Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 184
________________ DISEASE विशेषा० बृहद्वत्तिः । ॥१८२॥ PALIमानामा PHOTOS खिप्पमचिरेण तं चिय सरूवओ जं अणिस्सियमलिङ्गं । निच्छियमसंसयं जं धुवमच्चतं न उ कयाई ॥३०९॥ इह श्रवणयोग्यदेशस्थे तूर्यसमुदाये युगपद् वाद्यमाने कोऽपि श्रोता तस्य तूर्यसंघातस्य संबन्धिनं पटह-ढक्का-शङ्ख-भेरि-भाणकादिनानाशब्दसमूहमाकर्णितं सन्तं क्षयोपशमविशेषाद् बहुमवग्रहादिना 'मुणति' जानाति । कोऽर्थः ?, इत्याह- पृथग भिन्नजातीयम् , एतावन्तोत्र भेरिशब्दाः, एतावन्तो भाणकशब्दाः, एतावन्तस्तु शङ्ख-पटहादिशब्दाः, इत्येवं पृथगेकैकशो भिन्नजातीयत्वेन तं नानाशब्दसमूहं बुध्यत इत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यपहुं 'मुणति'- सामान्येन 'नानातूर्यशब्दोऽयम्' इत्यादिमात्रकमेव जानातीति प्रतिपक्षः । एवमुत्तरगाथायामतिदक्ष्यमाणा प्रतिपक्षभावना सर्वत्रावबोद्धव्या । अन्यस्तु क्षयोपशमवैचित्र्याद् बहुविधं 'मुणति' । कोऽर्थः ?, इत्याह- अनेकभेदम् , इदमपि व्याचष्टे- एकैकं शङ्ख-भेर्यादिशब्दं स्निग्धत्व-मधुरत्व-तरुण-मध्यम-वृद्धपुरुषवाद्यत्वादिबहुविधधर्मोपेतं जानातीत्यर्थः । अन्यस्त्ववहुविधं स्निग्ध-मधुरत्वादिस्वल्पधान्वितमेव पृथग भिन्नजातीयं नानाशब्दसमूहं जानाति । अन्यस्तु क्षिप्रम् । कोऽथेः, इत्याह- अचिरेण शीघ्रमेव परिच्छिनत्ति, नतु चिरेण विमृश्येत्यर्थः । अन्यस्त्वक्षिप्रं चिरविमार्शतं जानाति । तथा 'तं चिय सरूवओ जं अणिस्सियमिति' तमेव नानाशब्दसमूह कोऽप्यनिश्रितं 'मुणति' इति संबन्धः । यं किम् ?, इत्याह- यं खरूपतो जानाति । कोऽर्थः, इत्याह- अलिङ्गं पताकादिलिङ्गा निश्रितमित्यर्थः । इदमुक्तं भवति- तमेव शब्दसमूह 'देवकुलमत्र, तथाविधपताकादर्शनात्' इत्येवं लिङ्गनिश्रामकृत्वा स्वरूपन एव यमवगच्छति, तमनिश्रितं 'मुणति' इत्युच्यत इति । तमेव लिङ्गनिश्रया जानानो निश्रितं 'मुणति' इच्युच्यते । तथा 'निच्छियमसंसयं जं ति यमसंशयमवच्छिनत्ति तं निश्चितं 'मुणति' । निश्चितं तावदित्यमेतद् मया, परं न जाने, तथा वा स्यात्, अन्यथा वा, इत्येवं संदेहानुविद्धं तु जानननिश्चितं 'मुणति' । 'धुवमित्यादि ध्रुवम् , कोऽर्थःअत्यन्तं, न तु कदाचिदिति । इदमुक्तं भवति- यथैकदा बहादिरूपेणाऽवगतं सर्वदैव तथाऽवबुध्यमानो ध्रुवं 'मुणति' इत्युच्यते । यस्तु कदाचिद् बहादिरूपेण, कदाचित् त्वबहादिरूपेण, सोऽध्रुवं 'मुणति' ।। इति गाथाद्वयार्थः ॥ ३०८ ॥३०९ ॥ इतरशब्दं व्याचिख्यासुराहऍत्तो चिय पडिवक्खं साहिजा, निस्सिए विसेसो वा । परधम्महि विमिस्सं निस्सियमावणिस्सियं इयरं॥३१॥ ॥१८२॥ १ क्षिप्रमचिरेण तमेव स्वरूपतो यमनिश्रितमलिङ्गम् । निश्चितमसंशयं यं ध्रुवमत्यन्तं न नु कदाचित् ॥ ३०९ ॥ २ क. घ. 'मुदये। ३ क. ग. 'देश्यमाना प्र' । ४ एतस्मादेव प्रतिपक्षं कथयेद् निश्रिते विशेषो वा । परधर्मविमिनं निश्रितमविनिश्रितमितरत् ॥ ३१०॥ Jan Education inten For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202