडिबोहगदिट्ठतेणं । से किं तं मल्लगदिट्ठतेणं ।। मल्लगदिट्ठतेणं से- जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिवेज्जा, से नढे । अन्ने वि पक्खित्ते, से वि नटे। अन्ने । | वि पक्खित्ते, से वि नढे । एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जेणं तं मल्लगं रौवेहिति। होही से उदगबिंदू जेणं तंसि मल्लगंसि ठाइति । होही से उदगविंदू जेणं तं मल्लगं भरेहिति । होही से उदगबिन्दू जेणं तंसि मल्लगंसि न वाहिहिति। होही से उद्गबिंदू जे णं तं मल्लग पवाहेहिति । एवामेव पक्खिप्पमाणेहिं अणंतेहिं पोग्गलेहिं जाहे तं वंजषं पूरियं होइ, ताहे हुं ति करेइ, नो चेव णं जाणइ के वेस सद्दाइ" इत्यादि । इदं सूत्र नन्दिविवरण एवेत्थं व्याख्यातम् , तद्यथा "प्रतिबोधक-मल्लकदृष्टान्ताभ्यां व्यञ्जनावग्रहस्य प्ररूपणं करिष्यामि । तत्र प्रतिबोधयतीति प्रतिबोधकः स एव दृष्टान्तस्तेन, तद्यथा नाम कश्चिदनिर्दिष्टस्वरूपः पुरुषः कश्चिदन्यमनिर्दिष्टस्वरूपमेव पुरुषं सुप्तं सन्तं प्रतिबोधयेत् । कथम् !, इत्याह- अमुक ! अमुक ! इति । तत्र प्रेरकः प्रज्ञापकमेवैमवादीत्- किमेकसमयप्रविष्टा इत्यादि । एवं वदन्त प्रेरक प्रज्ञापक एवमुक्तवान्- नो एकसमयप्रविष्टा इत्यादि, प्रकटाथै, यावद् नोसंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति । नवरमयं प्रतिषेधः शब्दविज्ञानग्राह्यतामधिकृत्य बेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा संबन्धमात्रमधिकृत्य प्रथमसमयादारभ्य पुद्गला प्रहणमागच्छन्त्येव । ' असंखेज्ज इत्यादि ' प्रतिसमयप्रवेशेनाऽऽदित आरभ्याऽसंख्येयसमयैः प्रविष्टा असंख्येय सस Bara व्यञ्जनावग्रहस्य प्ररूपणां करिष्यामि प्रतिबोधकदृष्टान्तेन, मल्लकदृष्टान्तेन च । अथ केयं प्रतिबोधकरष्टान्तेन ? । प्रतिवोधकष्टान्तेन सा- यथानामा कश्चित् पुरुषः कञ्चित् पुरुषं सुप्त प्रतियोधयेत्- अमुक ! अमुक! इति । तत्र च चोदकः प्रज्ञापकमेवमवादीत्- किमेकसमयप्रविष्टाः पुद्रला ग्रहणमागच्छन्ति, यावत्संख्येवा-ऽसंख्येयसमयप्रविष्टाः पुनला प्रहणमागच्छन्ति । एवं वदन्तं चोदकं प्रज्ञापक एवमवादील- नो एकसमयप्रविष्टाः पुगला प्रहणमागच्छन्ति यावद् नो संख्येयसमयप्रविष्टाः पुनला प्रहणमागच्छान्ति, असंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, सेयं प्रतिबोधकदृष्टान्तेन । अथ केयं मल्लकदृष्टान्तेन । मल्लगदृष्टान्तेन सा- बथानामा कश्चित् पुरुष आपाकशिरसो मल्लकं गृहीत्वा तत्रैकमुदकबिन्दुं प्रक्षिपेत् , स नष्टः । अन्योऽपि प्रक्षिप्तः, सोऽपि नष्टः । अन्योऽपि प्रक्षिप्तः सोऽपि नष्टः । 4 एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्पति स उदकविन्दुर्यतं मल्लकमाईतां नेष्यति । भविष्यति स उदकविन्दुर्यस्तस्मिन् मल्लके स्थास्पति । भविष्यति स उदक-म विन्दुर्यस्तं मल्लकं भरिष्यति । भविष्यति स उदकविन्दुर्यस्तस्मिन् मल्लके न स्थास्यति । भविष्यति स उदकविन्दुर्यस्तं मल्लक प्लावयिष्यति । एवमेव प्रक्षिप्यमाणैरनन्तैः पुद्गलैयंदा तद् व्यजनं पूरितं भवति तदा '' इति करोति, नो चेद जानाति क एष शब्दादिः ॥ २ देश्योऽयं शब्द भाइ करणार्थे । ३ क. ग, 'वं सम' । ॥१४८॥ PARA For Personal and Private Use Only

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202