Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्रतिः ।
नैकसमयमात्रमान एवाऽर्थावग्रहः, किन्तु चिरकालिकोऽपि न हि समयमात्रमानतयैकरूपे तस्मिन् विप्र-चिरग्रहणविशेषणमुपपद्यत विशेषा० इति भावः। तस्मादेतद्विशेषणवलादसंख्येयसमयमानोऽप्यर्थावग्रहो युज्यते । तथा, बहूनां श्रोतुणामविशेषेण प्राप्तिविषयस्थे शह
ER भेर्यादिबहुतूर्यनिर्घोपे क्षयोपशमवैचित्र्यात कोऽप्यवर अवगृहाति, सामान्य समुदिततूर्यशब्दमात्रमवगृहातीत्यर्थः । अन्यस्तु बहवन
हाति, शङ्क-भयोदितूर्यशब्दान् भिन्नान् बहून् गृहातीत्यर्थः । अन्यस्तु स्त्री-पुरुषादिवायत्व-स्निग्ध-मधुरत्वादिबहुविधविशेषविशिएत्वेन बहुविधमवगृह्णाति, अपरस्त्वबहुविधविशेषविशिष्ठत्वादबहुविधमवगृहाति । अत एतस्माद् बहु-बहुविधायनेकविकल्पनानात्वव
शादवग्रहस्य कचित् सामान्यग्रहणम् , कचित् तु विशेषग्रहणम्, इत्युभयमप्यविरुद्धम् । अतो यत् मूत्रे "'तेणं सद्दे त्ति उम्गहिए" E0 इति वचनात् 'शब्दः' इति विशेषविज्ञानमुपदिष्टम् , तदप्यर्थावग्रहे युज्यत एव, इति केचित् ।। इति गाथार्थः ॥ २८॥
अत्रोत्तरमाह
से किमोग्गहो ति भण्णइ गहणे-हा-वायलक्खणत्ते वि? । अह उवयारो कीरइ तो सुण जह जुज्जए सो वि ॥२८॥ Lo इह पूर्वमनेकधा प्रतिविहितमप्यर्थं पुनः पुनः प्रेरयन्त प्रेरकमवलोक्याऽन्तर्विस्फुरदम्यावशात् साक्षेपं काक्वा मूरिः पृच्छति-'किमो
गहो त्ति भण्णइ त्ति' किंशब्दः क्षेपे, यो बहु-बहुविधादिविशेषणवशाद् विशेषावगमः स किमबुधचक्रवर्तिन् ! अवग्रहोऽर्थावग्रहो भण्यते । क सत्यपि ?, इत्याह-'गहणे-हित्यादि' ग्रहणं च सामान्यार्थस्य, ईहाऽवगृहीतस्य, अपायश्चेहितार्थस्य ग्रहणे-हा-पायास्तैलक्ष्यते प्रकटीक्रियते यः स तथा तद्भावस्तत्व तस्मिन् सत्यपि, बहु-बहुविधादिग्राहको हि विशेषावगमो निश्चयः, स च सामान्याऽर्थग्रहणं, ईहां च विना न भवति, यश्च तदविनाभाषी सोऽपाय एव, कथमर्थावग्रह इति भण्यते ? इति । एतत्पूर्वमसकृदेवोक्तमपि हन्त ! विस्मरणशीलतया, जडतया, बद्धाभिनिवेशतया षा पुनः पुनरस्मान् भाणयसीति किं कुर्मः १, पुनरुक्तमपि ब्रूमः, यद् यस्मादायासेनाऽपि कश्चिद् मार्गमासादयतीति । ननु ग्रहणम् , ईहा च विशेषावगमस्य लक्षणं भवतु, ताभ्यां विना तदभावात् । अपायस्तु कथं तल्लक्षणम् , तत्स्वरूपत्वादेवाऽस्य । सत्यम् , किन्तु स्वरूपमपि भेदविवक्षया लक्षणं भवत्येव, यदाह
"विषा-अमृते स्वरूपेण लक्ष्येते कलशादिवत् । एवं च स्वस्वभावाभ्यां व्यज्येते खल-सज्जनौ " ॥१॥ आह- यदि बहु-बहुविधादिग्राहकोऽपाय एव भवति, तर्हि कथमन्यत्राऽवग्रहादीनामपि बहादिग्रहणमुक्तम् । सत्यम् , कि१ तेन शब्द इत्यवगृहीतः। २ स किमवमह इति भण्यते प्रहणे-हा-पायलक्षणत्वेऽपि ।। अथोपचारः क्रियते ततः कृणु यथा युज्यते सोऽपि ॥२८॥
काटकर
॥१६
।
J
antem
For Personal and Private Use Only
wMR.Janeitrary.org
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202