Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 190
________________ स बृहद विशेषा. ॥१८८॥ ज्ञानं मतिज्ञानम्' इत्येवं सामान्येनैव सम्यग्दृष्टिसंबन्धि मतिज्ञानमिह विचार्यते । तस्य च संशयादिरूपस्य, निर्णयरूपस्य वा सम्यग्दृष्टिसंबन्धिनो ज्ञानता न विरुध्यते, 'ज्ञायतेऽनेनेति ज्ञानम्' इत्यस्यार्थस्य सर्वत्रोपपद्यमानत्वादिति । ननु यदि संशयादयोऽपि मतिज्ञानम् , तर्हि चतुर्भेदत्वमतिक्रम्य सप्तभेदत्वं तस्य प्रसज्यते, इति चेत् । नैतदेवम् , यतोऽनध्यवसायस्तावत्सामान्यमात्रग्राहित्वेनाऽवग्रहेऽन्तर्भवति, संशयोऽपि पूर्वोक्तस्वरूपेहाप्रकारत्वात् , तत्कारणत्वाच्च तस्यामेवाऽन्तर्विशति, यदपि संशयस्य पूर्वमीहात्वमपाकृतं तदपि व्यवहारिजनानुवृत्त्या, न तु सर्वथेति; विपर्यासस्तु निश्चयरूपत्वात् साक्षादपाय एव, इति कुतश्चतुर्भेदातिक्रमः । इत्थं चैतदगीकर्तव्यम् , अन्यथा सम्यग्दृष्टिसंबन्धिनः संशयादयो मतिज्ञानादतिरिच्यमानाः काऽन्तर्भवेयुः ? । अज्ञान इति चेत् । नैवम् , “सम्मदिट्टी णं भंते ! किं. नाणी अन्नाणी? गोयमा! नाणी, नो अन्नाणी" इत्याद्योगमवचनात् सम्यग्दृष्टेः सदैव ज्ञानिवादिति | भवत्वेवम् , तथापि सम्यग्दृष्टिसंबन्ध्येव मतिज्ञानमिह विचार्यत इति कुतो लभ्यते? इति चेत् । उच्यते- ज्ञानपञ्चकमेवेह विचारयितुमुपक्रान्तम् , ज्ञानं च सम्यग्दृष्टेरेव भवति, अतस्तत्संवन्ध्येव मतिज्ञानमिह विचार्यते, सम्यग्दृष्टिसंबन्धिनां च संशयादीनां ज्ञानता साध्यते । इत्यलं विस्तरेण ।। इति गाथार्थः ।। ३१७ ॥ अत्रातिप्रसक्तिं मन्यमानः परः माह-' __ जइ एवं तेण तुहं अन्नाणी को वि नत्थि संसारी । मिच्छद्दिट्ठीणं ते अन्नाणं नाणमियरेसिं ॥ ३१८॥ यद्येवमुक्तमकारेण संशयादयोऽपि ज्ञानम् , तेन तव 'अज्ञानी नास्ति कोऽपि संसारी जीवः' इति प्राप्तम् : मोक्षे सर्वस्याऽपि ज्ञानं परेणाऽभ्युपगम्यत इति संसारिणामेवाऽयमतिप्रसङ्गलक्षणो दोषः, इत्यभिप्रायवता 'संसारी' इति विशेषणमकारि । एतदुक्तं भवति'संशयादयोऽज्ञानम् , निर्णयस्त्वबाधितो ज्ञानम्' इति तावल्लोकव्यवहारस्थितिः। यदि च भवता संशयादीनामपि ज्ञानरूपता व्यवस्थाप्यते, तर्हि समुच्छन्नोऽयमज्ञानव्यवहारः, ततः कथं नाऽतिप्रसङ्गः। दृश्यते च लोकेऽज्ञानव्यवहारः; स कथं नीयते ? इति । अत्रोत्तरमाह| "मिच्छविहीणमित्यादि' मिथ्यादृष्टीनां संबन्धिनस्ते संशय-विपर्यया-ऽनध्यवसायाः, निर्णयश्चाज्ञानम् , इतरेषां तु सम्यग्दृष्टीनां संबन्धिनस्ते ज्ञानम् , इति नाऽज्ञानव्यवहारोच्छेदः। अयमभिप्रायः- लोकव्यवहाररूढो ज्ञाना-ऽज्ञानव्यवहारोऽत्र न विवक्षितः, किन्त्वागमाभिप्रायरूढो , सम्यग्रष्टयो भगवन् ! किं जानिनः, अज्ञाना:?, गोयमा ! ज्ञानिनः, मो अज्ञानाः । २ 'भगवती' इतिनाम्ना प्रसिद्ध व्याख्याप्रज्ञप्तिसूत्रे । ३ यद्येवं तेन तवाऽज्ञानः कोऽपि नास्ति संसरी । मिथ्यारष्टीनां तेऽज्ञानं ज्ञानमितरेषाम् ॥ ३१८॥ ४ क.ग.छ.ज. 'री आमि' । ॥१८८॥ Jan Education intem For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202