Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 202
________________ विशेषा० बृहद्धत्तिः / // 20 // अथैतद्व्याख्यानाय भाष्यम्पुढे रेणुं व तणुम्मि बद्धमप्पीकयं पएसेहिं / छिक्काई चिय गिण्हइ सहदव्वाइं जं ताई // 337 // बहु-सुहुम-भावुगाई जं पडुयर च सोत्तविण्णाणं / गंधाईदब्वाइं विवरीयाई जओ ताई // 338 // फरिसाणंतरमत्तप्पएसमीसीकयाई घेप्पंति / पडुयरविण्णाणाई जं च न घाणाइकरणाई // 339 / / 'स्पृष्टं' इत्यस्य व्याख्यानं 'पुढे रेणुं व तणुम्मि ति' यथा रेणोस्तनौ संबन्ध इत्येतावन्मात्रेण यद् वस्तु संबद्धं तदिह स्पृष्टमुच्यत इति भावः / 'बद्धमित्यादि' यदात्मीकृतमात्मना गाढतरमागृहीतम् , आत्मप्रदेशस्तनुलग्नतोयवद् मिश्रीभूतं तद् बद्धमुच्यत इत्यर्थः / तत्र 'छिक्काई चिय त्ति' स्पृष्टान्येव शब्दद्रव्याणि गृह्णाति श्रोत्रम् , यतस्तानि बहूनि, सूक्ष्माणि, भावुकानि च वासकानि चेत्यर्थः / पटुतरं च श्रोतृविज्ञानम् / गन्धादिद्रव्याणि तु विपरीतानि स्तोक-बादरा-भावुकानि यतः, अतस्तानि स्पर्शानन्तरमात्मप्रदेशैमिश्रीकृतानि स्पृष्ट-बद्धानि गृह्यन्ते घ्राणादिभिः, पटुतरविज्ञानानि च न भवन्ति यतो घ्राणादिकरणानि // इति गाथात्रयार्थः॥ 337 // 338 / / 339 / / अथ 'रुवं पुण पासइ अपुढे तु' इत्यत्रोपपतिमाह अप्पत्तकारि नयणं मणो य नयणस्स विसयपरिमाणं / आयंगुलेण लक्खं अइरित्तं जोयणाणं तु // 34 // प्रागुक्तयुक्त्या अमाप्तकारि-अप्राप्तस्यैव वस्तुनः परिच्छेदकारि यतो नयनं, मनश्चः ततोऽस्पृष्टमेव रूपं पश्यति नयनेन्द्रियम् / ननु यद्यप्राप्त रूपमेतत् पश्यति, तर्हि लोकान्तादर्वाग् यदस्ति तत् सर्व पश्यतु, अप्राप्तत्वाविशेषात् , इत्याशय, यदिन्द्रियाणां विषयपरिमाणं भणनीयत्वेन प्राक् प्रतिज्ञातं, तत्र चक्षुषस्तावत् तदाह- 'नयणस्सेत्यादि' नयनेन्द्रियस्याऽऽगमे आत्माङ्गुलेन सावितिलास्कृष्टतोऽपि विषयपरिमाणमभिहितम, तेनामाप्तकारित्वाविशेषेऽपि परतो न पश्यतीति भावः / इह च ' आ इति वदत कोऽभिप्रायः / उच्यते-- अङ्गुलमिह तावत् त्रिविधं भवति- आत्माङ्गुलम् , उच्छ्याङ्गुल, प्रमाणाङ्गुलं चेतिबाऽऽयुटर , स्पृष्टं रेणुरिव तनी बदमात्मीकृतं प्रदेशः / स्पृष्टान्येव गृह्णाति शब्दहव्याणि यत् तानि // 33 // बहु-सूक्ष्म-भावुकानि यत् पटुतरं च श्रोत्रविज्ञानम् / गन्धादिद्रव्याणि विपरीतानि यतस्तानि // 338 // स्पर्शानन्तरमात्मप्रदेशमिश्रीकृतानि गृह्यन्ते / पटुतरविज्ञानानि यच्च न प्राणादिकरणानि // 339 // 2 गाथा 3 अप्राप्तकारि नयनं मनश्च नयनस्य विषयपरिमाणम् / आत्माङलेन लक्षमतिरिक्तं योजनानां तु // 340 // // 20 // JanEducationaina For and Private Use Only

Loading...

Page Navigation
1 ... 200 201 202