Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१६२॥
Jain Education Internation
"तं वंजणोग्गहाओ पुव्वं पच्छा स एव वा होजा । पुव्वं तदत्थवंजण संबंधाभावओ नत्थि ॥ २७४ ॥
यद्यनुपहतस्मरणवासना सन्तानस्तदर्थावग्रहात् पूर्वं व्यञ्जनावग्रहो भवतीति यदुक्तं प्रात्रु तद् भवानपि स्मरति । ततः किम्, इति चेत् । उच्यते यदेतद् भवदुत्प्रेक्षितं सामान्यग्राहकमालोचनं तत् तस्माद् व्यञ्जनावग्रहात् पूर्वं वा भवेत् पश्चाद् वा भवेत् स एव वा व्यञ्जनावग्रहोप्यालोचनं भवेत् १, इति त्रयी गतिः, अन्यत्र स्थानाभावात् । किञ्चान्तः १, इत्याह- पूर्वं तद् नास्तीति संबन्धः । कुतः ?, इत्याह- अर्थव्यञ्जनसंबन्धाभावादिति- अर्थः शब्दादिविषयभावेन परिणतद्रव्यसमूहः, व्यञ्जनं तु श्रोत्रादि, अर्थव व्यञ्जनं चार्थव्यञ्जने तयोः संबन्धस्तस्याऽभावात् सति ह्यर्थ-व्यञ्जनसंबन्धे सामान्याथालोचनं स्यात्, अन्यथा सर्वत्र सर्वदा तद्भावप्रसङ्गात् । व्यञ्जनावग्रहाच्च पूर्वमर्थव्यञ्जनसंबन्धो नास्ति, तद्भावे च व्यञ्जनावग्रहस्यैवेष्टत्वात् तत्पूर्वकालता न स्यादिति भावः ॥ इति गाथार्थः ॥ २७४॥
द्वितीयविकल्पं शोधयन्नाह
अत्थोग्गहो वि जं वंजणोग्गहस्सेव चरमसमयम्मि । पच्छा वि तो न जुत्तं परिसेसं वंजणं होज्जा ॥ २७५॥
तथा, अर्थावग्रहोsपि यद् यस्माद् व्यञ्जनावग्रहस्यैव चरमसमये भवति, इति मागिहापि निर्णीतम् । तस्मात् पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं न युक्तम्, निरवकाशत्वात् । न हि व्यञ्जना -ऽर्थावग्रहयोरन्तरे कालः समस्ति यत्र तत् त्वदीयमालोचनज्ञानं स्यात्, व्यञ्जनावग्रहचरमसमय एवाऽर्थावग्रहसद्भावात् । तस्मात् पूर्व पश्चात्कालयोर्निषिद्धत्वात् पारिशेष्याद् मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनं व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाऽभ्युपगतो भवेत् । एवं च न कश्चिद् दोषः, नाममात्र एव विवादात् ।। इति गाथार्थः ।। २७५ ।।
क्रियतां तर्हि प्रेरकवर्गेण वर्धापनकम् त्वदभिप्रायाविसंवादलाभात् इति चेत् । नैवम्, विकल्पद्वयस्येह सद्भावात्, तथाहितद्व्यञ्जनावग्रहकालेऽभ्युपगम्यमानमालोचनं किमर्थस्यालोचनं, व्यञ्जनानां वा ? इति विकल्पद्वयम् । तत्र प्रथमविकल्पमनूद्य दूषयन्नाह - * तं च समालोयणमत्थदरिसणं जइ, न वंजणं तो तं । अह वंजणस्स तो कहमालोयणमत्थसुण्णस्स ? ॥ २७६ ॥
१ तद् व्यअनावग्रहातु पूर्व पश्चात् स एव वा भवेत् । पूर्वं तदर्थव्यञ्जनसंबन्धाभावतो नास्ति ॥ २७४ ॥ २ क. ग. 'तत्सद्भावे तु व्य' ज. 'तद्भावे तु व्य' । ३ अर्थावग्रहोऽपि यद् व्यञ्जनावग्रहस्यैव चरमसमये । पश्चादप्यतो न युक्तं परिशेषं व्यञ्जनं भवेत् ॥ २७५ ॥
४ तच समालोचनमर्थदर्शनं यदि, न व्यञ्जनं ततस्तत् । अथ व्यञ्जनस्य ततः कथमालोचनमर्थशून्यस्य ? ॥ २०६ ॥
For Personal and Private Use Only
वृहद्वृत्तिः ।
॥१६२॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202