Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषाः ॥१७॥
SARPRAPARIPOST
बृहदत्तिः।
तदेवं निराकृतौ सयुक्तिकमुत्क्रमा-तिक्रमौ । अथ यदुक्तम्- 'एगाभावे वि वा न वत्थुस्स ज सब्भावाहिगमो तो सचे' त्ति, तत्रापीयमेव युक्तिरिति दर्शयन्नाह
ऐतो च्चिय ते सव्वे भवंति भिन्ना य व समकालं । न वइक्कमो य तेसिं न अन्नहा नेयसब्भावो॥२९७॥
यत एव 'नाऽगृहीतमीह्यते' इत्यायुक्तम् , एतस्मादेव च तेऽवग्रहादयः सर्वे चत्वारोऽप्येष्टव्या भवन्ति, उक्तन्यायाद नैकवैकल्येऽपि मतिज्ञानं संपद्यत इत्यर्थः । 'पूर्वमवगृहीतमीह्यते' इत्यायुक्तरेव च ते भिन्नाः- परस्परमसंकीर्णाः, उत्तरोत्तरापूर्वभिन्नवस्तुपर्या| यग्रहणादिति । 'नाऽगृहीतमीह्यते' इत्यायुक्तरेव च न ते समकालं, भिन्नाः सिद्धास्तेऽवग्रहादयः समकालमपि नैव भवन्ति, युगपन्न जायन्त इत्यर्थः, 'पूर्वमवगृहीतमेवोत्तरकालमीह्यते, इहोत्तरकालमेव च निश्चीयते' इत्याद्युक्तन्यायेनैवाऽवग्रहादीनामुत्पत्तिकालस्य भिन्नत्वाद् न युगपत् संभव इति भावः । उक्तयुक्तरेव च तेषां न व्यतिक्रमः, उपलक्षणत्वाद् 'नाऽप्युत्क्रमः' इत्यपि द्रष्टव्यम् । एतच्च "तेण कमोऽवग्गहाई उ' इत्यनन्तरगाथाचरमपादेन सामर्थ्यादुक्तमपि प्रस्तावात् पुनरपि साक्षादुक्तम् , इत्यदोषः। तदेवं । ईहिज्जइ नागहियं' इत्यादियुक्तेर्यथोक्तधर्मका एवाऽवग्रहादयः, न विपर्ययधर्माण इति साधितम् । अथ ज्ञेयवशेनाऽप्येषां यथोक्तधर्मकत्वं सिसाधयिषुरिदमाह- 'न अन्नहा नेयसब्भावो त्ति' ज्ञेयस्याऽप्यवग्रहादिग्राह्यस्य शब्द-रूपादेर्नान्यथा खभावोऽस्ति, येनाऽवग्रहादयस्तद्ग्राहका यथोक्तरूपतां परित्यज्याऽन्यथा भवेयुरित्यर्थः । इदमुक्तं भवति-ज्ञेयस्याऽपि शब्दादेः स खभावो नास्ति, य एतैरवग्रहादिभिरेकादिविकलैरभिन्नैः, समकालभाविभिः, उत्क्रमाऽतिक्रमवद्भिश्चाऽवगम्येत; किन्तु शब्दादिज्ञेयखभावोऽपि तथैव व्यवस्थितो यथाऽमीभिः सर्वैर्भिन्नैः, | असमकालैः, उत्क्रमा-ऽतिक्रमरहितैश्च संपूर्णो यथावस्थितश्चाऽवगम्यते, अतो ज्ञेयवशेनाऽप्येते यथोक्तरूपा एव भवन्ति । तदेवं 'उक्कमओऽइक्कमओ एगाभावे वि वा' इत्यादिगाथोक्तं प्रसङ्गतोऽन्यदपि भिन्नत्वम् , असमकालत्वं च समर्थितम् ।। इति गाथार्थः।।२९७॥
अत्र परः प्राहअब्भत्थेऽवाओ च्चिय कत्थइ लक्खिजई इमो पुरिसो । अन्नत्थ धारण च्चिय पुरोवलद्धे इमं तं ति ॥ २९८ ॥
स्वभ्यस्तेऽनवरतं दृष्टपूर्वे, विकल्पिते, भाषिते च विषये पुनः कचित् कदाचिदवलोकितेऽवग्रहे-हाद्वयमतिक्रम्य प्रथमतो१ गाथा २९५। २ एतस्मादेव ते सर्वे भवन्ति भिनाश्च नैव समकालम् । न व्यतिक्रमञ्च तेषां नाऽन्यथा शेयसगावः ॥ २९७ ॥ ३ क. ग. घ. छ. 'नाऽगृ ४ गाथा २९६ । ५ अभ्यस्तेऽपाय एवं कचिलक्ष्यतेऽसौ पुरुषः । अन्यत्र धारणैव पुरोपलब्धे इदं तदिति ॥ २९८ ॥
॥१७५।।
Jan Education Intemato
For Dev
enty
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202